Samodhānakathā 1-
[36] Dasete pāramī honti dasete upapāramī
paramatthā dasa honti bodhiyā paripācanā.
Sivirājassa seṭṭhassa dānapāramitā bhave
vessantaro ca velāmo bhavanti upapāramī.
Akittivisayhadānena honti tā upapāramī
kukkuṭasīlasaso bhūto paramatthā dānapāramī.
Mahākapi ca chaddanto nāgo ca mātuposako
sīlapāramitā yanti iti vuttaṃ mahesinā.
Campeyyako bhūridatto sīlena upapāramī
saṅkhapālo ca yo dhīro paramatthā sīlapāramī.
Yudhañjayo ca govindo hatthipālo ca yo gharo
bhallāti yo susāmo ca .................
Maghadevo nimi ceva hontetā upapāramī.
Mahosatho dhanaraṭṭho kuṇḍalo cāpi taṇḍilo
tittiro ca sakuṇo ca hontetā upapāramī.
Vidhuraṃ sambhavaṃ paññāya ubhotā honti pāramī
yo sisso ācariyaṃ porā suriyabrāhmaṇo mātaṅgo.
@Footnote: 1 Ma. Yu. samodhānakathā natthi.
Sattubhastañca paramatthā etā ve paññāpāramī
sīlavā viriyo rājā jātakaṃ jānakā vibhū.
Daḷhaparakkamo āsi paramatthā viriyapāramī
mahākapi pañca garukā viriyā honti pāramī.
Dhammapālo kumāro ca khantiyā honti pāramī
upapāramīti vuccanti dhammādhammikadaddavā.
Khantivādena paramatthā khantipāramipūriyā
buddhabhūmiṃ gavesanto akāsi dukkaraṃ bahuṃ.
Tathūparisaccaguṇaṃ sasavaṭṭakajātakaṃ
saccenagginibbāpito esā pāramitā bhave.
Udake maccho bhavitvāna akāsi saccamuttamaṃ
mahāmeghaṃ pavassesi esā me saccapāramī.
Saccena nāvaṃ tāresi dhīro supārapaṇḍito
visaṃ saccena ghāṭesi kaṇhadīpāyano isi.
Saccena vānaro hutvā gaṅgā sotaṃ tarī tadā
esā pāramitā satthu honti tā upapāramī.
Sutasomo nāma rājā rakkhanto saccamuttamaṃ
moceti ekasataṃ khatye paramatthā saccapāramī.
Adhiṭṭhānena kiṃ chando pāramī bhavatī tadā
duko mātaṅgayo ceva adhiṭṭhānaupapāramī.
Mugaphakkhena paramatthā adhiṭṭhānaṃ āsi pāramī
mahākaṇho ca mettāya tattha ca rājasodhanā.
Esā duvidhā akkhātā mettāpāramitā bhave
sīlena brahmadatto ca yo vāyaṃ gaṇḍitiṇḍako.
Akāsi nando piyassa honti tā upapāramī
ekarājena paramatthā natthi mettāya īdiso.
Dve suvā upapāramī paramatthā lomahaṃsanaṃ
etā dasa pāramī mayhaṃ paṭiveso aggabodhiyā.
Dasato paramā natthi dasato natthi ūnakā
anūnānadhikā sabbā pūritā dasapāramīti.
Samodhānakathā niṭṭhitā
cariyāpiṭakaṃ samattaṃ.
The Pali Tipitaka in Roman Character Volume 33 page 596-598.
http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=244&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=244&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=244&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=33&item=244&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=33&i=244
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=7027
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=7027
Contents of The Tipitaka Volume 33
http://84000.org/tipitaka/read/?index_33
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com