ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                            Catutthaṃ madhumaṃsadāyakattherāpadānaṃ (414)
     [4] |4.106| Nagare bandhumatiyā               sūkariko ahosahaṃ
                       ukkoṭakaṃ randhayitvā            madhumaṃsamhi 1- okiriṃ.
         |4.107| Sannipātaṃ ahaṃ gantvā         ekapattaṃ ahaṃ 2- gahiṃ
                          pūrayitvāna taṃ pattaṃ           bhikkhusaṅghassadāsahaṃ.
         |4.108| Yo 3- vuḍḍhatherataro bhikkhu     niyyādemi ahaṃ tadā
                          iminā pattapūrena             labhissaṃ 4- vipulaṃ sukhaṃ.
         |4.109| Duve sampattiyo bhutvā         sukkamūlena codito
                          pacchime vattamānamhi        kilese jhāpayissati.
@Footnote: 1 Yu. madhusappimhi ākiriṃ. 2 Ma. Yu. gahe sahaṃ. 3 Ma. Yu. yottha -- niyyādesi
@mamaṃ tadā. 4 Ma. Yu. labhassu.
         |4.110| Tattha cittaṃ pasādetvā         tāvatiṃsaṃ agañchihaṃ
                       tattha bhutvā pivitvā ca          labhāmi vipulaṃ sukhaṃ.
         |4.111| Maṇḍape rukkhamūle vā           pubbakammaṃ anussariṃ
                       annapānābhivasso me          ativassati tāvade.
         |4.112| Idaṃ pacchimakaṃ mayhaṃ               carimo vattate bhavo
                       idhāpi annapānaṃ me             vassate sabbakālikaṃ.
         |4.113| Teneva madhudānena 1-            sandhāvitvā bhave ahaṃ
                       sabbāsave pariññāya          viharāmi anāsavo.
         |4.114| Ekanavute ito kappe            yaṃ dānamadadiṃ tadā
                       duggatiṃ nābhijānāmi             madhudānassidaṃ phalaṃ.
         |4.115| Kilesā jhāpitā mayhaṃ          bhavā sabbe samūhatā
                       nāgova bandhanaṃ chetvā          viharāmi anāsavo.
         |4.116| Svāgataṃ vata me āsi             mama buddhassa santike
                       tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
         |4.117| Paṭisambhidā catasso             vimokkhāpica aṭṭhime
                       chaḷabhiññā sacchikatā           kataṃ buddhassa sāsananti.
           Itthaṃ sudaṃ āyasmā madhumaṃsadāyako thero imā gāthāyo abhāsitthāti.
                              Madhumaṃsadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Yu. maṃsadānena.



             The Pali Tipitaka in Roman Character Volume 33 page 12-13. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=4&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=4&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=4&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=4&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=4              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5481              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5481              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :