ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
     [62] |62.8| Padumuttaro nāma jino    sabbadhammāna pāragū
                     vivekakāmo sambuddho         gacchate anilañjase.
          |62.9| Avidūre himavantassa            mahājātassaro ahu
                      tattha me bhavanaṃ āsi           puññakammena saṃyutaṃ.
         |62.10| Bhavanā nikkhamitvāna 1-    addasaṃ lokanāyakaṃ
                       indīvaraṃva jalitaṃ                ādittaṃva hutāsanaṃ.
         |62.11| Vijanaṃ 2- addasaṃ pupphaṃ       pūjayissanti nāyakaṃ
                       sakaṃ cittaṃ pasādetvā       avandiṃ satthuno ahaṃ.
         |62.12| Mamaṃ sīsamaṇiṃ gayha             pūjayiṃ lokanāyakaṃ
                       imāya maṇipūjāya            vipāko hotu bhaddako.
         |62.13| Padumuttaro lokavidū          āhutīnaṃ paṭiggaho
                       antalikkhe ṭhito satthā      imaṃ gāthaṃ 3- abhāsatha.
         |62.14| So te ijjhatu saṅkappo    labhatu vipulaṃ sukhaṃ
                       imāya maṇipūjāya            anubhohi mahāyasaṃ.
         |62.15| Idaṃ vatvāna sambuddho 4- jalajuttamanāmako
                       agamāsi buddhaseṭṭho        yassa cittaṃ paṇīhitaṃ.
         |62.16| Saṭṭhikappāni devindo      devarajjamakārayiṃ
                       anekasatakkhattuñca          cakkavatti ahosahaṃ.
@Footnote: 1 Ma. Yu. abhinikkhamma. 2 Ma. vijinaṃ naddasaṃ pupphaṃ. Yu. ... nāddasaṃ pupphaṃ.
@3 Po. Yu. imā gāthā. 4 Ma. Yu. bhagavā.

--------------------------------------------------------------------------------------------- page89.

|62.17| Pubbakammaṃ sarantassa devabhūtassa me sato maṇi nibbattate mayhaṃ ālokakaraṇo mama. |62.18| Chaḷāsītisahassāni nāriyo me pariggahā vicittavatthābharaṇā āmuttamaṇikuṇḍalā 1-. |62.19| Āḷāramukhā hasulā susaññā tanumajjhimā parivārenti maṃ niccaṃ maṇipūjāyidaṃ phalaṃ. |62.20| Soṇṇamayā maṇimayā lohitaṅkamayā tathā bhaṇḍā 2- me sukatā honti yadicchasi 3- pilandhanā. |62.21| Kūṭāgārā guhā rammā sayanañca mahārahaṃ mama saṅkappamaññāya nibbattanti yathicchikaṃ 4-. |62.22| Lābhā tesaṃ suladdhañca ye labhanti upassutiṃ puññakkhettaṃ manussānaṃ osathaṃ 5- sabbapāṇinaṃ. |62.23| Mayhaṃpi sukataṃ kammaṃ yohaṃ adakkhi nāyakaṃ vinipātā sumuttomhi pattomhi acalaṃ padaṃ. |62.24| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ divasañceva 6- rattiñca āloko hoti me sadā. |62.25| Tāyeva maṇipūjāya anubhotvāna sampadā ñāṇāloko mayā diṭṭho pattomhi acalaṃ padaṃ. |62.26| Satasahasse ito kappe yaṃ maṇimabhipūjayiṃ duggatiṃ nābhijānāmi maṇipūjāyidaṃ phalaṃ. @Footnote: 1 Ma. āmukka.... 2 Po. Yu. bhaṇḍā katākatā honti. 3 Yu. yadicchāya. @Po. yadicchassa. 4 Po. Ma. Yu. yadicchakaṃ. 5 Ma. osadhaṃ. 6 Yu. samantā @sattaranatā.

--------------------------------------------------------------------------------------------- page90.

|62.27| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |62.28| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |62.29| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti. Maṇipūjakattherassa apadānaṃ samattaṃ. Tatiyaṃ ukkāsatikattherāpadānaṃ (473)


             The Pali Tipitaka in Roman Character Volume 33 page 88-90. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=62&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=62&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=62&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=62&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=62              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :