ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page125.

Paññāsamo kiṃkaṇipupphavaggo paṭhamaṃ tīṇikiṃkaṇipupphiyattherāpadānaṃ (491) [81] |81.1| Kaṇikāraṃva jotantaṃ nisinnaṃ pabbatantare addasaṃ virajaṃ buddhaṃ vipassiṃ lokanāyakaṃ. |81.2| Tīṇikiṃkaṇipupphāni paggayha abhiropayiṃ sambuddhaṃ abhipūjetvā gacchāmi dakkhiṇāmukho. |81.3| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |81.4| Ekanavute ito kappe yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |81.5| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |81.6| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |81.7| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā tīṇikiṃkaṇipupphiyo thero imā gāthāyo abhāsitthāti. Tīṇikiṃkaṇipupphiyattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page126.

Dutiyaṃ paṃsukūlapūjakattherāpadānaṃ (492) [82] |82.8| Himavantassa avidūre udabbalo 1- nāma pabbato tatthaddasaṃ paṃsukūlaṃ dumaggamhi vilambitaṃ. |82.9| Tīṇi kiṃkaṇipupphāni ocinitvānahaṃ tadā haṭṭho haṭṭhena cittena paṃsukūlaṃ apūjayiṃ. |82.10| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |82.11| Ekanavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi pūjetvā arahaddhajaṃ. |82.12| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |82.13| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |82.14| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā paṃsukūlapūjako thero imā gāthāyo abhāsitthāti. Paṃsukūlapūjakattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. udaṅgaṇo. Yu. udako.

--------------------------------------------------------------------------------------------- page127.

Tatiyaṃ koraṇḍapupphiyattherāpadānaṃ (493) [83] |83.15| Vanakammiko pure āsiṃ pitupitāmahenahaṃ 1- pasumārena jīvāmi kusalaṃ me na vijjati. |83.16| Mama āsayasāmantā tisso lokagganāyako tīṇi padāni dassesi anukampāya cakkhumā. |83.17| Akkamante 2- pade disvā tissassa nāma satthuno haṭṭho haṭṭhena cittena pade cittaṃ pasādayiṃ. |83.18| Koraṇḍaṃ pupphitaṃ disvā pādapaṃ dharaṇīruhaṃ caṅkoṭakaṃ 3- gahetvāna padaseṭṭhaṃ apūjayiṃ. |83.19| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |83.20| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ koraṇḍakachavi homi sappabhāso 4- bhavāmahaṃ. |83.21| Dvenavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi padapūjāyidaṃ phalaṃ. |83.22| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |83.23| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ @Footnote: 1 Ma. pitumātumatenahaṃ. 2 Ma. Yu. akkante ca .... 3 Ma. sakosakaṃ. 4 Ma. @suppabhāso.

--------------------------------------------------------------------------------------------- page128.

|83.24| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā koraṇḍapupphiyo thero imā gāthāyo abhāsitthāti. Koraṇḍapupphiyattherassa apadānaṃ samattaṃ. Catutthaṃ kiṃsukapupphiyattherāpadānaṃ (494) [84] |84.25| Kiṃsukaṃ pupphitaṃ disvā paggahetvāna añjaliṃ buddhaseṭṭhaṃ saritvāna ākāse abhipūjayiṃ. |84.26| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |84.27| Ekattiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |84.28| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |84.29| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |84.30| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti itthaṃ sudaṃ āyasmā kiṃsukapupphiyo thero imā gāthāyo abhāsitthāti. Kiṃsukapupphiyattherassa apadānaṃ samattaṃ.

--------------------------------------------------------------------------------------------- page129.

Pañcamaṃ upaḍḍhadussadāyakattherāpadānaṃ (495) [85] |85.31| Padumuttarabhagavato sujāto nāma sāvako paṃsukūlaṃ gavesanto saṅkāre rathiyā 1- tadā. |85.32| Nagare haṃsavatiyā paresaṃ bhatiko 2- ahaṃ upaḍḍhadussaṃ datvāna sirasā abhivādayiṃ. |85.33| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |85.34| Tettiṃsakkhattuṃ devindo devarajjamakārayiṃ sattasattatikhattuñca cakkavatti ahosahaṃ. |85.35| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ upaḍḍhadussadānena modāmi akutobhayo. |85.36| Icchamāno ahaṃ 3- ajja sakānanaṃ sapabbataṃ khomadussehi chādeyyaṃ aḍḍhadussassidaṃ phalaṃ. |85.37| Satasahasse ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi aḍḍhadussassidaṃ phalaṃ. |85.38| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |85.39| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Ma. carate. Yu. carate sadā. 2 Ma. Yu. bhatako. 3 Po. Ma. Yu. cahaṃ.

--------------------------------------------------------------------------------------------- page130.

|85.40| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā upaḍḍhadussadāyako thero imā gāthāyo abhāsitthāti. Upaḍḍhadussadāyakattherassa apadānaṃ samattaṃ. Chaṭṭhaṃ ghatamaṇḍadāyakattherāpadānaṃ (496) [86] |86.41| Sucintitaṃ bhagavantaṃ lokajeṭṭhaṃ narāsabhaṃ upaviṭṭhaṃ mahāraññaṃ vātābādhena pīḷitaṃ. |86.42| Disvā cittaṃ pasādetvā ghatamaṇḍaṃ upānayiṃ katattā upacitattā 1- ca gaṅgā bhāgīrasī ayaṃ. |86.43| Mahāsamuddā cattāro ghataṃ sampajjare mama ayañca paṭhavī ghorā appamāṇā asaṅkhayā. |86.44| Mama saṅkappamaññāya bhavanti 2- te madhusakkharā catuddisā 3- ime rukkhā pādapā dharaṇīruhā. |86.45| Mama saṅkappamaññāya kapparukkhā bhavanti te paññāsakkhattuṃ devindo devarajjamakārayiṃ. |86.46| Ekapaññāsakkhattuñca cakkavatti ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |86.47| Catunavute ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi ghatamaṇḍassidaṃ phalaṃ. @Footnote: 1 Ma. Yu. ācitattā. 2 Ma. Yu. bhavate madhusakkharā. 3 Ma. Yu. cātuddīpā.

--------------------------------------------------------------------------------------------- page131.

|86.48| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |86.49| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |86.50| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo abhāsitthāti. Ghatamaṇḍadāyakattherassa apadānaṃ samattaṃ. Sattamaṃ udakadāyakattherāpadānaṃ (497) [87] |87.51| Padumuttarabuddhassa bhikkhusaṅghe anuttare pasannacitto sumano pānighaṭaṃ 1- apūrayiṃ. |87.52| Pabbatagge dumagge vā ākāse vātha bhūmiyaṃ yadā pānīyamicchāmi khippaṃ nibbattate mamaṃ. |87.53| Satasahasse ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi udakadānassidaṃ phalaṃ. |87.54| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |87.55| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anupattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Po. Yu. pānīyaghaṭaṃ.

--------------------------------------------------------------------------------------------- page132.

|87.56| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā udakadāyako thero imā gāthāyo abhāsitthāti. Udakadāyakattherassa apadānaṃ samattaṃ. Aṭṭhamaṃ puḷinathūpiyattherāpadānaṃ (498) [88] |88.57| Himavantassavidūre yamako 1- nāma pabbato assamo sukato mayhaṃ paṇṇasālā sumāpitā. |88.58| Nārado nāma nāmena jaṭilo uggatāpano catuddasasahassāni sissā paricaranti maṃ. |88.59| Paṭisallīnako santo evaṃ cintesahantadā mahājanā 2- maṃ pūjenti nāhaṃ pūjemi kiñcanaṃ. |88.60| Na me ovādako atthi vattā koci na vijjati anācariyupajjhāyo vane vāsaṃ upemahaṃ. |88.61| Upāsamāno yamakaṃ 3- garucittaṃ upaṭṭhahe so me ācariyo natthi vanavāso niratthako. |88.62| Āyāgaṃ me gavesiyaṃ 4- garubhāvaniyaṃ tathā sāsassayo 5- vasissāmi na koci garahissati. |88.63| Uttānakūlā nadikā supatitthā manoramā susuddhapuḷinākiṇṇā avidūre mamassamaṃ. @Footnote: 1 Po. Yu. samaṅgo. 2 Ma. sabbo jano maṃ pūjeti. Yu. sabbajano. 3 Po. @Ma. Yu. yamahaṃ. 4 Ma. Yu. gavesissaṃ. 5 Ma. Yu. sāvassayo.

--------------------------------------------------------------------------------------------- page133.

|88.64| Nadiṃ amarikaṃ nāma upagantvā 1- ahantadā saṅkaḍḍhitvāna 2- puḷinaṃ akaṃ puḷinacetiyaṃ. |88.65| Ye te ahesuṃ sambuddhā bhavantakaraṇā munī tesaṃ etādiso thūpo taṃ nimittaṃ karomahaṃ. |88.66| Karitvā puḷine 3- thūpaṃ sovaṇṇaṃ māpayiṃ ahaṃ soṇṇakiṃkaṇipupphāni sahasse tīṇi pūjayiṃ. |88.67| Sāyaṃ pātaṃ namassāmi pītijāto 4- katañjalī sammukhā viya sambuddhaṃ vandiṃ puḷinacetiyaṃ. |88.68| Yadā kilesā jāyanti vitakkā gehanissitā sarāmi sukataṃ thūpaṃ paccavekkhāmi tāvade. |88.69| Upanissāya vihariṃ 5- satthavāhaṃ vināyakaṃ kilese saṃvareyyāsi 6- na yuttaṃ tava mārisa. |88.70| Saha āvajjite thūpe gāravaṃ hoti me tadā kuvitakke vinodesiṃ nāgo tuttaṭṭito 7- yathā. |88.71| Evaṃ viharamānaṃ maṃ maccurājābhimaddatha tattha kālaṃ kato santo brahmalokaṃ agacchahaṃ. |88.72| Yāvatāyuṃ vasitvāna tidive 8- upapajjahaṃ asītikkhattuṃ devindo devarajjamakārayiṃ. |88.73| Satānaṃ tīṇikhattuñca cakkavatti ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. @Footnote: 1 Ma. upagantavānahantadā. 2 Ma. Yu. saṃvaḍḍhayitvā. 3 Ma. puḷinaṃ. @4 Ma. vedajāto. Yu. vittijāto. 5 Ma. viharaṃ. 6 Ma. Yu. saṃvaseyyāsi. @7 Po. tuṇṇaṭṭito. Yu. tuttaddito. 8 Yu. tidase.

--------------------------------------------------------------------------------------------- page134.

|88.74| Tesaṃ kiṃkaṇipupphānaṃ vipākaṃ anubhomahaṃ bāvīsatisahassāni parivārenti maṃ bhave. |88.75| Thūpassa pariciṇṇattā rajojallaṃ na limpati gatte sedā na muñcanti sappabhāso bhavāmahaṃ. |88.76| Aho me sukato thūpo sudiṭṭhāmarikā nadī thūpaṃ katvāna puḷinaṃ 1- pattomhi acalaṃ padaṃ. |88.77| Kusalaṃ kattukāmena jantunā sāragāhinā 2- natthi khettaṃ akhettaṃ vā paṭipattiva sārakā 3-. |88.78| Yathāpi balavā poso aṇṇavaṃ taritussaho 4- parittaṃ kaṭṭhamādāya pakkhandeyya mahāsaraṃ. |88.79| Imāhaṃ kiṭṭhaṃ 5- nissāya tarissāmi mahodadhiṃ ussāhena viriyena tareyya udadhiṃ naro. |88.80| Tatheva me kataṃ kammaṃ parittaṃ thokakañca 6- yaṃ taṃ 7- kammaṃ upanissāya saṃsāraṃ samatikkamiṃ. |88.81| Pacchime bhavasampatte sukkamūlena codito sāvatthiyaṃ pure jāto mahāsāle suaddhake. |88.82| Saddhā mātāpitā mayhaṃ buddhassa saraṇaṃ gatā ubho diṭṭhasutā 8- ete anuvattanti sāsanaṃ. |88.83| Bodhipappaṭikaṃ gayha soṇṇathūpaṃ akārayuṃ sāyaṃ pātaṃ namassanti sakyaputtassa sammukhā. @Footnote: 1 Yu. pubine. 2 Po. Yu. pāragāminā. 3 Ma. sādhakā. Yu. sādhikā. 4 Ma. Yu. @taritussahe. 5 Po. Ma. Yu. kaṭṭhaṃ. 6 Po. Yu. thokakañcanaṃ. 7 Yu. kataṃ. @8 Ma. Yu. diṭṭhapadā.

--------------------------------------------------------------------------------------------- page135.

|88.84| Uposathamhi divase soṇṇathūpaṃ vinīharuṃ buddhassa vaṇṇaṃ kittentā tiyāmaṃ vītināmayuṃ. |88.85| Samā 1- disvānahaṃ thūpaṃ sariṃ puḷinacetiyaṃ ekāsane nisīditvā arahattaṃ apāpuṇiṃ. Bāvīsatimaṃ bhāṇavāraṃ. |88.86| Gavesamāno taṃ dhīraṃ dhammasenāpatiddasaṃ agārā nikkhamitvāna pabbajiṃ tassa santike. |88.87| Jātiyā sattavassena arahattaṃ apāpuṇiṃ upasampādayi buddho guṇamaññāya cakkhumā. |88.88| Dārakeneva santena kiriyaṃ niṭṭhitaṃ mayā kataṃ me karaṇīyajja sakyaputtassa sāsane. |88.89| Sabbaverabhayātīto sabbasaṅgātigo isi sāvako te mahāvīra soṇṇathūpassidaṃ phalaṃ. |88.90| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |88.91| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |88.92| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. @Footnote: 1 Ma. Yu. saha.

--------------------------------------------------------------------------------------------- page136.

Itthaṃ sudaṃ āyasmā puḷinathūpiyo thero imā gāthāyo abhāsitthāti. Puḷinathūpiyattherassa apadānaṃ samattaṃ. Navamaṃ naḷakuṭikadāyakattherāpadānaṃ (499) [89] |89.93| Himavantassavidūre hāriko 1- nāma pabbato sayambhū nārado nāma rukkhamūle vasi tadā. |89.94| Naḷāgāraṃ karitvāna tiṇena chādayiṃ ahaṃ caṅkamaṃ sodhayitvāna sayambhussa adāsahaṃ. |89.95| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. |89.96| Tattha me sukataṃ byamhaṃ naḷakuṭikāya nimmitaṃ saṭṭhiyojanamubbiddhaṃ 2- tiṃsayojanavitthataṃ. |89.97| Catuddasesu kappesu devaloke ramiṃ ahaṃ ekasattatikkhattuñca devarajjaṃ akārayiṃ. |89.98| Catuttiṃsatikkhattuñca 3- cakkavatti ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |89.99| Dhammapāsādamāruyha suññāgāravarūpagaṃ yathicchakāhaṃ vihare sakyaputtassa sāsane. |89.100| Ekattiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi naḷakuṭikāyidaṃ phalaṃ. @Footnote: 1 Ma. hārito. Yu. bhāriko. 2 Ma. sabbattha ...mubbedhaṃ. 3 Po. Yu. @catuttiṃsakkhattuñceva. 4 Ma. Yu. sabbākāravarūpamaṃ.

--------------------------------------------------------------------------------------------- page137.

|89.101| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |89.102| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ |89.103| paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā naḷakuṭikadāyako thero imā gāthāyo abhāsitthāti. Naḷakuṭikadāyakattherassa apadānaṃ samattaṃ. Dasamaṃ piyālaphaladāyakattherāpadānaṃ (500) [90] |90.104| Migaluddho pure āsiṃ vivane 1- vicaraṃ tadā addasaṃ virajaṃ buddhaṃ sabbadhammāna pāraguṃ. |90.105| Piyālaphalamādāya buddhaseṭṭhassadāsahaṃ puññakhettassa vīrassa pasanno sehi pāṇibhi. |90.106| Ekattiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. |90.107| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |90.108| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Yu. vicine. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page138.

|90.109| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā gāthāyo abhāsitthāti. Piyālaphaladāyakattherassa apadānaṃ samattaṃ. Uddānaṃ kiṃkaṇi paṃsukūlañca varakoraṇḍakiṃsukaṃ upaḍḍhadussi ghatado udakaṃ thūpakārako. Naḷāgāri ca navamo piyālaphaladāyako satamekañca gāthānaṃ navakañca taduttari. Kiṃkaṇipupphavaggo paññāsamo. Atha vagguddānaṃ metteyyavaggo bhaddāli sakiṃsammajjakopica ekavihārī vibhedako jagati sālapupphiyo. Naḷamāli paṃsukūlaṃ kīkaṇipupphiko tathā asīti dve ca gāthāyo catuddasā satāni ca. Metteyyavaggadasakaṃ pañcamaṃ satakaṃ samattaṃ. -----------------------


             The Pali Tipitaka in Roman Character Volume 33 page 125-138. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=81&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=81&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=81&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=81&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=81              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5597              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5597              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :