ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi

page1.

Abhidhammapiṭake dhammasaṅgaṇi ----------- namo tassa bhagavato arahato sammāsambuddhassa. Mātikā [1] Kusalā dhammā akusalā dhammā abyākatā dhammā sukhāyavedanāyasampayuttā dhammā dukkhāyavedanāyasampayuttā dhammā adukkhamasukhāyavedanāyasampayuttā dhammā vipākā dhammā vipākadhammadhammā nevavipākanavipākadhammadhammā upādinnupādāniyā dhammā anupādinnupādāniyā dhammā anupādinnānupādāniyā dhammā saṅkiliṭṭha- saṅkilesikā dhammā asaṅkiliṭṭhasaṅkilesikā dhammā asaṅkiliṭṭhāsaṅkilesikā dhammā savitakkasavicārā dhammā avitakkavicāramattā dhammā avitakkāvicārā dhammā pītisahagatā dhammā sukhasahagatā dhammā upekkhāsahagatā dhammā dassanenapahātabbā dhammā bhāvanāyapahātabbā dhammā nevadassanenanabhāvanāyapahātabbā dhammā dassanena- pahātabbahetukā dhammā bhāvanāyapahātabbahetukā dhammā nevadassanena- nabhāvanāyapahātabbahetukā dhammā ācayagāmino dhammā apacayagāmino dhammā nevācayagāminonāpacayagāmino dhammā sekkhā dhammā asekkhā dhammā nevasekkhānāsekkhā dhammā parittā dhammā mahaggatā dhammā appamāṇā dhammā parittārammaṇā dhammā

--------------------------------------------------------------------------------------------- page2.

Mahaggatārammaṇā dhammā appamāṇārammaṇā dhammā hīnā dhammā majjhimā dhammā paṇītā dhammā micchattaniyatā dhammā sammattaniyatā dhammā aniyatā dhammā maggārammaṇā dhammā maggahetukā dhammā maggādhipatino dhammā uppannā dhammā anuppannā dhammā uppādino dhammā atītā dhammā anāgatā dhammā paccuppannā dhammā atītārammaṇā dhammā anāgatārammaṇā dhammā paccuppannārammaṇā dhammā ajjhattā dhammā bahiddhā dhammā ajjhattabahiddhā dhammā ajjhattārammaṇā dhammā bahiddhārammaṇā dhammā ajjhattabahiddhārammaṇā dhammā sanidassanasappaṭighā dhammā anidassanasappaṭighā dhammā anidassanāppaṭighā dhammā. Bāvīsati tikamātikā.


             The Pali Tipitaka in Roman Character Volume 34 page 1-2. http://84000.org/tipitaka/pali/roman_item_s.php?book=34&item=1&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=34&item=1&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=1&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=1&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=1              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :