ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [472]   Katame   dhammā   abyākatā   yasmiṃ   samaye  akusalassa
kammassa   katattā   upacitattā   vipākaṃ   cakkhuviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    rūpārammaṇaṃ    .pe.    sotaviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    saddārammaṇaṃ    .pe.   ghānaviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    gandhārammaṇaṃ   .pe.   jivhāviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    rasārammaṇaṃ    .pe.    kāyaviññāṇaṃ   uppannaṃ   hoti
dukkhasahagataṃ   phoṭṭhabbārammaṇaṃ   tasmiṃ   samaye   phasso   hoti   vedanā
hoti    saññā   hoti   cetanā   hoti   cittaṃ   hoti   dukkhaṃ   hoti
cittassekaggatā   hoti  manindriyaṃ  hoti  dukkhindriyaṃ  hoti  jīvitindriyaṃ
hoti   ye   vā   pana   tasmiṃ  samaye  aññepi  atthi  paṭiccasamuppannā
arūpino dhammā ime dhammā abyākatā.
     [473]   Katamo   tasmiṃ  samaye  phasso  hoti  yo  tasmiṃ  samaye
phasso  phusanā  samphusanā  samphusitattaṃ  ayaṃ  tasmiṃ  samaye  phasso  hoti.
Katamā    tasmiṃ    samaye    vedanā    hoti    yaṃ    tasmiṃ    samaye

--------------------------------------------------------------------------------------------- page174.

Tajjākāyaviññāṇadhātusamphassajaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā ayaṃ tasmiṃ samaye vedanā hoti .pe. katamaṃ tasmiṃ samaye dukkhaṃ hoti yaṃ tasmiṃ samaye kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā idaṃ tasmiṃ samaye dukkhaṃ hoti .pe. katamaṃ tasmiṃ samaye dukkhindriyaṃ hoti yaṃ tasmiṃ samaye kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā idaṃ tasmiṃ samaye dukkhindriyaṃ hoti .pe. ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā. [474] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti tīṇindriyāni honti eko phasso hoti .pe. ekā kāyaviññāṇadhātu hoti ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā .pe. [475] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā cittassekaggatā jīvitindriyaṃ ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye

--------------------------------------------------------------------------------------------- page175.

Saṅkhārakkhandho hoti .pe. Ime dhammā abyākatā. [476] Katame dhammā abyākatā yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā .pe. phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti upekkhā hoti cittassekaggatā hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā .pe. [477] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti tīṇindriyāni honti eko phasso hoti .pe. ekā manodhātu hoti ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā .pe. [478] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro cittassekaggatā jīvitindriyaṃ ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā

--------------------------------------------------------------------------------------------- page176.

Viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā abyākatā. [479] Katame dhammā abyākatā yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti upekkhā hoti cittassekaggatā hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā .pe. [480] Tasmiṃ kho pana samaye cattāro khandhā honti dvāyatanāni honti dve dhātuyo honti tayo āhārā honti tīṇindriyāni honti eko phasso hoti .pe. ekā manoviññāṇadhātu hoti ekaṃ dhammāyatanaṃ hoti ekā dhammadhātu hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā .pe. [481] Katamo tasmiṃ samaye saṅkhārakkhandho hoti phasso cetanā vitakko vicāro cittassekaggatā jīvitindriyaṃ ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ṭhapetvā

--------------------------------------------------------------------------------------------- page177.

Vedanākkhandhaṃ ṭhapetvā saññākkhandhaṃ ṭhapetvā viññāṇakkhandhaṃ ayaṃ tasmiṃ samaye saṅkhārakkhandho hoti .pe. Ime dhammā abyākatā. Akusalavipākā abyākatā.


             The Pali Tipitaka in Roman Character Volume 34 page 173-177. http://84000.org/tipitaka/pali/roman_item_s.php?book=34&item=472&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=34&item=472&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=472&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=472&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=472              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=8747              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=8747              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :