ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Abhidhamma Pitaka Vol 1 : Abhi. Dhammasaṅgaṇi
     [539] Katamantaṃ rūpaṃ noupādā phoṭṭhabbāyatanaṃ āpodhātu.
     [540]   Katamantaṃ   rūpaṃ   phoṭṭhabbāyatanaṃ   paṭhavīdhātu   tejodhātu
vāyodhātu    kakkhaḷaṃ    mudukaṃ   saṇhaṃ   pharusaṃ   sukhasamphassaṃ   dukkhasamphassaṃ
garukaṃ   lahukaṃ   yaṃ   phoṭṭhabbaṃ   anidassanaṃ  sappaṭighaṃ  kāyena  anidassanena
sappaṭighena  phusi  vā  phusati  vā  phusissati  vā  phuse vā phoṭṭhabbopeso
phoṭṭhabbāyatanaṃpetaṃ phoṭṭhabbadhātupesā idantaṃ rūpaṃ phoṭṭhabbāyatanaṃ.
     {540.1}   Katamantaṃ   rūpaṃ   phoṭṭhabbāyatanaṃ  paṭhavīdhātu  tejodhātu
vāyodhātu   kakkhaḷaṃ   mudukaṃ   saṇhaṃ  pharusaṃ  sukhasamphassaṃ  dukkhasamphassaṃ  garukaṃ
lahukaṃ   yamhi   phoṭṭhabbamhi   anidassanamhi  sappaṭighamhi  kāyo  anidassano
sappaṭigho   paṭihaññi   vā   paṭihaññati   vā  paṭihaññissati  vā  paṭihaññe
vā  phoṭṭhabbopeso  phoṭṭhabbāyatanaṃpetaṃ  phoṭṭhabbadhātupesā  idantaṃ  rūpaṃ
phoṭṭhabbāyatanaṃ.
     {540.2}   Katamantaṃ   rūpaṃ   phoṭṭhabbāyatanaṃ  paṭhavīdhātu  tejodhātu
vāyodhātu    kakkhaḷaṃ    mudukaṃ   saṇhaṃ   pharusaṃ   sukhasamphassaṃ   dukkhasamphassaṃ
garukaṃ    lahukaṃ    yo    phoṭṭhabbo    anidassano   sappaṭigho   kāyamhi
@Footnote: 1 purimabhāṇavārato sambandhagaṇanāya sattamaṃ bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page216.

Anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā phoṭṭhabbopeso phoṭṭhabbāyatanaṃpetaṃ phoṭṭhabbadhātupesā idantaṃ rūpaṃ phoṭṭhabbāyatanaṃ. {540.3} Katamantaṃ rūpaṃ phoṭṭhabbāyatanaṃ paṭhavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ yaṃ phoṭṭhabbaṃ ārabbha kāyaṃ nissāya kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā .pe. Yaṃ phoṭṭhabbaṃ ārabbha kāyaṃ nissāya kāyasamphassajā vedanā .pe. saññā .pe. Cetanā .pe. kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā .pe. yaṃphoṭṭhabbārammaṇo kāyaṃ nissāya kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā .pe. Yaṃphoṭṭhabbārammaṇā kāyaṃ nissāya kāyasamphassajā vedanā .pe. saññā .pe. cetanā .pe. Kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā phoṭṭhabbopeso phoṭṭhabbāyatanaṃpetaṃ phoṭṭhabbadhātupesā idantaṃ rūpaṃ phoṭṭhabbāyatanaṃ. [541] Katamantaṃ rūpaṃ āpodhātu yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa idantaṃ rūpaṃ āpodhātu. Idantaṃ rūpaṃ noupādā.

--------------------------------------------------------------------------------------------- page217.

[542] Katamantaṃ rūpaṃ upādinnaṃ cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷiṃkāro āhāro idantaṃ rūpaṃ upādinnaṃ. {542.1} Katamantaṃ rūpaṃ anupādinnaṃ saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷiṃkāro āhāro idantaṃ rūpaṃ anupādinnaṃ. [543] Katamantaṃ rūpaṃ upādinnupādāniyaṃ cakkhāyatanaṃ .pe. Kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷiṃkāro āhāro idantaṃ rūpaṃ upādinnupādāniyaṃ. {543.1} Katamantaṃ rūpaṃ anupādinnupādāniyaṃ saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ

--------------------------------------------------------------------------------------------- page218.

Phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷiṃkāro āhāro idantaṃ rūpaṃ anupādinnupādāniyaṃ. [544] Katamantaṃ rūpaṃ sanidassanaṃ rūpāyatanaṃ idantaṃ rūpaṃ sanidassanaṃ . katamantaṃ rūpaṃ anidassanaṃ cakkhāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ anidassanaṃ. [545] Katamantaṃ rūpaṃ sappaṭighaṃ cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ idantaṃ rūpaṃ sappaṭighaṃ . katamantaṃ rūpaṃ appaṭighaṃ itthindriyaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ appaṭighaṃ. [546] Katamantaṃ rūpaṃ indriyaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ idantaṃ rūpaṃ indriyaṃ . katamantaṃ rūpaṃ naindriyaṃ rūpāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ naindriyaṃ. [547] Katamantaṃ rūpaṃ mahābhūtaṃ phoṭṭhabbāyatanaṃ āpodhātu idantaṃ rūpaṃ mahābhūtaṃ . katamantaṃ rūpaṃ namahābhūtaṃ cakkhāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ namahābhūtaṃ. [548] Katamantaṃ rūpaṃ viññatti kāyaviññatti vacīviññatti idantaṃ rūpaṃ viññatti . katamantaṃ rūpaṃ naviññatti cakkhāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ naviññatti. [549] Katamantaṃ rūpaṃ cittasamuṭṭhānaṃ kāyaviññatti vacīviññatti

--------------------------------------------------------------------------------------------- page219.

Yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷiṃkāro āhāro idantaṃ rūpaṃ cittasamuṭṭhānaṃ . katamantaṃ rūpaṃ nacittasamuṭṭhānaṃ cakkhāyatanaṃ .pe. kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ rūpassa jaratā rūpassa aniccatā yaṃ vā panaññampi atthi rūpaṃ na cittajaṃ na cittahetukaṃ na cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷiṃkāro āhāro idantaṃ rūpaṃ nacittasamuṭṭhānaṃ. [550] Katamantaṃ rūpaṃ cittasahabhu kāyaviññatti vacīviññatti idantaṃ rūpaṃ cittasahabhu . katamantaṃ rūpaṃ nacittasahabhu cakkhāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ nacittasahabhu. [551] Katamantaṃ rūpaṃ cittānuparivatti kāyaviññatti vacīviññatti idantaṃ rūpaṃ cittānuparivatti . katamantaṃ rūpaṃ nacittānuparivatti cakkhāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ nacittānuparivatti. [552] Katamantaṃ rūpaṃ ajjhattikaṃ cakkhāyatanaṃ .pe. kāyāyatanaṃ idantaṃ rūpaṃ ajjhattikaṃ . katamantaṃ rūpaṃ bāhiraṃ rūpāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ bāhiraṃ.

--------------------------------------------------------------------------------------------- page220.

[553] Katamantaṃ rūpaṃ oḷārikaṃ cakkhāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ idantaṃ rūpaṃ oḷārikaṃ . katamantaṃ rūpaṃ sukhumaṃ itthindriyaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ sukhumaṃ. [554] Katamantaṃ rūpaṃ dūre itthindriyaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ dūre . katamantaṃ rūpaṃ santike cakkhāyatanaṃ .pe. Phoṭṭhabbāyatanaṃ idantaṃ rūpaṃ santike. [555] Katamantaṃ rūpaṃ cakkhusamphassassa vatthu cakkhāyatanaṃ idantaṃ rūpaṃ cakkhusamphassassa vatthu . katamantaṃ rūpaṃ cakkhusamphassassa navatthu sotāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ cakkhusamphassassa navatthu. [556] Katamantaṃ rūpaṃ cakkhusamphassajāya vedanāya .pe. saññāya .pe. cetanāya .pe. cakkhuviññāṇassa vatthu cakkhāyatanaṃ idantaṃ rūpaṃ cakkhuviññāṇassa vatthu . katamantaṃ rūpaṃ cakkhuviññāṇassa navatthu sotāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ cakkhuviññāṇassa navatthu. [557] Katamantaṃ rūpaṃ sotasamphassassa .pe. ghānasamphassassa .pe. jivhāsamphassassa .pe. kāyasamphassassa vatthu kāyāyatanaṃ idantaṃ rūpaṃ kāyasamphassassa vatthu . katamantaṃ rūpaṃ kāyasamphassassa navatthu cakkhāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ kāyasamphassassa navatthu.

--------------------------------------------------------------------------------------------- page221.

[558] Katamantaṃ rūpaṃ kāyasamphassajāya vedanāya .pe. saññāya .pe. cetanāya .pe. kāyaviññāṇassa vatthu kāyāyatanaṃ idantaṃ rūpaṃ kāyaviññāṇassa vatthu . katamantaṃ rūpaṃ kāyaviññāṇassa navatthu cakkhāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ kāyaviññāṇassa navatthu. [559] Katamantaṃ rūpaṃ cakkhusamphassassa ārammaṇaṃ rūpāyatanaṃ idantaṃ rūpaṃ cakkhusamphassassa ārammaṇaṃ . katamantaṃ rūpaṃ cakkhusamphassassa naārammaṇaṃ cakkhāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ cakkhusamphassassa naārammaṇaṃ. [560] Katamantaṃ rūpaṃ cakkhusamphassajāya vedanāya .pe. saññāya .pe. cetanāya .pe. cakkhuviññāṇassa ārammaṇaṃ rūpāyatanaṃ idantaṃ rūpaṃ cakkhuviññāṇassa ārammaṇaṃ . katamantaṃ rūpaṃ cakkhuviññāṇassa naārammaṇaṃ cakkhāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ cakkhuviññāṇassa naārammaṇaṃ. [561] Katamantaṃ rūpaṃ sotasamphassassa .pe. ghānasamphassassa .pe. jivhāsamphassassa .pe. kāyasamphassassa ārammaṇaṃ phoṭṭhabbāyatanaṃ idantaṃ rūpaṃ kāyasamphassassa ārammaṇaṃ . katamantaṃ rūpaṃ kāyasamphassassa naārammaṇaṃ cakkhāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ kāyasamphassassa naārammaṇaṃ. [562] Katamantaṃ rūpaṃ kāyasamphassajāya vedanāya .pe. saññāya

--------------------------------------------------------------------------------------------- page222.

.pe. Cetanāya .pe. kāyaviññāṇassa ārammaṇaṃ phoṭṭhabbāyatanaṃ idantaṃ rūpaṃ kāyaviññāṇassa ārammaṇaṃ . katamantaṃ rūpaṃ kāyaviññāṇassa naārammaṇaṃ cakkhāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ kāyaviññāṇassa naārammaṇaṃ. [563] Katamantaṃ rūpaṃ cakkhāyatanaṃ yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo .pe. suñño gāmopeso idantaṃ rūpaṃ cakkhāyatanaṃ . katamantaṃ rūpaṃ nacakkhāyatanaṃ sotāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ nacakkhāyatanaṃ. [564] Katamantaṃ rūpaṃ sotāyatanaṃ .pe. ghānāyatanaṃ .pe. Jivhāyatanaṃ .pe. kāyāyatanaṃ yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo .pe. suñño gāmopeso idantaṃ rūpaṃ kāyāyatanaṃ . katamantaṃ rūpaṃ nakāyāyatanaṃ cakkhāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ nakāyāyatanaṃ. [565] Katamantaṃ rūpaṃ rūpāyatanaṃ yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā .pe. rūpadhātupesā idantaṃ rūpaṃ rūpāyatanaṃ . Katamantaṃ rūpaṃ narūpāyatanaṃ cakkhāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ narūpāyatanaṃ. [566] Katamantaṃ rūpaṃ saddāyatanaṃ .pe. gandhāyatanaṃ .pe. Rasāyatanaṃ .pe. phoṭṭhabbāyatanaṃ paṭhavīdhātu .pe. phoṭṭhabbadhātupesā idantaṃ rūpaṃ phoṭṭhabbāyatanaṃ . katamantaṃ rūpaṃ naphoṭṭhabbāyatanaṃ

--------------------------------------------------------------------------------------------- page223.

Cakkhāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ naphoṭṭhabbāyatanaṃ. [567] Katamantaṃ rūpaṃ cakkhudhātu cakkhāyatanaṃ idantaṃ rūpaṃ cakkhudhātu . katamantaṃ rūpaṃ nacakkhudhātu sotāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ nacakkhudhātu. [568] Katamantaṃ rūpaṃ sotadhātu .pe. ghānadhātu .pe. Jivhādhātu .pe. kāyadhātu kāyāyatanaṃ idantaṃ rūpaṃ kāyadhātu . Katamantaṃ rūpaṃ nakāyadhātu cakkhāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ nakāyadhātu. [569] Katamantaṃ rūpaṃ rūpadhātu rūpāyatanaṃ idantaṃ rūpaṃ rūpadhātu. Katamantaṃ rūpaṃ narūpadhātu cakkhāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ narūpadhātu. [570] Katamantaṃ rūpaṃ saddadhātu .pe. gandhadhātu .pe. Rasadhātu .pe. phoṭṭhabbadhātu phoṭṭhabbāyatanaṃ idantaṃ rūpaṃ phoṭṭhabbadhātu . katamantaṃ rūpaṃ naphoṭṭhabbadhātu cakkhāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ naphoṭṭhabbadhātu. [571] Katamantaṃ rūpaṃ cakkhundriyaṃ yaṃ cakkhuṃ catunnaṃ mahābhūtānaṃ upādāya pasādo .pe. suñño gāmopeso idantaṃ rūpaṃ cakkhundriyaṃ . katamantaṃ rūpaṃ nacakkhundriyaṃ sotāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ nacakkhundriyaṃ.

--------------------------------------------------------------------------------------------- page224.

[572] Katamantaṃ rūpaṃ sotindriyaṃ .pe. ghānindriyaṃ .pe. Jivhindriyaṃ .pe. kāyindriyaṃ yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo .pe. suñño gāmopeso idantaṃ rūpaṃ kāyindriyaṃ . katamantaṃ rūpaṃ nakāyindriyaṃ cakkhāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ nakāyindriyaṃ. [573] Katamantaṃ rūpaṃ itthindriyaṃ yaṃ itthiyā itthīliṅgaṃ itthīnimittaṃ itthīkuttaṃ itthākappo itthittaṃ itthībhāvo idantaṃ rūpaṃ itthindriyaṃ . katamantaṃ rūpaṃ naitthindriyaṃ cakkhāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ naitthindriyaṃ. [574] Katamantaṃ rūpaṃ purisindriyaṃ yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo idantaṃ rūpaṃ purisindriyaṃ . katamantaṃ rūpaṃ napurisindriyaṃ cakkhāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ napurisindriyaṃ. [575] Katamantaṃ rūpaṃ jīvitindriyaṃ yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ idantaṃ rūpaṃ jīvitindriyaṃ . katamantaṃ rūpaṃ najīvitindriyaṃ cakkhāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ najīvitindriyaṃ. [576] Katamantaṃ rūpaṃ kāyaviññatti yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā abhikkamantassa vā paṭikkamantassa vā ālokentassa vā vilokentassa vā sammiñjentassa

--------------------------------------------------------------------------------------------- page225.

Vā pasārentassa vā kāyassa thambhanā santhambhanā santhambhitattaṃ viññatti viññāpanā viññāpitattaṃ idantaṃ rūpaṃ kāyaviññatti . katamantaṃ rūpaṃ nakāyaviññatti cakkhāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ nakāyaviññatti. [577] Katamantaṃ rūpaṃ vacīviññatti yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā vācā girā byappatho udīraṇaṃ ghoso ghosakammaṃ vācā vacībhedo ayaṃ vuccati vācā yā tāya vācāya viññatti viññāpanā viññāpitattaṃ idantaṃ rūpaṃ vacīviññatti . katamantaṃ rūpaṃ navacīviññatti cakkhāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ navacīviññatti. [578] Katamantaṃ rūpaṃ ākāsadhātu yo ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi idantaṃ rūpaṃ ākāsadhātu . katamantaṃ rūpaṃ naākāsadhātu cakkhāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ naākāsadhātu. [579] Katamantaṃ rūpaṃ āpodhātu yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa idantaṃ rūpaṃ āpodhātu . katamantaṃ rūpaṃ naāpodhātu cakkhāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ naāpodhātu. [580] Katamantaṃ rūpaṃ rūpassa lahutā yā rūpassa lahutā lahupariṇāmatā adandhanatā avitthanatā idantaṃ rūpaṃ rūpassa

--------------------------------------------------------------------------------------------- page226.

Lahutā . katamantaṃ rūpaṃ rūpassa nalahutā cakkhāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ rūpassa nalahutā. [581] Katamantaṃ rūpaṃ rūpassa mudutā yā rūpassa mudutā maddavatā akakkhaḷatā akathinatā idantaṃ rūpaṃ rūpassa mudutā . Katamantaṃ rūpaṃ rūpassa namudutā cakkhāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ rūpassa namudutā. [582] Katamantaṃ rūpaṃ rūpassa kammaññatā yā rūpassa kammaññatā kammaññattaṃ kammaññabhāvo idantaṃ rūpaṃ rūpassa kammaññatā . katamantaṃ rūpaṃ rūpassa nakammaññatā cakkhāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ rūpassa nakammaññatā. [583] Katamantaṃ rūpaṃ rūpassa upacayo yo āyatanānaṃ ācayo so rūpassa upacayo idantaṃ rūpaṃ rūpassa upacayo . katamantaṃ rūpaṃ rūpassa naupacayo cakkhāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ rūpassa naupacayo. [584] Katamantaṃ rūpaṃ rūpassa santati yo rūpassa upacayo sā rūpassa santati idantaṃ rūpaṃ rūpassa santati . katamantaṃ rūpaṃ rūpassa nasantati cakkhāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ rūpassa nasantati. [585] Katamantaṃ rūpaṃ rūpassa jaratā yā rūpassa jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ

--------------------------------------------------------------------------------------------- page227.

Paripāko idantaṃ rūpaṃ rūpassa jaratā . katamantaṃ rūpaṃ rūpassa najaratā cakkhāyatanaṃ .pe. kabaḷiṃkāro āhāro idantaṃ rūpaṃ rūpassa najaratā. [586] Katamantaṃ rūpaṃ rūpassa aniccatā yo rūpassa khayo vayo bhedo paribhedo aniccatā antaradhānaṃ idantaṃ rūpaṃ rūpassa aniccatā . katamantaṃ rūpaṃ rūpassa naaniccatā cakkhāyatanaṃ .pe. Kabaḷiṃkāro āhāro idantaṃ rūpaṃ rūpassa naaniccatā. [587] Katamantaṃ rūpaṃ kabaḷiṃkāro āhāro odano kummāso sattu maccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ yaṃ vā panaññampi atthi rūpaṃ yamhi yamhi janapade tesaṃ tesaṃ sattānaṃ mukhāsiyaṃ dantavikhādanaṃ galajjhoharaṇīyaṃ kucchivitthambhanaṃ yāya ojāya sattā yāpenti idantaṃ rūpaṃ kabaḷiṃkāro āhāro . Katamantaṃ rūpaṃ na kabaḷiṃkāro āhāro cakkhāyatanaṃ .pe. rūpassa aniccatā idantaṃ rūpaṃ na kabaḷiṃkāro āhāro. Evaṃ duvidhena rūpasaṅgaho. Dukaniddeso niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 34 page 215-227. http://84000.org/tipitaka/pali/roman_item_s.php?book=34&item=539&items=49&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=34&item=539&items=49&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=34&item=539&items=49&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=34&item=539&items=49&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=34&i=539              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=9733              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=9733              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :