ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
                        Iddhikathā
     [1841]  Atthi  adhippāyaiddhi  buddhānaṃ  vā  sāvakānaṃ  vāti .
Āmantā    .    niccapaṇṇā   rukkhā   hontūti   atthi   adhippāyaiddhi
buddhānaṃ  vā  sāvakānaṃ  vāti   .  na  hevaṃ  vattabbe .pe. Niccapupphā
rukkhā   hontu   .pe.   niccaphalikā  rukkhā  hontu  niccaṃ  juṇhaṃ  hotu
niccaṃ   khemaṃ   hotu  niccaṃ  subhikkhaṃ  hotu  niccaṃ  suvuṭṭhikaṃ  hotūti  atthi
adhippāyaiddhi   buddhānaṃ   vā   sāvakānaṃ  vāti  .  na  hevaṃ  vattabbe
.pe.  atthi  adhippāyaiddhi  buddhānaṃ  vā  sāvakānaṃ  vāti. Āmantā.
Uppanno   phasso   mā   nirujjhīti   atthi   adhippāyaiddhi  buddhānaṃ  vā
sāvakānaṃ  vāti  .  na  hevaṃ  vattabbe  .pe.  uppannā vedanā .pe.
Saññā  .pe.  cetanā  .pe.  cittaṃ  saddhā  viriyaṃ  sati  samādhi  .pe.
Paññā   mā   nirujjhīti   atthi   adhippāyaiddhi   buddhānaṃ  vā  sāvakānaṃ
vāti. Na hevaṃ vattabbe .pe.
     [1842]  Atthi  adhippāyaiddhi  buddhānaṃ  vā  sāvakānaṃ  vāti .

--------------------------------------------------------------------------------------------- page640.

Āmantā . rūpaṃ niccaṃ hotūti atthi adhippāyaiddhi vedanā saññā saṅkhārā .pe. viññāṇaṃ niccaṃ hotūti atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti. Na hevaṃ vattabbe .pe. [1843] Atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti . Āmantā . jātidhammā sattā mā jāyiṃsūti atthi .pe. jarādhammā sattā mā jiriṃsūti .pe. byādhidhammā sattā mā byādhiyiṃsūti .pe. maraṇadhammā sattā mā miyyiṃsūti atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti. Na hevaṃ vattabbe .pe. [1844] Na vattabbaṃ atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti . āmantā . nanu āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ suvaṇṇantve adhimucci suvaṇṇo ca pana āsīti . āmantā . hañci āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ suvaṇṇantve adhimucci suvaṇṇo ca pana āsi tena vata re vattabbe atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti. Iddhikathā. ------


             The Pali Tipitaka in Roman Character Volume 37 page 639-640. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1841&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1841&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1841&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1841&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1841              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7107              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7107              Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :