[10] Athakho bhagavato etadahosi kassa nu kho ahaṃ paṭhamaṃ dhammaṃ
deseyyaṃ ko imaṃ dhammaṃ khippameva ājānissatīti . athakho bhagavato
etadahosi ayaṃ kho āḷāro kālāmo paṇḍito byatto medhāvī
dīgharattaṃ apparajakkhajātiko yannūnāhaṃ āḷārassa kālāmassa
paṭhamaṃ dhammaṃ deseyyaṃ so imaṃ dhammaṃ khippameva ājānissatīti .
Athakho devatā 3- antarahitā bhagavato ārocesi sattāhakālakato
bhante āḷāro kālāmoti . bhagavatopi kho ñāṇaṃ udapādi
sattāhakālakato āḷāro kālāmoti . athakho
@Footnote: 1 Ma. Yu. tesaṃ . 2 Sī. idaṃ pāṭhadvayaṃ na dissati . 3 Ma. Yu. antarahitā
@devatā. ito paraṃ īdisameva.
Bhagavato etadahosi mahājāniyo kho āḷāro kālāmo sace
hi so imaṃ dhammaṃ suṇeyya khippameva ājāneyyāti . athakho
bhagavato etadahosi kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ
ko imaṃ dhammaṃ khippameva ājānissatīti.
{10.1} Athakho bhagavato etadahosi ayaṃ kho uddako rāmaputto
paṇḍito byatto medhāvī dīgharattaṃ apparajakkhajātiko yannūnāhaṃ
uddakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ so imaṃ dhammaṃ khippameva
ājānissatīti . athakho devatā antarahitā bhagavato ārocesi
abhidosakālakato bhante uddako rāmaputtoti . bhagavatopi kho
ñāṇaṃ udapādi abhidosakālakato uddako rāmaputtoti.
{10.2} Athakho bhagavato etadahosi mahājāniyo kho uddako
rāmaputto sace hi so imaṃ dhammaṃ suṇeyya khippameva ājāneyyāti.
Athakho bhagavato etadahosi kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ
ko imaṃ dhammaṃ khippameva ājānissatīti . athakho bhagavato etadahosi
bahūpakārā kho me pañcavaggiyā bhikkhū ye maṃ padhānapahitattaṃ
upaṭṭhahiṃsu yannūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyanti .
Athakho bhagavato etadahosi kahaṃ nu kho etarahi pañcavaggiyā bhikkhū
viharantīti . addasā kho bhagavā dibbena cakkhunā visuddhena
atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ
Viharante isipatane migadāye . athakho bhagavā uruvelāyaṃ yathābhirantaṃ
viharitvā yena bārāṇasī tena cārikaṃ pakkāmi.
The Pali Tipitaka in Roman Character Volume 4 page 12-14.
http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=10&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=10&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=10&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=10&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=10
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com