[10] Athakho bhagavato etadahosi kassa nu kho ahaṃ paṭhamaṃ dhammaṃ
deseyyaṃ ko imaṃ dhammaṃ khippameva ājānissatīti . athakho bhagavato
etadahosi ayaṃ kho āḷāro kālāmo paṇḍito byatto medhāvī
dīgharattaṃ apparajakkhajātiko yannūnāhaṃ āḷārassa kālāmassa
paṭhamaṃ dhammaṃ deseyyaṃ so imaṃ dhammaṃ khippameva ājānissatīti .
Athakho devatā 3- antarahitā bhagavato ārocesi sattāhakālakato
bhante āḷāro kālāmoti . bhagavatopi kho ñāṇaṃ udapādi
sattāhakālakato āḷāro kālāmoti . athakho
@Footnote: 1 Ma. Yu. tesaṃ . 2 Sī. idaṃ pāṭhadvayaṃ na dissati . 3 Ma. Yu. antarahitā
@devatā. ito paraṃ īdisameva.
Bhagavato etadahosi mahājāniyo kho āḷāro kālāmo sace
hi so imaṃ dhammaṃ suṇeyya khippameva ājāneyyāti . athakho
bhagavato etadahosi kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ
ko imaṃ dhammaṃ khippameva ājānissatīti.
{10.1} Athakho bhagavato etadahosi ayaṃ kho uddako rāmaputto
paṇḍito byatto medhāvī dīgharattaṃ apparajakkhajātiko yannūnāhaṃ
uddakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ so imaṃ dhammaṃ khippameva
ājānissatīti . athakho devatā antarahitā bhagavato ārocesi
abhidosakālakato bhante uddako rāmaputtoti . bhagavatopi kho
ñāṇaṃ udapādi abhidosakālakato uddako rāmaputtoti.
{10.2} Athakho bhagavato etadahosi mahājāniyo kho uddako
rāmaputto sace hi so imaṃ dhammaṃ suṇeyya khippameva ājāneyyāti.
Athakho bhagavato etadahosi kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ
ko imaṃ dhammaṃ khippameva ājānissatīti . athakho bhagavato etadahosi
bahūpakārā kho me pañcavaggiyā bhikkhū ye maṃ padhānapahitattaṃ
upaṭṭhahiṃsu yannūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyanti .
Athakho bhagavato etadahosi kahaṃ nu kho etarahi pañcavaggiyā bhikkhū
viharantīti . addasā kho bhagavā dibbena cakkhunā visuddhena
atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ
Viharante isipatane migadāye . athakho bhagavā uruvelāyaṃ yathābhirantaṃ
viharitvā yena bārāṇasī tena cārikaṃ pakkāmi.
[11] Addasā kho upako ājīvako bhagavantaṃ antarā ca gayaṃ
antarā ca bodhiṃ addhānamaggapaṭipannaṃ disvāna bhagavantaṃ etadavoca
vippasannāni kho te āvuso indriyāni parisuddho chavivaṇṇo
pariyodāto kaṃsi tvaṃ āvuso uddissa pabbajito ko vā
te satthā kassa vā tvaṃ dhammaṃ rocesīti . evaṃ vutte bhagavā
upakaṃ ājīvakaṃ gāthāhi ajjhabhāsi
sabbābhibhū sabbavidūhamasmi
sabbesu dhammesu anūpalitto
sabbañjaho taṇhakkhaye vimutto
sayaṃ abhiññāya kamuddiseyyaṃ.
Na me ācariyo atthi sadiso me na vijjati
sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo.
Ahañhi arahā loke ahaṃ satthā anuttaro
ekomhi sammāsambuddho sītibhūtosmi nibbuto.
Dhammacakkaṃ pavattetuṃ gacchāmi kāsinaṃ puraṃ
andhabhūtasmiṃ lokasmiṃ ahaññiṃ 1- amatadundubhinti.
Yathā kho tvaṃ āvuso paṭijānāsi arahasi anantajinoti.
Mādisā ve jinā honti ye pattā āsavakkhayaṃ.
@Footnote: 1 Yu. ahañhi.
Jitā me pāpakā dhammā tasmāhamupaka jinoti.
Evaṃ vutte upako ājīvako huveyyāvusoti 1- vatvā sīsaṃ
okampetvā ummaggaṃ gahetvā pakkāmi.
The Pali Tipitaka in Roman Character Volume 4 page 12-15.
http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=10&items=2
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=10&items=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=10&items=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=10&items=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=10
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com