ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [20]   Athakho   bhagavā   pañcavaggiye   bhikkhū   āmantesi   rūpaṃ
bhikkhave    anattā    .    rūpañca   hidaṃ   bhikkhave   attā   abhavissa
nayidaṃ   rūpaṃ   ābādhāya   saṃvatteyya   labbhetha   ca   rūpe  evaṃ  me
@Footnote: 1 Yu. Rā. etantare iminā nīhārenāti pāṭhadvayaṃ atthi.

--------------------------------------------------------------------------------------------- page25.

Rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti . yasmā ca kho bhikkhave rūpaṃ anattā tasmā rūpaṃ ābādhāya saṃvattati na ca labbhati rūpe evaṃ me rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti. {20.1} Vedanā anattā . vedanā ca hidaṃ bhikkhave attā abhavissa nayidaṃ vedanā ābādhāya saṃvatteyya labbhetha ca vedanāya evaṃ me vedanā hotu evaṃ me vedanā mā ahosīti. Yasmā ca kho bhikkhave vedanā anattā tasmā vedanā ābādhāya saṃvattati na ca labbhati vedanāya evaṃ me vedanā hotu evaṃ me vedanā mā ahosīti. {20.2} Saññā anattā . saññā ca hidaṃ bhikkhave attā abhavissa nayidaṃ saññā ābādhāya saṃvatteyya . labbhetha ca saññāya evaṃ me saññā hotu evaṃ me saññā mā ahosīti . Yasmā ca kho bhikkhave saññā anattā tasmā saññā ābādhāya saṃvattati na ca labbhati saññāya evaṃ me saññā hotu evaṃ me saññā mā ahosīti. {20.3} Saṅkhārā anattā . saṅkhārā ca hidaṃ bhikkhave attā abhavissaṃsu nayidaṃ saṅkhārā ābādhāya saṃvatteyyuṃ labbhetha ca saṅkhāresu evaṃ me saṅkhārā hontu evaṃ me saṅkhārā mā ahesunti. Yasmā ca kho bhikkhave saṅkhārā anattā tasmā saṅkhārā ābādhāya saṃvattanti na ca labbhati saṅkhāresu evaṃ me saṅkhārā hontu evaṃ me saṅkhārā mā ahesunti. {20.4} Viññāṇaṃ anattā . viññāṇañca

--------------------------------------------------------------------------------------------- page26.

Hidaṃ bhikkhave attā abhavissa nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya labbhetha ca viññāṇe evaṃ me viññāṇaṃ hotu evaṃ me viññāṇaṃ mā ahosīti . yasmā ca kho bhikkhave viññāṇaṃ anattā tasmā viññāṇaṃ ābādhāya saṃvattati na ca labbhati viññāṇe evaṃ me viññāṇaṃ hotu evaṃ me viññāṇaṃ mā ahosīti.


             The Pali Tipitaka in Roman Character Volume 4 page 24-26. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=20&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=20&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=20&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=20&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=20              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=342              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=342              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :