ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Abhidhamma Pitaka Vol 7 : Abhi. Pa.(1) Paṭṭhānaṃ
     [9]    Nissayapaccayoti   cattāro   khandhā   arūpino   aññamaññaṃ
nissayapaccayena      paccayo      cattāro     mahābhūtā     aññamaññaṃ
nissayapaccayena     paccayo     okkantikkhaṇe     nāmarūpaṃ    aññamaññaṃ
nissayapaccayena    paccayo    cittacetasikā    dhammā    cittasamuṭṭhānānaṃ
rūpānaṃ   nissayapaccayena  paccayo  mahābhūtā  upādārūpānaṃ  nissayapaccayena
paccayo      cakkhāyatanaṃ      cakkhuviññāṇadhātuyā      taṃsampayuttakānañca
Dhammānaṃ    nissayapaccayena    paccayo    sotāyatanaṃ   sotaviññāṇadhātuyā
taṃsampayuttakānañca    dhammānaṃ    nissayapaccayena    paccayo    ghānāyatanaṃ
ghānaviññāṇadhātuyā     taṃsampayuttakānañca     dhammānaṃ     nissayapaccayena
paccayo      jivhāyatanaṃ      jivhāviññāṇadhātuyā     taṃsampayuttakānañca
dhammānaṃ    nissayapaccayena    paccayo    kāyāyatanaṃ   kāyaviññāṇadhātuyā
taṃsampayuttakānañca   dhammānaṃ   nissayapaccayena   paccayo  yaṃ  rūpaṃ  nissāya
manodhātu   ca   manoviññāṇadhātu  ca  vattanti  taṃ  rūpaṃ  manodhātuyā  ca
manoviññāṇadhātuyā    ca    taṃsampayuttakānañca   dhammānaṃ   nissayapaccayena
paccayoti.



             The Pali Tipitaka in Roman Character Volume 40 page 6-7. http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=9&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=40&item=9&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=9&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=40&item=9&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=40&i=9              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9506              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9506              Contents of The Tipitaka Volume 40 http://84000.org/tipitaka/read/?index_40

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :