ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

page159.

Paccayavāro [296] Lokiyaṃ dhammaṃ paccayā lokiyo dhammo uppajjati hetupaccayā: lokiyaṃ ekaṃ khandhaṃ paccayā . saṅkhittaṃ . ekaṃ mahābhūtaṃ ... mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ vatthuṃ paccayā lokiyā khandhā . lokiyaṃ dhammaṃ paccayā lokuttaro dhammo uppajjati hetupaccayā: vatthuṃ paccayā lokuttarā khandhā . lokiyaṃ dhammaṃ paccayā lokiyo ca lokuttaro ca dhammā uppajjanti hetupaccayā: vatthuṃ paccayā lokuttarā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ . lokuttaraṃ dhammaṃ paccayā lokuttaro dhammo uppajjati hetupaccayā: tīṇi. {296.1} Lokiyañca lokuttarañca dhammaṃ paccayā lokiyo dhammo uppajjati hetupaccayā: lokuttare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ . lokiyañca lokuttarañca dhammaṃ paccayā lokuttaro dhammo uppajjati hetupaccayā: lokuttaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... . Lokiyañca lokuttarañca dhammaṃ paccayā lokiyo ca lokuttaro ca dhammā uppajjanti hetupaccayā: lokuttaraṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... Lokuttare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ. [297] Hetuyā nava ārammaṇe cattāri adhipatiyā nava

--------------------------------------------------------------------------------------------- page160.

Anantare cattāri samanantare cattāri sahajāte nava aññamaññe cattāri nissaye nava upanissaye cattāri purejāte cattāri āsevane cattāri kamme nava vipāke nava . saṅkhittaṃ . Magge nava sampayutte cattāri vippayutte nava atthiyā nava natthiyā cattāri vigate cattāri avigate nava. Anulomaṃ niṭṭhitaṃ. [298] Lokiyaṃ dhammaṃ paccayā lokiyo dhammo uppajjati nahetupaccayā: ahetukaṃ lokiyaṃ ekaṃ khandhaṃ ... yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā lokiyā khandhā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. Saṅkhittaṃ. [299] Nahetuyā ekaṃ naārammaṇe tīṇi naadhipatiyā cattāri naanantare tīṇi . saṅkhittaṃ . naupanissaye tīṇi napurejāte cattāri napacchājāte nava naāsevane nava . Lokuttare arūpe vipākanti niyāmetabbaṃ . nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. Paccanīyaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page161.

[300] Hetupaccayā naārammaṇe tīṇi ... naadhipatiyā cattāri naanantarapadādi paccanīyasadisā ... navipāke nava nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. Anulomapaccanīyaṃ niṭṭhitaṃ. [301] Nahetupaccayā ārammaṇe ekaṃ ... anantare ekaṃ avigate ekaṃ. Paccanīyānulomaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 42 page 159-161. http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=296&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=296&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=296&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=296&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=296              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :