ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                          Āsavadukaṃ
                         paṭiccavāro
     [329]    Āsavaṃ   dhammaṃ   paṭicca   āsavo   dhammo   uppajjati
hetupaccayā:   kāmāsavaṃ   paṭicca   diṭṭhāsavo   avijjāsavo   diṭṭhāsavaṃ
Paṭicca    kāmāsavo    avijjāsavo    avijjāsavaṃ   paṭicca   kāmāsavo
diṭṭhāsavo   bhavāsavaṃ  paṭicca  avijjāsavo  diṭṭhāsavaṃ  paṭicca  avijjāsavo
ekekampi   cakkaṃ   kātabbaṃ   .   āsavaṃ   dhammaṃ   paṭicca   noāsavo
dhammo    uppajjati   hetupaccayā:   āsavaṃ   paṭicca   āsavasampayuttakā
khandhā cittasamuṭṭhānañca rūpaṃ.
     {329.1}  Āsavaṃ  dhammaṃ  paṭicca  āsavo  ca  noāsavo ca dhammā
uppajjanti   hetupaccayā:   kāmāsavaṃ   paṭicca   diṭṭhāsavo  avijjāsavo
sampayuttakā   ca   khandhā  cittasamuṭṭhānañca  rūpaṃ  .  cakkaṃ  bandhitabbaṃ .
Noāsavaṃ   dhammaṃ   paṭicca   noāsavo   dhammo  uppajjati  hetupaccayā:
noāsavaṃ   ekaṃ   khandhaṃ  paṭicca  tayo  khandhā  cittasamuṭṭhānaṃ  rūpaṃ  dve
khandhā   ...  paṭisandhikkhaṇe  khandhe  paṭicca  vatthu  vatthuṃ  paṭicca  khandhā
ekaṃ  mahābhūtaṃ  ...  mahābhūte  paṭicca  ... Cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ
upādārūpaṃ.
     {329.2}   Noāsavaṃ   dhammaṃ   paṭicca  āsavo  dhammo  uppajjati
hetupaccayā:  noāsave  khandhe  paṭicca  cattāro  āsavā . Noāsavaṃ
dhammaṃ  paṭicca  āsavo  ca  noāsavo  ca  dhammā uppajjanti hetupaccayā:
noāsavaṃ  ekaṃ  khandhaṃ  paṭicca  tayo  khandhā  āsavā  ca cittasamuṭṭhānañca
rūpaṃ dve khandhe ....
     {329.3}   Āsavañca  noāsavañca  dhammaṃ  paṭicca  āsavo  dhammo
uppajjati   hetupaccayā:   kāmāsavañca   sampayuttake  ca  khandhe  paṭicca
diṭṭhāsavo   avijjāsavo  .  cakkaṃ  bandhitabbaṃ  .  āsavañca  noāsavañca
dhammaṃ  paṭicca  noāsavo  dhammo  uppajjati  hetupaccayā:  noāsavaṃ ekaṃ
Khandhañca   āsave   ca   paṭicca   tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ
dve  khandhe  ...  .  āsavañca  noāsavañca  dhammaṃ  paṭicca  āsavo ca
noāsavo   ca   dhammā   uppajjanti   hetupaccayā:   noāsavaṃ   ekaṃ
khandhañca   kāmāsavañca   paṭicca   tayo   khandhā  diṭṭhāsavo  avijjāsavo
cittasamuṭṭhānañca rūpaṃ dve khandhe .... Cakkaṃ. Saṅkhittaṃ.



             The Pali Tipitaka in Roman Character Volume 42 page 176-178. http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=329&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=329&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=329&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=329&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=329              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :