ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Abhidhamma Pitaka Vol 9 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ
                           Paccayavāro
     [506]    Ganthaṃ    dhammaṃ   paccayā   gantho   dhammo   uppajjati
hetupaccayā:   tīṇi   paṭiccasadisā  .  noganthaṃ  dhammaṃ  paccayā  nogantho
dhammo    uppajjati    hetupaccayā:   noganthaṃ   ekaṃ   khandhaṃ   paccayā
tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe
khandhe   paccayā   vatthu   vatthuṃ   paccayā  khandhā  ekaṃ  mahābhūtaṃ  ...
Vatthuṃ   paccayā   noganthā   khandhā  .  noganthaṃ  dhammaṃ  paccayā  gantho
dhammo   uppajjati   hetupaccayā:   noganthe   khandhe   paccayā  ganthā
vatthuṃ paccayā ganthā.
     {506.1}    Noganthaṃ   dhammaṃ   paccayā   gantho   ca   nogantho
ca    dhammā    uppajjanti    hetupaccayā:    noganthaṃ    ekaṃ   khandhaṃ
paccayā    tayo   khandhā   ganthā   ca   cittasamuṭṭhānañca   rūpaṃ   dve
khandhe   ...   vatthuṃ   paccayā  ganthā  ca  sampayuttakā  ca  khandhā .
Ganthañca    noganthañca    dhammaṃ    paccayā   gantho   dhammo   uppajjati
hetupaccayā:   sīlabbataparāmāsaṃ   kāyaganthañca   sampayuttake   ca  khandhe
Paccayā    abhijjhā   kāyagantho   cakkaṃ   sīlabbataparāmāsaṃ   kāyaganthañca
vatthuñca paccayā abhijjhā kāyagantho cakkaṃ.
     {506.2}   Ganthañca  noganthañca  dhammaṃ  paccayā  nogantho  dhammo
uppajjati   hetupaccayā:   noganthaṃ   ekaṃ  khandhañca  ganthe  ca  paccayā
tayo  khandhā  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ... Ganthe ca vatthuñca
paccayā   noganthā   khandhā   .   ganthañca   noganthañca  dhammaṃ  paccayā
gantho  ca  nogantho  ca  dhammā  uppajjanti  hetupaccayā:  noganthaṃ ekaṃ
khandhañca    sīlabbataparāmāsaṃ    kāyaganthañca    paccayā    tayo   khandhā
abhijjhā  kāyagantho  ca  cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  cakkaṃ
sīlabbataparāmāsaṃ   kāyaganthañca   vatthuñca   paccayā   abhijjhā  kāyagantho
ca sampayuttakā ca khandhā uppajjanti cakkaṃ.



             The Pali Tipitaka in Roman Character Volume 42 page 295-296. http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=506&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=42&item=506&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=42&item=506&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=42&item=506&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=42&i=506              Contents of The Tipitaka Volume 42 http://84000.org/tipitaka/read/?index_42

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :