ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [594]   Bhāvanāyapahātabbo  dhammo  bhāvanāyapahātabbassa  dhammassa
hetupaccayena    paccayo:    bhāvanāyapahātabbā    hetū   sampayuttakānaṃ
khandhānaṃ   hetupaccayena   paccayo:  tīṇi  .  nabhāvanāyapahātabbo  dhammo
nabhāvanāyapahātabbassa dhammassa hetupaccayena paccayo:. Saṅkhittaṃ.
     [595]   Bhāvanāyapahātabbo  dhammo  bhāvanāyapahātabbassa  dhammassa
ārammaṇapaccayena    paccayo:    bhāvanāyapahātabbaṃ    rāgaṃ   assādeti
abhinandati   taṃ   ārabbha   bhāvanāyapahātabbo  rāgo  ... Uddhaccaṃ ...
Bhāvanāyapahātabbaṃ    domanassaṃ    ...    uddhaccaṃ    ārabbha   uddhaccaṃ
uppajjati    bhāvanāyapahātabbaṃ   domanassaṃ   uppajjati   bhāvanāyapahātabbaṃ
domanassaṃ    ārabbha    bhāvanāyapahātabbaṃ    domanassaṃ   ...   uddhaccaṃ
uppajjati.
     {595.1}    Bhāvanāyapahātabbo    dhammo   nabhāvanāyapahātabbassa
dhammassa    ārammaṇapaccayena    paccayo:    ariyā   bhāvanāyapahātabbe
pahīne  kilese ...  vikkhambhite  kilese  ...  pubbe  samudāciṇṇe ...
Bhāvanāyapahātabbe   khandhe   aniccato   ...   vipassanti   assādenti
abhinandanti    taṃ    ārabbha    nabhāvanāyapahātabbo    rāgo  uppajjati
diṭṭhi  ...  vicikicchā   ...   nabhāvanāyapahātabbaṃ   domanassaṃ  uppajjati

--------------------------------------------------------------------------------------------- page350.

Cetopariyañāṇena bhāvanāyapahātabbacittasamaṅgissa cittaṃ jānanti bhāvanāyapahātabbā khandhā cetopariyañāṇassa pubbenivāsānussati- ñāṇassa .pe. anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. {595.2} Nabhāvanāyapahātabbo dhammo nabhāvanāyapahātabbassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati taṃ ārabbha nabhāvanāyapahātabbo rāgo uppajjati diṭṭhi ... vicikicchā ... Nabhāvanāyapahātabbaṃ domanassaṃ uppajjati pubbe .pe. jhānā .pe. ariyā maggā vuṭṭhahitvā .pe. Phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā nabhāvanāyapahātabbe pahīne kilese .pe. Cakkhuṃ ... Vatthuṃ ... Nabhāvanāyapahātabbe khandhe aniccato ... vipassanti assādenti abhinandanti taṃ ārabbha nabhāvanāyapahātabbo rāgo uppajjati diṭṭhi ... vicikicchā ... Nabhāvanāyapahātabbaṃ domanassaṃ uppajjati dibbena cakkhunā .pe. yathākammupagañāṇassa anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena paccayo. {595.3} Nabhāvanāyapahātabbo dhammo bhāvanāyapahātabbassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... .pe. Jhānaṃ ... Cakkhuṃ ... vatthuṃ ... nabhāvanāyapahātabbe khandhe assādeti abhinandati taṃ ārabbha bhāvanāyapahātabbo rāgo uppajjati ... Uddhaccaṃ ... Bhāvanāyapahātabbaṃ domanassaṃ uppajjati. [596] Bhāvanāyapahātabbo dhammo bhāvanāyapahātabbassa dhammassa

--------------------------------------------------------------------------------------------- page351.

Adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: bhāvanāyapahātabbaṃ rāgaṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā bhāvanāyapahātabbo rāgo uppajjati . Sahajātādhipati: bhāvanāyapahātabbā adhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. {596.1} Bhāvanāyapahātabbo dhammo nabhāvanāyapahātabbassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . Ārammaṇādhipati: bhāvanāyapahātabbaṃ rāgaṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā nabhāvanāyapahātabbo rāgo uppajjati diṭṭhi uppajjati . sahajātādhipati: bhāvanāyapahātabbā adhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. {596.2} Bhāvanāyapahātabbo dhammo bhāvanāyapahātabbassa ca nabhāvanāyapahātabbassa ca dhammassa adhipatipaccayena paccayo: sahajātādhipati: bhāvanāyapahātabbā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . nabhāvanāya- pahātabbo dhammo nabhāvanāyapahātabbassa dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ datvā sīlaṃ ... uposathakammaṃ katvā taṃ garuṃ katvā nabhāvanāyapahātabbo rāgo uppajjati. Sahajātādhipati:. {596.3} Nabhāvanāyapahātabbā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . Nabhāvanāyapahātabbo dhammo bhāvanāyapahātabbassa

--------------------------------------------------------------------------------------------- page352.

Dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: dānaṃ .pe. Jhānaṃ ... cakkhuṃ ... vatthuṃ ... Nabhāvanāyapahātabbe khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā bhāvanāyapahātabbo rāgo uppajjati. [597] Bhāvanāyapahātabbo dhammo bhāvanāyapahātabbassa dhammassa anantarapaccayena paccayo: cattāri . dassanadukasadisā bhāvanā ninnānākaraṇā . ... sahajātapaccayena paccayo: pañca aññamaññapaccayena paccayo: dve nissayapaccayena paccayo: satta. [598] Bhāvanāyapahātabbo dhammo bhāvanāyapahātabbassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: bhāvanāyapahātabbo rāgo ... Doso moho māno ... patthanā bhāvanāyapahātabbassa rāgassa dosassa mohassa mānassa patthanāya upanissayapaccayena paccayo. {598.1} Bhāvanāyapahātabbo dhammo nabhāvanāyapahātabbassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: bhāvanāyapahātabbaṃ rāgaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti pāṇaṃ hanati .pe. Saṅghaṃ bhindati bhāvanāyapahātabbaṃ dosaṃ ... mohaṃ ... Mānaṃ ... Patthanaṃ upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti pāṇaṃ hanati .pe. Saṅghaṃ bhindati bhāvanāyapahātabbo rāgo .pe. patthanā saddhāya .pe.

--------------------------------------------------------------------------------------------- page353.

Paññāya nabhāvanāyapahātabbassa rāgassa dosassa mohassa diṭṭhiyā patthanāya kāyikassa sukhassa kāyikassa dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo. {598.2} Nabhāvanāyapahātabbo dhammo nabhāvanāyapahātabbassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti .pe. Samāpattiṃ uppādeti diṭṭhiṃ gaṇhāti sīlaṃ ... paññaṃ nabhāvanāyapahātabbaṃ rāgaṃ dosaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ ... Senāsanaṃ upanissāya pāṇaṃ hanati .pe. saṅghaṃ bhindati saddhā .pe. Senāsanaṃ saddhāya .pe. paññāya nabhāvanāyapahātabbassa rāgassa dosassa mohassa diṭṭhiyā patthanāya kāyikassa sukhassa kāyikassa dukkhassa maggassa phalasamāpattiyā upanissayapaccayena paccayo. {598.3} Nabhāvanāyapahātabbo dhammo bhāvanāyapahātabbassa dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya mānaṃ jappeti sīlaṃ .pe. paññaṃ rāgaṃ .pe. patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ .pe. senāsanaṃ upanissāya mānaṃ jappeti saddhā .pe. senāsanaṃ bhāvanāyapahātabbassa rāgassa dosassa mohassa mānassa patthanāya upanissayapaccayena paccayo. [599] Nabhāvanāyapahātabbo dhammo nabhāvanāyapahātabbassa

--------------------------------------------------------------------------------------------- page354.

Dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... Vipassati assādeti abhinandati taṃ ārabbha nabhāvanāyapahātabbo rāgo uppajjati diṭṭhi uppajjati vicikicchā uppajjati nabhāvanāyapahātabbaṃ domanassaṃ uppajjati dibbena cakkhunā .pe. phoṭṭhabbāyatanaṃ kāyaviññāṇassa . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa kāyāyatanaṃ kāyaviññāṇassa vatthu nabhāvanāyapahātabbānaṃ khandhānaṃ purejātapaccayena paccayo. {599.1} Nabhāvanāyapahātabbo dhammo bhāvanāyapahātabbassa dhammassa purajātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ . Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha bhāvanāyapahātabbo rāgo uppajjati uddhaccaṃ uppajjati bhāvanāyapahātabbaṃ domanassaṃ uppajjati . vatthupurejātaṃ: vatthu bhāvanāyapahātabbānaṃ khandhānaṃ purejātapaccayena paccayo . ... Pacchājātapaccayena paccayo: dve āsevanapaccayena paccayo: dve. [600] ... Kammapaccayena paccayo: bhāvanāyapahātabbā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . mūlaṃ bhāvanāya- pahātabbā cetanā cittasamuṭṭhānaṃ rūpānaṃ kammapaccayena paccayo . Mūlaṃ bhāvanāyapahātabbā cetanā sampayuttakānaṃ khandhānaṃ citta- samuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nabhāvanāyapahātabbo

--------------------------------------------------------------------------------------------- page355.

Dhammo nabhāvanāyapahātabbassa dhammassa kammapaccayena paccayo: sahajātā nānākhaṇikā . sahajātā: nabhāvanāyapahātabbā cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nānākhaṇikā: nabhāvanāyapahātabbā cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. ... Vipākapaccayena paccayo: ekaṃ saṅkhittaṃ. ... Avigatapaccayena paccayo:. Sabbapaccayā dassanadukasadisā bhāvanā ninnānākaraṇā. [601] Hetuyā cattāri ārammaṇe cattāri adhipatiyā pañca anantare cattāri samanantare cattāri sahajāte pañca aññamaññe dve nissaye satta upanissaye cattāri purejāte dve pacchājāte dve āsevane dve kamme cattāri vipāke ekaṃ āhāre cattāri indriye cattāri jhāne cattāri magge cattāri sampayutte dve vippayutte tīṇi atthiyā satta natthiyā cattāri vigate cattāri avigate satta. Paccanīyavibhaṅgo dassanadukasadiso vibhajitabbo evaṃ tīṇi gaṇanāpi gaṇetabbā. Bhāvanādukaṃ niṭṭhitaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 43 page 349-355. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=594&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=594&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=594&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=594&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=594              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :