ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Paccayavāro
     [9]  Sārammaṇaṃ   dhammaṃ   paccayā   sārammaṇo   dhammo  uppajjati
hetupaccayā:     tīṇi   paṭiccasadisā   .   anārammaṇaṃ   dhammaṃ   paccayā
anārammaṇo   dhammo   uppajjati   hetupaccayā:   ekaṃ  mahābhūtaṃ  .pe.
Mahābhūte   paccayā    cittasamuṭṭhānaṃ    rūpaṃ  kaṭattārūpaṃ  upādārūpaṃ  .
Anārammaṇaṃ   dhammaṃ  paccayā  sārammaṇo  dhammo  uppajjati   hetupaccayā:
vatthuṃ    paccayā    sārammaṇā   khandhā   paṭisandhikkhaṇe  vatthuṃ   paccayā
sārammaṇā  khandhā   .   anārammaṇaṃ   dhammaṃ   paccayā   sārammaṇo   ca
anārammaṇo    ca    dhammā   uppajjanti   hetupaccayā:  vatthuṃ  paccayā
sārammaṇā     khandhā     mahābhūte    paccayā    cittasamuṭṭhānaṃ    rūpaṃ
Paṭisandhi.
     {9.1}   Sārammaṇañca   anārammaṇañca   dhammaṃ  paccayā  sārammaṇo
dhammo   uppajjati   hetupaccayā:   sārammaṇaṃ   ekaṃ   khandhañca  vatthuñca
paccayā    tayo   khandhā   dve   khandhe ... Paṭisandhi  .  sārammaṇañca
anārammaṇañca    dhammaṃ    paccayā    anārammaṇo    dhammo    uppajjati
hetupaccayā:  sārammaṇe  khandhe  ca  mahābhūte  ca  paccayā cittasamuṭṭhānaṃ
rūpaṃ    paṭisandhi    .    sārammaṇañca    anārammaṇañca   dhammaṃ   paccayā
sārammaṇo    ca    anārammaṇo   ca   dhammā  uppajjanti  hetupaccayā:
sārammaṇaṃ   ekaṃ   khandhañca   vatthuñca   paccayā   tayo   khandhā   dve
khandhe  ...  sārammaṇe  khandhe  ca  mahābhūte  ca  paccayā cittasamuṭṭhānaṃ
rūpaṃ paṭisandhi.



             The Pali Tipitaka in Roman Character Volume 43 page 5-6. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=9&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=9&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=9&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=9&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=9              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :