ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [146]   Tena   kho   pana  samayena  saṅghassa  bhaṇḍāgāre  cīvaraṃ
ussannaṃ   hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi

--------------------------------------------------------------------------------------------- page199.

Bhikkhave sammukhībhūtena saṅghena bhājetunti . tena kho pana samayena sabbo 1- saṅgho cīvaraṃ bhājento kolāhalaṃ akāsi . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarabhājakaṃ sammannituṃ yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya bhājitābhājitañca jāneyya . evañca pana bhikkhave sammannitabbo . Paṭhamaṃ bhikkhu yācitabbo yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {146.1} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ cīvarabhājakaṃ sammanneyya. Esā ñatti. {146.2} Suṇātu me bhante saṅgho saṅgho itthannāmaṃ bhikkhuṃ cīvarabhājakaṃ sammannati . yassāyasmato khamati itthannāmassa bhikkhuno cīvarabhājakassa sammati so tuṇhassa yassa nakkhamati so bhāseyya. {146.3} Sammato saṅghena itthannāmo bhikkhu cīvarabhājako . Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {146.4} Athakho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi kathaṃ nu kho cīvaraṃ bhājetabbanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave paṭhamaṃ uccinitvā tulayitvā vaṇṇāvaṇṇaṃ katvā bhikkhū gaṇetvā vaggaṃ bandhitvā cīvarapaṭivisaṃ ṭhapetunti . athakho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi kathaṃ nu kho sāmaṇerānaṃ cīvarapaṭiviso dātabboti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave sāmaṇerānaṃ upaḍḍhapaṭivisaṃ @Footnote: 1 Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page200.

Dātunti. {146.5} Tena kho pana samayena aññataro bhikkhu sakena bhāgena uttaritukāmo hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave uttarantassa sakaṃ bhāgaṃ dātunti . tena kho pana samayena aññataro bhikkhu atirekabhāgena uttaritukāmo hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave anukkhepe dinne atirekabhāgaṃ dātunti . athakho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi kathaṃ nu kho cīvarapaṭiviso dātabbo āgatapaṭipāṭiyā nu kho udāhu yathāvuḍḍhanti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave vikalake tosetvā kusapātaṃ kātunti.


             The Pali Tipitaka in Roman Character Volume 5 page 198-200. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=146&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=146&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=146&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=146&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=146              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4763              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4763              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :