ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [243]   Athakho   bhagavā   bhikkhū   āmantesi   bhūtapubbaṃ   bhikkhave
bārāṇasiyaṃ   brahmadatto   nāma   kāsīrājā   ahosi  aḍḍho  mahaddhano
mahābhogo  mahabbalo  mahāvāhano  mahāvijito  paripuṇṇakosakoṭṭhāgāro.
Dīghīti    nāma   kosalarājā   ahosi   daliddo   appadhano   appabhogo
appabalo    appavāhano    appavijito    aparipuṇṇakosakoṭṭhāgāro  .
Athakho     bhikkhave     brahmadatto    kāsīrājā    caturaṅginiṃ    senaṃ
sannayhitvā    dīghītiṃ    kosalarājānaṃ   abbhuyyāsi   .   assosi   kho
bhikkhave   dīghīti   kosalarājā   brahmadatto   kira  kāsīrājā  caturaṅginiṃ
senaṃ   sannayhitvā  maṃ  1-  abbhuyyātoti  .  athakho  bhikkhave  dīghītissa
kosalarañño    etadahosi    brahmadatto    kho    kāsīrājā   aḍḍho
mahaddhano      mahābhogo     mahabbalo     mahāvāhano     mahāvijito
paripuṇṇakosakoṭṭhāgāro   ahaṃ   panamhi   daliddo   appadhano  appabhogo
appabalo      appavāhano     appavijito     aparipuṇṇakosakoṭṭhāgāro
@Footnote: 1 Sī. Yu. mama. Ma. mamaṃ.

--------------------------------------------------------------------------------------------- page323.

Nāhaṃ paṭibalo brahmadattena kāsīraññā ekasaṅghātaṃpi sahituṃ yannūnāhaṃ paṭikacceva 1- nagaramhā nippateyyanti. {243.1} Athakho bhikkhave dīghīti kosalarājā mahesiṃ ādāya paṭikacceva nagaramhā nippati . athakho bhikkhave brahmadatto kāsīrājā dīghītissa kosalarañño balañca vāhanañca janapadañca kosañca koṭṭhāgārañca abhivijiya ajjhāvasati 2- . athakho bhikkhave dīghīti kosalarājā sapajāpatiko yena bārāṇasī tena pakkāmi anupubbena yena bārāṇasī tadavasari . tatra sudaṃ bhikkhave dīghīti kosalarājā sapajāpatiko bārāṇasiyaṃ aññatarasmiṃ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasati. {243.2} Athakho bhikkhave dīghītissa kosalarañño mahesī nacirasseva gabbhinī ahosi . tassā evarūpo dohaḷo [3]- hoti icchati suriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ 4- subhūmiyaṃ 5- ṭhitaṃ passituṃ khaggānañca dhovanaṃ pātuṃ . athakho bhikkhave dīghītissa kosalarañño mahesī dīghītiṃ kosalarājānaṃ etadavoca gabbhinimhi deva tassā me evarūpo dohaḷo uppanno icchāmi suriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ subhūmiyaṃ 5- ṭhitaṃ passituṃ khaggānañca dhovanaṃ pātunti . kuto devi amhākaṃ duggatānaṃ caturaṅginī senā sannaddhā vammikā subhūmiyaṃ 5- ṭhitā khaggānañca dhovananti 6- . Sacāhaṃ deva na labhissāmi marissāmīti . tena kho pana bhikkhave 7- samayena @Footnote: 1 Sī. Yu. paṭigacceva. 2 Sī. ajjhāvasi. 3 Ma. uppanno. 4 Sī. vammitaṃ. @5 Ma. subhūme. 6 Ma. dhovanaṃ pātunti. 7 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page324.

Brahmadattassa kāsīrañño purohito brāhmaṇo dīghītissa kosalarañño sahāyo hoti . athakho bhikkhave dīghīti kosalarājā yena brahmadattassa kāsīrañño purohito brāhmaṇo tenupasaṅkami upasaṅkamitvā brahmadattassa kāsīrañño purohitaṃ brāhmaṇaṃ etadavoca sakhī te samma gabbhinī tassā evarūpo dohaḷo uppanno icchati suriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ subhūmiyaṃ ṭhitaṃ passituṃ khaggānañca dhovanaṃ pātunti . tenahi deva mayaṃpi deviṃ passāmāti. {243.3} Athakho bhikkhave dīghītissa kosalarañño mahesī yena brahmadattassa kāsīrañño purohito brāhmaṇo tenupasaṅkami . Addasā kho bhikkhave brahmadattassa kāsīrañño purohito brāhmaṇo dīghītissa kosalarañño mahesiṃ dūrato va āgacchantiṃ disvāna uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena dīghītissa kosalarañño mahesī tenañjalimpaṇāmetvā tikkhattuṃ udānaṃ udānesi kosalarājā vata bho kucchigato kosalarājā vata bho kucchigatoti avimanā 1- devi hohi lacchasi suriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ subhūmiyaṃ ṭhitaṃ passituṃ khaggānañca dhovanaṃ pātunti . athakho bhikkhave brahmadattassa kāsīrañño purohito brāhmaṇo yena brahmadatto kāsīrājā tenupasaṅkami upasaṅkamitvā brahmadattaṃ kāsīrājānaṃ etadavoca tathā deva nimittāni dissanti sve suriyassa uggamanakāle @Footnote: 1 Ma. attamanā.

--------------------------------------------------------------------------------------------- page325.

Caturaṅginī senā sannaddhā vammikā subhūmiyaṃ tiṭṭhatu khaggā ca dhoviyantūti . athakho bhikkhave brahmadatto kāsīrājā manusse āṇāpesi yathā bhaṇe purohito brāhmaṇo āha tathā karothāti . Alabhi kho bhikkhave dīghītissa kosalarañño mahesī suriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammikaṃ subhūmiyaṃ ṭhitaṃ passituṃ khaggānañca dhovanaṃ pātuṃ. {243.4} Athakho bhikkhave dīghītissa kosalarañño mahesī tassa gabbhassa paripākamanvāya puttaṃ vijāyi . tassa dīghāvūti nāmaṃ akaṃsu . athakho bhikkhave dīghāvu kumāro nacirasseva viññutaṃ pāpuṇi . athakho bhikkhave dīghītissa kosalarañño etadahosi ayaṃ kho brahmadatto kāsīrājā bahuno amhākaṃ anatthassa kārako iminā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ sacāyaṃ amhe jānissati sabbe va tayo ghātāpessati yannūnāhaṃ dīghāvuṃ kumāraṃ bahinagare vāseyyanti . Athakho bhikkhave dīghīti kosalarājā dīghāvuṃ kumāraṃ bahinagare vāsesi. Athakho bhikkhave dīghāvu kumāro bahinagare paṭivasanto nacirasseva sabbasippāni sikkhi. [244] Tena kho pana bhikkhave 1- samayena dīghītissa kosalarañño kappako brahmadatte kāsīraññe paṭivasati . addasā kho bhikkhave dīghītissa kosalarañño kappako dīghītiṃ kosalarājānaṃ sapajāpatikaṃ bārāṇasiyaṃ aññatarasmiṃ paccantime okāse kumbhakāranivesane @Footnote: 1 Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page326.

Aññātakavesena paribbājakacchannena paṭivasantaṃ disvāna yena brahmadatto kāsīrājā tenupasaṅkami upasaṅkamitvā brahmadattaṃ kāsīrājānaṃ etadavoca dīghīti deva kosalarājā sapajāpatiko bārāṇasiyaṃ aññatarasmiṃ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasatīti . athakho bhikkhave brahmadatto kāsīrājā manusse āṇāpesi tenahi bhaṇe dīghītiṃ kosalarājānaṃ sapajāpatikaṃ ānethāti . evaṃ devāti kho bhikkhave te manussā brahmadattassa kāsīrañño paṭissuṇitvā dīghītiṃ kosalarājānaṃ sapajāpatikaṃ ānesuṃ. {244.1} Athakho bhikkhave brahmadatto kāsīrājā manusse āṇāpesi tenahi bhaṇe dīghītiṃ kosalarājānaṃ sapajāpatikaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ 1- siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa catudhā chinditvā catuddisā bilāni nikkhipathāti . evaṃ devāti kho bhikkhave te manussā brahmadattassa kāsīrañño paṭissuṇitvā 2- dīghītiṃ kosalarājānaṃ sapajāpatikaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinenti. {244.2} Athakho bhikkhave dīghāvussa kumārassa etadahosi ciraṃ diṭṭhā 3- kho me mātāpitaro @Footnote: 1 Po. rathiyā rathiyaṃ. Ma. rathikāya rathikaṃ. 2 Po. Ma. Yu. paṭissutvā. @3 Sī. Yu. ciradiṭṭhā.

--------------------------------------------------------------------------------------------- page327.

Yannūnāhaṃ mātāpitaro passeyyanti . athakho bhikkhave dīghāvu kumāro bārāṇasiṃ pavisitvā addasa mātāpitaro daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinente disvāna yena mātāpitaro tenupasaṅkami . addasā kho bhikkhave dīghīti kosalarājā dīghāvuṃ kumāraṃ dūrato va āgacchantaṃ disvāna dīghāvuṃ kumāraṃ etadavoca mā kho tvaṃ tāta dīghāvu dīghaṃ passa mā rassaṃ na hi tāta dīghāvu verena verā sammanti averena hi tāta dīghāvu verā sammantīti. {244.3} Evaṃ vutte bhikkhave te manussā dīghītiṃ kosalarājānaṃ etadavocuṃ ummattako ayaṃ dīghīti kosalarājā vippalapati ko imassa dīghāvu kaṃ ayaṃ evamāha mā kho tvaṃ tāta dīghāvu dīghaṃ passa mā rassaṃ na hi tāta dīghāvu verena verā sammanti averena hi tāta dīghāvu verā sammantīti . nāhaṃ bhaṇe ummattako vippalapāmi apica yo viññū so vibhāvessatīti . dutiyampi kho bhikkhave .pe. Tatiyampi kho bhikkhave dīghīti kosalarājā dīghāvuṃ kumāraṃ etadavoca mā kho tvaṃ tāta dīghāvu dīghaṃ passa mā rassaṃ na hi tāta dīghāvu verena verā sammanti averena hi tāta dīghāvu verā sammantīti. Tatiyampi kho bhikkhave te manussā dīghītiṃ kosalarājānaṃ etadavocuṃ ummattako ayaṃ dīghīti kosalarājā vippalapati ko imassa

--------------------------------------------------------------------------------------------- page328.

Dīghāvu kaṃ ayaṃ evamāha mā kho tvaṃ tāta dīghāvu dīghaṃ passa mā rassaṃ na hi tāta dīghāvu verena verā sammanti averena hi tāta dīghāvu verā sammantīti . nāhaṃ bhaṇe ummattako vippalapāmi apica yo viññū so vibhāvessatīti . athakho bhikkhave te manussā dīghītiṃ kosalarājānaṃ sapajāpatikaṃ rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa catudhā chinditvā catuddisā bilāni nikkhipitvā gumbaṃ ṭhapetvā pakkamiṃsu. {244.4} Athakho bhikkhave dīghāvu kumāro bārāṇasiṃ pavisitvā suraṃ nīharitvā gumbiye pāyesi . yadā te mattā ahesuṃ patitā atha kaṭṭhāni saṅkaḍḍhitvā [1]- mātāpitūnaṃ sarīraṃ citakaṃ āropetvā aggiṃ datvā pañjaliko tikkhattuṃ citakaṃ padakkhiṇaṃ akāsi. {244.5} Tena kho pana bhikkhave samayena brahmadatto kāsīrājā uparipāsādavaragato hoti . addasā kho bhikkhave brahmadatto kāsīrājā dīghāvuṃ kumāraṃ pañjalikaṃ tikkhattuṃ citakaṃ padakkhiṇaṃ karontaṃ disvānassa etadahosi nissaṃsayaṃ kho so manusso dīghītissa kosalarañño ñāti vā sālohito vā aho me anatthako na hi nāma me koci ārocessatīti . athakho bhikkhave dīghāvu kumāro araññaṃ gantvā yāvadatthaṃ kanditvā roditvā vappaṃ 2- puñchitvā bārāṇasiṃ pavisitvā antepurassa sāmantā hatthisālaṃ gantvā hatthācariyaṃ etadavoca icchāmahaṃ ācariya @Footnote: 1 Ma. Yu. citakaṃ karitvā. 2 Ma. khappaṃ.

--------------------------------------------------------------------------------------------- page329.

Sippaṃ sikkhitunti . tenahi bhaṇe māṇavaka sikkhassūti . athakho bhikkhave dīghāvu kumāro rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi vīṇañca vādesi. {244.6} Assosi kho bhikkhave brahmadatto kāsīrājā rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gītaṃ vīṇañca vāditaṃ sutvāna manusse pucchi ko bhaṇe rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi vīṇañca vādesīti . amukassa deva hatthācariyassa antevāsī māṇavako rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi vīṇañca vādesīti . tenahi bhaṇe taṃ māṇavakaṃ ānethāti . Evaṃ devāti kho bhikkhave te manussā brahmadattassa kāsīrañño paṭissuṇitvā dīghāvuṃ kumāraṃ ānesuṃ. {244.7} Athakho bhikkhave brahmadatto kāsīrājā dīghāvuṃ kumāraṃ etadavoca tvaṃ bhaṇe māṇavaka rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi vīṇañca vādesīti . evaṃ devāti . tenahi [1]- bhaṇe māṇavaka gāyassu vīṇañca vādehīti. Evaṃ devāti kho bhikkhave dīghāvu kumāro brahmadattassa kāsīrañño paṭissuṇitvā ārādhāpekkho mañjunā sarena gāyi vīṇañca vādesi . Athakho bhikkhave brahmadatto kāsīrājā dīghāvuṃ kumāraṃ etadavoca tvaṃ bhaṇe māṇavaka maṃ upaṭṭhahāti . evaṃ devāti kho bhikkhave dīghāvu kumāro brahmadattassa kāsīrañño paccassosi . athakho bhikkhave @Footnote: 1 Ma. Yu. tvaṃ.

--------------------------------------------------------------------------------------------- page330.

Dīghāvu kumāro brahmadattassa kāsīrañño pubbuṭṭhāyī ahosi pacchānipātī kiṃkārapaṭissāvī 1- manāpacārī piyavādī . athakho bhikkhave brahmadatto kāsīrājā dīghāvuṃ kumāraṃ nacirasseva abbhantarike 2- vissāsikaṭṭhāne ṭhapesi. {244.8} Athakho bhikkhave brahmadatto kāsīrājā dīghāvuṃ kumāraṃ etadavoca tenahi bhaṇe māṇavaka rathaṃ yojehi migavaṃ gamissāmāti . Evaṃ devāti kho bhikkhave dīghāvu kumāro brahmadattassa kāsīrañño paṭissuṇitvā rathaṃ yojetvā brahmadattaṃ kāsīrājānaṃ etadavoca yutto kho te deva ratho yassadāni kālaṃ maññasīti. {244.9} Athakho bhikkhave brahmadatto kāsīrājā rathaṃ abhirūhi dīghāvu kumāro rathaṃ pesesi . tathā tathā rathaṃ pesesi yathā yathā aññeneva senā agamāsi aññeneva ratho . athakho bhikkhave brahmadatto kāsīrājā dūraṃ gantvā dīghāvuṃ kumāraṃ etadavoca tenahi bhaṇe māṇavaka rathaṃ muñcassu kilantomhi nipajjissāmīti . Evaṃ devāti kho bhikkhave dīghāvu kumāro brahmadattassa kāsīrañño paṭissuṇitvā rathaṃ muñcitvā paṭhaviyaṃ pallaṅkena nisīdi . athakho bhikkhave brahmadatto kāsīrājā dīghāvussa kumārassa ucchaṅge sīsaṃ katvā seyyaṃ kappesi . tassa kilantassa muhuttakeneva niddaṃ okkami . athakho bhikkhave dīghāvussa kumārassa etadahosi ayaṃ kho brahmadatto kāsīrājā bahuno amhākaṃ anatthassa kārako iminā amhākaṃ balañca vāhanañca janapado ca koso ca @Footnote: 1 Po. kiṃkāraṇapaṭissāvī 2 Ma. abbhantarime.

--------------------------------------------------------------------------------------------- page331.

Koṭṭhāgārañca acchinnaṃ iminā ca me mātāpitaro hatā ayaṃ khvassa kālo yohaṃ veraṃ appeyyanti kosiyā khaggaṃ nibbāhi. {244.10} Athakho bhikkhave dīghāvussa kumārassa etadahosi pitā kho maṃ maraṇakāle avaca mā kho tvaṃ tāta dīghāvu dīghaṃ passa mā rassaṃ na hi tāta dīghāvu verena verā sammanti averena hi tāta dīghāvu verā sammantīti na kho me taṃ paṭirūpaṃ yohaṃ pitu vacanaṃ atikkameyyanti kosiyā khaggaṃ pavesesi . dutiyampi kho bhikkhave .pe. tatiyampi kho bhikkhave dīghāvussa kumārassa etadahosi ayaṃ kho brahmadatto kāsīrājā bahuno amhākaṃ anatthassa kārako iminā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ iminā ca me mātāpitaro hatā ayaṃ khvassa kālo yohaṃ veraṃ appeyyanti kosiyā khaggaṃ nibbāhi . tatiyampi kho bhikkhave dīghāvussa kumārassa etadahosi pitā kho maṃ maraṇakāle avaca mā kho tvaṃ tāta dīghāvu dīghaṃ passa mā rassaṃ na hi tāta dīghāvu verena verā sammanti averena hi tāta dīghāvu verā sammantīti na kho me taṃ paṭirūpaṃ yohaṃ pitu vacanaṃ atikkameyyanti punadeva kosiyā khaggaṃ pavesesi. {244.11} Athakho bhikkhave brahmadatto kāsīrājā bhīto ubbiggo ussaṅkī utrasto sahasā vuṭṭhāsi . athakho bhikkhave dīghāvu kumāro brahmadattaṃ kāsīrājānaṃ etadavoca kissa

--------------------------------------------------------------------------------------------- page332.

Tvaṃ deva bhīto ubbiggo ussaṅkī utrasto sahasā vuṭṭhāsīti . Idha maṃ bhaṇe māṇavaka dīghītissa kosalarañño putto dīghāvu kumāro supinantena khaggena paripātesi tenāhaṃ bhīto ubbiggo ussaṅkī utrasto sahasā vuṭṭhāsinti . athakho bhikkhave dīghāvu kumāro vāmena hatthena brahmadattassa kāsīrañño sīsaṃ parāmasitvā dakkhiṇena hatthena khaggaṃ nibbāhetvā brahmadattaṃ kāsīrājānaṃ etadavoca ahaṃ kho so deva dīghītissa kosalarañño putto dīghāvu kumāro bahuno tvaṃ amhākaṃ anatthassa kārako tayā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ tayā ca me mātāpitaro hatā ayaṃ khvassa kālo yohaṃ veraṃ appeyyanti. Athakho bhikkhave brahmadatto kāsīrājā dīghāvussa kumārassa pādesu sirasā nipatitvā dīghāvuṃ kumāraṃ etadavoca jīvitaṃ me tāta dīghāvu dehi jīvitaṃ me tāta dīghāvu dehīti . kyāhaṃ ussahāmi devassa jīvitaṃ dātuṃ devo kho me jīvitaṃ dadeyyāti . tenahi tāta dīghāvu tvañceva me jīvitaṃ dehi ahañca te jīvitaṃ dammīti. {244.12} Athakho bhikkhave brahmadatto ca kāsīrājā dīghāvu ca kumāro aññamaññassa jīvitaṃ adaṃsu pāṇiñca aggahesuṃ sapathañca akaṃsu adūhāya 1- . athakho bhikkhave brahmadatto kāsīrājā dīghāvuṃ kumāraṃ etadavoca tenahi tāta dīghāvu rathaṃ @Footnote: 1 Yu. adrūbhāya. Po. Ma. addūbhāya.

--------------------------------------------------------------------------------------------- page333.

Yojehi gamissāmāti . evaṃ devāti kho bhikkhave dīghāvu kumāro brahmadattassa kāsīrañño paṭissuṇitvā rathaṃ yojetvā brahmadattaṃ kāsīrājānaṃ etadavoca yutto kho te deva ratho yassadāni kālaṃ maññasīti . athakho bhikkhave brahmadatto kāsīrājā rathaṃ abhirūhi dīghāvu kumāro rathaṃ pesesi . tathā tathā rathaṃ pesesi yathā yathā nacirasseva senāya samāgacchi . athakho bhikkhave brahmadatto kāsīrājā bārāṇasiṃ pavisitvā amacce pārisajje sannipātāpetvā etadavoca sace bhaṇe dīghītissa kosalarañño puttaṃ dīghāvuṃ kumāraṃ passeyyātha kinti taṃ 1- kareyyāthāti . Ekacce amaccā 2- evamāhaṃsu mayaṃ deva hatthe chindeyyāma mayaṃ deva pāde chindeyyāma mayaṃ deva hatthapāde chindeyyāma mayaṃ deva kaṇṇe chindeyyāma mayaṃ deva nāsaṃ chindeyyāma mayaṃ deva kaṇṇanāsaṃ chindeyyāma mayaṃ deva sīsaṃ chindeyyāmāti . Ayaṃ kho so bhaṇe dīghītissa kosalarañño putto dīghāvu kumāro nāyaṃ labbhā kiñci kātuṃ iminā ca me jīvitaṃ dinnaṃ mayā ca imassa jīvitaṃ dinnanti. {244.13} Athakho bhikkhave brahmadatto kāsīrājā dīghāvuṃ kumāraṃ etadavoca yaṃ kho tāta dīghāvu pitā maraṇakāle avaca mā kho tvaṃ tāta dīghāvu dīghaṃ passa mā rassaṃ na hi tāta dīghāvu verena verā sammanti averena hi tāta dīghāvu verā sammantīti kinte pitā sandhāya avacāti . yaṃ kho @Footnote: 1 Ma. Yu. naṃ. 2 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page334.

Me deva pitā maraṇakāle avaca mā dīghanti mā ciraṃ veraṃ akāsīti imaṃ kho me deva pitā maraṇakāle avaca mā dīghanti yaṃ kho me deva pitā maraṇakāle avaca mā rassanti mā khippaṃ mittehi bhijjitthāti imaṃ kho me deva pitā maraṇakāle avaca mā rassanti yaṃ kho me deva pitā maraṇakāle avaca na hi tāta dīghāvu verena verā sammanti averena hi tāta dīghāvu verā sammantīti devena me mātāpitaro hatāti sacāhaṃ devaṃ jīvitā voropeyyaṃ ye devassa atthakāmā te maṃ jīvitā voropeyyuṃ ye me atthakāmā te te jīvitā voropeyyuṃ evantaṃ veraṃ verena na vūpasameyya idāni ca pana me devena jīvitaṃ dinnaṃ mayā ca devassa jīvitaṃ dinnaṃ evantaṃ veraṃ averena vūpasantaṃ imaṃ kho me deva pitā maraṇakāle avaca na hi tāta dīghāvu verena verā sammanti averena hi tāta dīghāvu verā sammantīti. {244.14} Athakho bhikkhave brahmadatto kāsīrājā acchariyaṃ vata bho abbhutaṃ vata bho yāva paṇḍito ayaṃ dīghāvu kumāro yatra hi nāma pituno saṅkhittena bhāsitassa vitthārena atthaṃ ājānissatīti pettikaṃ balañca vāhanañca janapadañca kosañca koṭṭhāgārañca paṭipādesi dhītarañca adāsi . tesaṃ hi nāma bhikkhave rājūnaṃ ādinnadaṇḍānaṃ ādinnasatthānaṃ evarūpaṃ khantisoraccaṃ bhavissatīti . idha kho pana taṃ

--------------------------------------------------------------------------------------------- page335.

Bhikkhave sobhetha yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cāti. [245] Tatiyampi kho bhagavā te bhikkhū etadavoca alaṃ bhikkhave mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti . Tatiyampi kho so adhammavādī bhikkhu bhagavantaṃ etadavoca āgametu bhante bhagavā dhammasāmī appossukko bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti . athakho bhagavā pariyādinnarūpā kho ime moghapurisā nayime sukarā saññāpetunti uṭṭhāyāsanā pakkāmi. Dīghāvubhāṇavāraṃ paṭhamaṃ 1-. [246] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisi kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaramādāya saṅghamajjhe ṭhitako va imā gāthāyo abhāsi [247] Puthusaddo samajano na bālo koci maññatha saṅghasmiṃ bhijjamānasmiṃ nāññaṃ bhiyyo amaññaruṃ. Parimuṭṭhā paṇḍitā bhāsā vācāgocarabhāṇino yāvicchanti mukhāyāmaṃ yena nītā na taṃ vidū. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me @Footnote: 1 Ma. niṭṭhito paṭhamo.

--------------------------------------------------------------------------------------------- page336.

Ye ca taṃ upanayhanti veraṃ tesaṃ na sammati. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me ye ca taṃ nupanayhanti veraṃ tesūpasammati. Na hi verena verāni sammantīdha kudācanaṃ averena ca sammanti esa dhammo sanantano. Pare ca na vijānanti mayamettha yamāmhase 1-. Ye ca tattha vijānanti tato sammanti medhagā. Aṭṭhicchiddā 2- pāṇaharā gavāssadhanahārino raṭṭhaṃ vilumpamānānaṃ tesaṃpi hoti saṅgati. Kasmā tumhāka 3- no siyā. Sace labhetha nipakaṃ sahāyaṃ saddhiñcaraṃ sādhuvihāridhīraṃ abhibhuyya sabbāni parissayāni careyya tenattamano satīmā. No ce labhetha nipakaṃ sahāyaṃ saddhiñcaraṃ sādhuvihāridhīraṃ rājāva raṭṭhaṃ vijitaṃ pahāya eko care mātaṅgaraññeva nāgo. Ekassa caritaṃ seyyo natthi bāle sahāyatā. @Footnote: 1 Ma. Yu. yamāmase. 2 Ma. Yu. aṭṭhicchinnā. 3 Yu. tumhākaṃ.

--------------------------------------------------------------------------------------------- page337.

Eko care na ca pāpāni kayirā appossukko mātaṅgaraññeva nāgoti.


             The Pali Tipitaka in Roman Character Volume 5 page 322-337. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=243&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=243&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=243&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=243&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=243              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :