ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [61]   Athakho   bhagavā   bārāṇasiyaṃ  yathābhirantaṃ  viharitvā  yena
andhakavindaṃ    tena    cārikaṃ    pakkāmi   mahatā   bhikkhusaṅghena   saddhiṃ
aḍḍhatelasehi  bhikkhusatehi  .  tena  kho  pana  samayena  jānapadā manussā
bahuṃ   loṇampi   telampi   taṇḍulampi   khādanīyampi  sakaṭesu  āropetvā
buddhappamukhassa   bhikkhusaṅghassa   1-   piṭṭhito   piṭṭhito  anubaddhā  honti
yadā    paṭipāṭiṃ   labhissāma   tadā   bhattaṃ   karissāmāti   pañcamattāni
ca   vighāsādasatāni   .   athakho   bhagavā  anupubbena  cārikaṃ  caramāno
yena andhakavindaṃ tadavasari.
     {61.1}   Athakho   aññatarassa   brāhmaṇassa  paṭipāṭiṃ  alabhantassa
etadahosi  adhikāni  2-  kho  me  dve māsāni buddhappamukhaṃ bhikkhusaṅghaṃ 3-
anubaddhassa  4-  yadā  paṭipāṭiṃ  labhissāmi  tadā bhattaṃ karissāmīti na ca me
paṭipāṭi  labbhati  ahañcamhi  ekako  5-  bahu  ca me gharāvāsattho hāyati
yannūnāhaṃ  bhattaggaṃ  olokeyyaṃ  yaṃ  bhattagge  nāssa taṃ paṭiyādeyyanti.
Athakho   so  brāhmaṇo  bhattaggaṃ  lolokento  dve  nāddasa  yāguñca
@Footnote: 1 Sī. saṅghassa. 2 Ma. Yu. atītāni. 3 Sī. saṅghaṃ.
@4 Po. Ma. anubandhantassa. 5 Ma. ekattako.
Madhugoḷakañca    .   athakho   so   brāhmaṇo   yenāyasmā   ānando
tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ   ānandaṃ   etadavoca   idha
me   bho   ānanda   paṭipāṭiṃ   alabhantassa   etadahosi   adhikāni  kho
me   dve   māsāni   buddhappamukhaṃ  bhikkhusaṅghaṃ  anubaddhassa  yadā  paṭipāṭiṃ
labhissāmi   tadā   bhattaṃ   karissāmīti   na   ca   me   paṭipāṭi  labbhati
ahañcamhi   ekako   bahu   ca   me   gharāvāsattho   hāyati  yannūnāhaṃ
bhattaggaṃ    olokeyyaṃ    yaṃ   bhattagge   nāssa   taṃ   paṭiyādeyyanti
so   kho   ahaṃ   bho   ānanda  bhattaggaṃ  olokento  dve  nāddasaṃ
yāguñca   madhugoḷakañca   sacāhaṃ   bho   ānanda   paṭiyādeyyaṃ   yāguñca
madhugoḷakañca   paṭiggaṇheyya   me   bhavaṃ  gotamoti  .  tenahi  brāhmaṇa
bhagavantaṃ paṭipucchissāmīti 1-.
     {61.2}  Athakho  āyasmā ānando bhagavato etamatthaṃ ārocesi.
Tenahi   ānanda   paṭiyādetūti   .   tenahi  brāhmaṇa  paṭiyādehīti .
Athakho   so   brāhmaṇo   tassā   rattiyā   accayena  pahūtaṃ  yāguñca
madhugoḷakañca    paṭiyādāpetvā    bhagavato    upanāmesi    paṭiggaṇhātu
me  bhavaṃ  gotamo  yāguñca  madhugoḷakañcāti  .  tenahi  brāhmaṇa  bhikkhūnaṃ
dehīti  .  bhikkhū  kukkuccāyantā  na  paṭiggaṇhanti  .  paṭiggaṇhatha bhikkhave
paribhuñjathāti.
     {61.3}   Athakho  so  brāhmaṇo  buddhappamukhaṃ  bhikkhusaṅghaṃ  pahūtāya
yāguyā  ca  madhugoḷakena  ca  sahatthā santappetvā sampavāretvā bhagavantaṃ
dhotahatthaṃ  onītapattapāṇiṃ  [2]-  ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ
@Footnote: 1 Ma. Yu. pucchissāmīti. 2 Ma. abhivādetvā.
Brāhmaṇaṃ    bhagavā   etadavoca   dasayime   1-   brāhmaṇa   ānisaṃsā
yāguyā  katame  dasa  yāguṃ  dento  āyuṃ  deti  vaṇṇaṃ  deti  sukhaṃ deti
balaṃ    deti   paṭibhāṇaṃ   deti   yāgu   pītā   khudaṃ   paṭihanati   pipāsaṃ
paṭivinodeti   2-   vātaṃ   anulometi  vatthiṃ  sodheti  3-  āmāvasesaṃ
pāceti ime kho brāhmaṇa dasānisaṃsā yāguyāti.



             The Pali Tipitaka in Roman Character Volume 5 page 76-78. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=61&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=61&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=61&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=61&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=61              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3993              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3993              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :