Vinayapiṭake cullavaggassa
dutiyo bhāgo
------
khuddakavatthukkhandhakaṃ
[1] Tena samayena buddho bhagavā rājagahe viharati veḷuvane
kalandakanivāpe . tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā
rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi 1- urampi piṭṭhimpi .
Manussā passitvā 2- ujjhāyanti khīyanti vipācenti kathaṃ hi nāma
samaṇā sakyaputtiyā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ūrumpi
bāhumpi urampi piṭṭhimpi seyyathāpi mallamuṭṭhikā gāmapūṭavāti 3- .
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ .pe. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
{1.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave chabbaggiyā
bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi
piṭṭhimpīti . saccaṃ bhagavāti 4- . vigarahi buddho bhagavā ananucchavikaṃ 5-
@Footnote: 1 Yu. bāhampi. 2 Ma. Yu. Rā. ayaṃ pāṭho natthi. 3 Ma. gāmamoddavāti.
@Yu. gāmapoddavāti. 4 Yu. iti na dissati. 5 Yu. ananucchaviyaṃ.
Bhikkhave tesaṃ moghapurisānaṃ ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ
akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma te bhikkhave moghapurisā nahāyamānā
rukkhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi piṭṭhimpi netaṃ
bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ
katvā bhikkhū āmantesi na bhikkhave nahāyamānena [1]- rukkhe kāyo
ugghaṃsetabbo yo ugghaṃseyya āpatti dukkaṭassāti.
[2] Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā thambhe
kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpi . manussā
ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā
nahāyamānā thambhe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi urampi
piṭṭhimpi seyyathāpi mallamuṭṭhikā gāmapūṭavāti . assosuṃ kho
bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ
.pe. athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe.
Saccaṃ kira bhikkhave .pe. saccaṃ bhagavāti . vigarahitvā dhammiṃ
kathaṃ katvā bhikkhū āmantesi na bhikkhave nahāyamānena [1]- thambhe
kāyo ugghaṃsetabbo yo ugghaṃseyya āpatti dukkaṭassāti.
[3] Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā
kuḍḍe kāyaṃ ugghaṃsenti ūrumpi bāhumpi urampi piṭṭhimpi .
Manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā
@Footnote: 1 Ma. Yu. bhikkhunā.
Sakyaputtiyā nahāyamānā kuḍḍe kāyaṃ ugghaṃsessanti ūrumpi bāhumpi
urampi piṭṭhimpi seyyathāpi mallamuṭṭhikā gāmapūṭavāti .pe. na
bhikkhave nahāyamānena kuḍḍe kāyo ugghaṃsetabbo yo ugghaṃseyya
āpatti dukkaṭassāti.
[4] Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā 1-
aṭṭhāne nahāyanti . manussā ujjhāyanti khīyanti vipācenti
.pe. seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ
manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ .pe. athakho
te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave
.pe. saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
āmantesi na bhikkhave nahāyamānena 1- aṭṭhāne nahāyitabbaṃ yo
nahāyeyya āpatti dukkaṭassāti.
[5] Tena kho pana samayena chabbaggiyā bhikkhū gandhabbahatthakena
nahāyanti . manussā ujjhāyanti khīyanti vipācenti .pe.
Seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ
ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ .pe. athakho te bhikkhū
bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave gandhabbahatthakena
nahāyitabbaṃ yo nahāyeyya āpatti dukkaṭassāti.
[6] Tena kho pana samayena chabbaggiyā bhikkhū kuruvindakasuttiyā
nahāyanti . manussā ujjhāyanti khīyanti vipācenti .pe.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ
.pe. na bhikkhave kuruvindakasuttiyā nahāyitabbaṃ yo nahāyeyya
āpatti dukkaṭassāti.
[7] Tena kho pana samayena chabbaggiyā bhikkhū viggayha parikammaṃ
kārāpenti . manussā ujjhāyanti khīyanti vipācenti .pe.
Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ
.pe. na bhikkhave viggayha parikammaṃ kārāpetabbaṃ yo kārāpeyya
āpatti dukkaṭassāti.
[8] Tena kho pana samayena chabbaggiyā bhikkhū mallakena
nahāyanti . manussā ujjhāyanti khīyanti vipācenti .pe.
Seyyathāpi gihī kāmabhoginoti .pe. athakho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ .pe. na bhikkhave mallakena nahāyitabbaṃ
yo nahāyeyya āpatti dukkaṭassāti.
[9] Tena kho pana samayena aññatarassa bhikkhuno kacchurogābādho
hoti . tassa vinā mallakā na phāsu hoti 1- .pe. Bhagavato etamatthaṃ
ārocesuṃ .pe. Anujānāmi bhikkhave gilānassa akatamallakanti.
[10] Tena kho pana samayena aññataro bhikkhu jarādubbalo
nahāyamāno na sakkoti attano kāyaṃ upaghaṃsetuṃ 2- .pe. bhagavato
@Footnote: 1 Ma. na tassa vinā mallakena phāsu hoti. 2 Ma. Yu. ugghaṃsetuṃ.
Etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave ukkāsikanti.
[11] Tena kho pana samayena aññataro bhikkhu piṭṭhiparikammaṃ
kātuṃ kukkuccāyati 1- .pe. bhagavato etamatthaṃ ārocesuṃ .pe.
Anujānāmi bhikkhave puthupāṇikanti.
[12] Tena kho pana samayena chabbaggiyā bhikkhū vallikaṃ dhārenti.
.pe. Pāmaṅgaṃ dhārenti . Kaṇṭhasuttakaṃ dhārenti. Kaṭisuttakaṃ dhārenti.
Ovaṭṭikaṃ dhārenti . kāyuraṃ dhārenti . hatthābharaṇaṃ dhārenti .
Aṅgulimuddikaṃ dhārenti . manussā ujjhāyanti khīyanti
vipācenti .pe. seyyathāpi gihī kāmabhoginoti . assosuṃ kho
bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ
.pe. athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ
kira bhikkhave chabbaggiyā bhikkhū vallikaṃ dhārenti . Pāmaṅgaṃ dhārenti.
Kaṇṭhasuttakaṃ dhārenti . kaṭisuttakaṃ dhārenti . ovaṭṭikaṃ dhārenti.
Kāyuraṃ dhārenti . hatthābharaṇaṃ dhārenti . aṅgulimuddikaṃ dhārentīti.
Saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi
na bhikkhave vallikaṃ dhāretabbaṃ na pāmaṅgaṃ dhāretabbaṃ 2- na
kaṇṭhasuttakaṃ dhāretabbaṃ na kaṭisuttakaṃ dhāretabbaṃ na ovaṭṭikaṃ
dhāretabbaṃ na kāyuraṃ dhāretabbaṃ na hatthābharaṇaṃ dhāretabbaṃ na
@Footnote: 1 ma Yu. tena kho pana samayena bhikkhū piṭṭhiparikammaṃ kātuṃ kukkuccāyanti. 2 Ma. Yu.
@vallikā dhāretabbā na pāmaṅgo dhāretabbo.
Aṅgulimuddikaṃ dhāretabbaṃ 1- yo dhāreyya āpatti dukkaṭassāti.
[13] Tena kho pana samayena chabbaggiyā bhikkhū dīghe kese
dhārenti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi
gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na
bhikkhave dīghā kesā dhāretabbā yo dhāreyya āpatti dukkaṭassa.
Anujānāmi bhikkhave dumāsikaṃ vā duvaṅgulaṃ vāti.
[14] Tena kho pana samayena chabbaggiyā bhikkhū kocchena kese
osaṇhenti . phaṇakena kese osaṇhenti . hatthaphaṇakena kese
osaṇhenti . sitthatelakena kese osaṇhenti . udakatelakena
kese osaṇhenti . manussā ujjhāyanti khīyanti vipācenti .pe.
Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ
.pe. na bhikkhave kocchena kesā osaṇhetabbā na phaṇakena
kesā osaṇhetabbā na hatthaphaṇakena kesā osaṇhetabbā na
sitthatelakena kesā osaṇhetabbā na udakatelakena kesā
osaṇhetabbā yo osaṇheyya āpatti dukkaṭassāti.
[15] Tena kho pana samayena chabbaggiyā bhikkhū ādāsepi
udakapattepi mukhanimittaṃ olokenti . mamussā ujjhāyanti khīyanti
vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. bhagavato
etamatthaṃ ārocesuṃ .pe. na bhikkhave ādāse vā udakapatte vā
mukhanimittaṃ oloketabbaṃ yo olokeyya āpatti dukkaṭassāti.
@Footnote: 1 Ma. Yu. na aṅgulimuddikā dhāretabbā.
[16] Tena kho pana samayena aññatarassa bhikkhuno mukhe vaṇo
hoti . so bhikkhū pucchi kīdiso me āvuso vaṇoti. Bhikkhū evamāhaṃsu
īdiso 1- te āvuso vaṇoti . so na saddahati. Bhagavato etamatthaṃ
ārocesuṃ .pe. anujānāmi bhikkhave ābādhappaccayā ādāse vā
udakapatte vā mukhanimittaṃ oloketunti.
[17] Tena kho pana samayena chabbaggiyā bhikkhū mukhaṃ ālimpenti.
Mukhaṃ ummaddenti . mukhaṃ cuṇṇenti. Manosilakāya 2- mukhaṃ lañcenti 3-.
Aṅgarāgaṃ karonti . mukharāgaṃ karonti . aṅgarāgamukharāgaṃ karonti.
Manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī
kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave
mukhaṃ ālimpitabbaṃ na mukhaṃ ummadditabbaṃ na mukhaṃ cuṇṇetabbaṃ na
manosilakāya mukhaṃ lañcetabbaṃ na aṅgarāgo kātabbo na mukharāgo
kātabbo na aṅgarāgamukharāgo kātabbo yo kareyya āpatti
dukkaṭassāti.
[18] Tena kho pana samayena aññatarassa bhikkhuno cakkhurogābādho
hoti . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave
ābādhappaccayā mukhaṃ ālimpitunti.
@Footnote: 1 Ma. ediso. 2 Ma. Yu. manosilikāya. 3 ma Yu. lañchenti.
[19] Tena kho pana samayena rājagahe giraggasamajjo hoti.
Chabbaggiyā bhikkhū giraggasamajjaṃ dassanāya agamaṃsu . manussā
ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā
naccampi gītampi vāditampi dassanāya gacchissanti 1- seyyathāpi gihī
kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na
bhikkhave naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gantabbaṃ yo
gaccheyya āpatti dukkaṭassāti.
[20] Tena kho pana samayena chabbaggiyā bhikkhū āyatakena
gītassarena dhammaṃ gāyanti . manussā ujjhāyanti khīyanti vipācenti
yatheva mayaṃ gāyāma evamevime nāma 2- samaṇā sakyaputtiyā
āyatakena gītassarena dhammaṃ gāyantīti . assosuṃ kho bhikkhū tesaṃ
manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te
bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ
hi nāma chabbaggiyā bhikkhū āyatakena gītassarena dhammaṃ gāyissantīti.
Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira
bhikkhave .pe. saccaṃ bhagavāti .pe. dhammiṃ kathaṃ katvā bhikkhū
āmantesi pañcime bhikkhave ādīnavā āyatakena gītassarena
dhammaṃ gāyantassa attanopi 3- tasmiṃ sare sārajjati parepi
tasmiṃ sare sārajjanti gahapatikāpi ujjhāyanti sarakuttiṃpi
@Footnote: 1 Yu. āgacchissanti. 2 Ma. Yu. ayaṃ pāṭho natthi. 3 Ma. Yu. attanāpi.
Nikāmayamānassa samādhissa bhaṅgo hoti pacchimā janatā
diṭṭhānugatimāpajjati 1- ime kho bhikkhave pañca ādīnavā āyatakena
gītassarena dhammaṃ gāyantassa na bhikkhave āyatakena gītassarena
dhammo gāyitabbo yo gāyeyya āpatti dukkaṭassāti.
[21] Tena kho pana samayena bhikkhū sarabhaññe kukkuccāyanti.
Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
sarabhaññanti.
[22] Tena kho pana samayena chabbaggiyā bhikkhū bāhiralomiṃ
uṇṇiṃ dhārenti . manussā ujjhāyanti khīyanti vipācenti .pe.
Seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ .
.pe. Na bhikkhave bāhiralomī uṇṇī dhāretabbā yo dhāreyya
āpatti dukkaṭassāti.
[23] Tena kho pana samayena rañño māgadhassa seniyassa
bimbisārassa ārāme ambā phalino 2- honti . raññā ca 3-
māgadhena seniyena bimbisārena anuññātaṃ hoti yathāsukhaṃ ayyā
ambaṃ paribhuñjantūti . chabbaggiyā bhikkhū taruṇaññeva ambaṃ
pātāpetvā paribhuñjiṃsu . rañño ca māgadhassa seniyassa bimbisārassa
ambena attho hoti . athakho rājā māgadho seniyo bimbisāro
manusse āṇāpesi gacchatha bhaṇe ārāmaṃ gantvā ambaṃ
@Footnote: 1 Ma. Yu. diṭṭhānugatiṃ āpajjati. 2 Yu. phalitā. 3 Ma. ayaṃ pāṭho natthi.
Āharathāti . evaṃ devāti kho te manussā rañño māgadhassa
seniyassa bimbisārassa paṭissutvā ārāmaṃ gantvā ārāmapālaṃ 1-
etadavocuṃ devassa bhaṇe ambena attho ambaṃ dethāti . natthayyā
ambaṃ taruṇaññeva ambaṃ pātāpetvā bhikkhū paribhuñjiṃsūti . athakho
te manussā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ
ārocesuṃ . suparibhuttaṃ bhaṇe ayyehi ambaṃ apica bhagavatā mattā
vaṇṇitāti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma
samaṇā sakyaputtiyā na mattaṃ jānitvā rañño ambaṃ paribhuñjissantīti.
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ
.pe. athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Na bhikkhave
ambaṃ paribhuñjitabbaṃ yo paribhuñjeyya āpatti dukkaṭassāti.
[24] Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṃ hoti.
Sūpe ambapesikā 2- pakkhittā honti . bhikkhū kukkuccāyantā
na paṭiggaṇhanti .pe. paṭiggaṇhatha bhikkhave paribhuñjatha anujānāmi
bhikkhave ambapesikanti.
[25] Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṃ
hoti . tena pariyāpuṇiṃsu ambapesikaṃ 3- kātuṃ. Bhattagge sakaleheva
ambehi caranti 4- . bhikkhū kukkuccāyantā na paṭiggaṇhanti .pe.
@Footnote: 1 Yu. ārāmapāle. 2 Ma. Yu. abbapesikāyo. 3 Yu. pesikaṃ. 4 Ma. denti.
Paṭiggaṇhatha bhikkhave paribhuñjatha anujānāmi bhikkhave pañcahi
samaṇakappehi phalaṃ paribhuñjituṃ aggiparicitaṃ satthaparicitaṃ nakhaparicitaṃ
abījaṃ nibbaṭṭabījaññeva 1- pañcamaṃ anujānāmi bhikkhave imehi
pañcahi samaṇakappehi phalaṃ paribhuñjitunti.
[26] Tena kho pana samayena aññataro bhikkhu ahinā daṭṭho
kālakato hoti . bhagavato etamatthaṃ ārocesuṃ .pe. naha 2-
nūna so bhikkhave bhikkhu [3]- cattāri ahirājakulāni mettena cittena
phari . sace hi so bhikkhave bhikkhu [3]- cattāri ahirājakulāni mettena
cittena phareyya na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya.
Katamāni cattāri ahirājakulāni . virūpakkhaṃ ahirājakulaṃ erāpathaṃ
ahirājakulaṃ chabyāputtaṃ ahirājakulaṃ kaṇhāgotamakaṃ ahirājakulaṃ
naha 2- nūna so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena
cittena phari . sace hi so bhikkhave bhikkhu imāni cattāri ahirājakulāni
mettena cittena phareyya na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ
kareyya . anujānāmi bhikkhave imāni cattāri ahirājakulāni mettena
cittena pharituṃ attaguttiyā attarakkhāya attaparittāya 4- . evañca
pana bhikkhave kātabbaṃ
[27] Virūpakkhehi me mettaṃ mettaṃ erāpathehi me
chabyāputtehi me mettaṃ mettaṃ kaṇhāgotamakehi ca
@Footnote: 1 Yu. nivaṭṭabījaññeva. 2 Ma. na hi. 3 Ma. imāni. 4 Ma. Yu. Rā.
@attaparittaṃ kātuṃ.
Apādakehi me mettaṃ mettaṃ dipādakehi 1- me
catuppadehi me mettaṃ mettaṃ bahuppadehi me
mā maṃ apādako hiṃsi mā maṃ hiṃsi dipādako.
Mā maṃ catuppado hiṃsi mā maṃ hiṃsi bahuppado.
Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā
sabbe bhadrāni passantu mā kiñci pāpamāgamā.
Appamāṇo buddho appamāṇo dhammo appamāṇo saṅgho
pamāṇavantāni siriṃsapāni 2- ahi vicchikā satapadī uṇṇānābhī sarabū
mūsikā katā me rakkhā katā me parittā 4- paṭikkamantu bhūtāni
sohaṃ namo bhagavato namo sattannaṃ sammāsambuddhānanti [5]-.
[28] Tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito
attano aṅgajātaṃ chindi .pe. bhagavato etamatthaṃ ārocesuṃ. .pe.
Aññamhi so bhikkhave moghapuriso chinditabbamhi 6- aññaṃ chindi
na hi 7- bhikkhave attano aṅgajātaṃ chinditabbaṃ 8- yo chindeyya
āpatti thullaccayassāti.
[29] Tena kho pana samayena rājagahakassa seṭṭhissa mahagghassa
candanasārassa candanagaṇṭhī uppannā hoti . athakho rājagahakassa
@Footnote: 1 Ma. Yu. dvipādakehi. 2 Ma. sirisapāni. 3 Ma. Yu. uṇṇanābhi.
@4 Ma. kataṃ me parittaṃ. 5 Yu. anujānāmi bhikkhave lohitaṃ mocetuṃ.
@6 Yu. chetabbamhi. 7 Ma. Yu. ayaṃ pāṭho natthi. 8 Ma. Yu. chetabbaṃ.
Seṭṭhissa etadahosi yannūnāhaṃ imāya candanagaṇṭhiyā pattaṃ
likhāpeyyaṃ 1- likhañca 2- me paribhogaṃ bhavissati pattañca dānaṃ
dassāmīti . athakho rājagahako seṭṭhī tāya candanagaṇṭhiyā pattaṃ
likhāpetvā sikkāyaṃ uḍḍitvā veḷugge 3- ālaggetvā veḷuparamparāya
vāhitvā 4- evamāha yo samaṇo vā brāhmaṇo vā arahā
ceva iddhimā ca dinnaṃyeva pattaṃ oharatūti.
[30] Athakho pūraṇo kassapo yena rājagahako seṭṭhī
tenupasaṅkami upasaṅkamitvā rājagahakaṃ seṭṭhiṃ etadavoca ahaṃ hi
gahapati arahā ceva iddhimā ca dehi me pattanti . sace
bhante āyasmā arahā ceva iddhimā ca dinnaṃyeva pattaṃ
oharatūti . athakho makkhali gosālo ajito kesakambalo 5-
pakudho kaccāyano sañjayo veḷaṭṭhaputto 6- niggaṇṭho
nāṭaputto yena rājagahako seṭṭhī tenupasaṅkami upasaṅkamitvā
rājagahakaṃ seṭṭhiṃ etadavoca ahaṃ hi gahapati arahā ceva iddhimā
ca dehi me pattanti . sace bhante āyasmā arahā ceva
iddhimā ca dinnaṃyeva pattaṃ oharatūti.
[31] Tena kho pana samayena āyasmā ca mahāmoggallāno
@Footnote: 1 Ma. lekhāpeyyaṃ. 2 Ma. Yu. lekhañca. 3 Yu. pakkhipitvā veḷagge.
@4 Ma. Yu. bandhitvā. 5 Yu. kesakambalī. 6 Yu. belaṭṭhiputto.
Āyasmā ca piṇḍolabhāradvājo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
rājagahaṃ piṇḍāya pāvisiṃsu . āyasmāpi kho piṇḍolabhāradvājo
arahā ceva iddhimā ca . āyasmāpi kho mahāmoggallāno arahā
ceva iddhimā ca . athakho āyasmā piṇḍolabhāradvājo āyasmantaṃ
mahāmoggallānaṃ etadavoca gacchāvuso moggallāna etaṃ pattaṃ
ohara tuyheso pattoti . āyasmāpi kho moggallāno āyasmantaṃ
piṇḍolabhāradvājaṃ etadavoca gacchāvuso bhāradvāja etaṃ pattaṃ
ohara tuyheso pattoti 1- . athakho āyasmā piṇḍolabhāradvājo
vehāsaṃ abbhuggantvā taṃ pattaṃ gahetvā tikkhattuṃ rājagahaṃ anupariyāyi 2-.
[32] Tena kho pana samayena rājagahako seṭṭhī saputtadāro sake
nivesane ṭhito hoti pañjaliko namassamāno idheva bhante ayyo
bhāradvājo amhākaṃ nivesane patiṭṭhātūti . athakho āyasmā
piṇḍolabhāradvājo rājagahakassa seṭṭhissa nivesane patiṭṭhāti .
@Footnote: 1 Ma. Yu. Rā. tena kho pana samayena āyasmā ca mahāmoggallāno .pe. pāvisiṃsu.
@athakho āyasmā piṇḍolabhāradvājo āyasmantaṃ mahāmoggallānaṃ etadavoca āyasmā
@kho moggallāno arahā ceva iddhimā ca gacchāvuso moggallāna etaṃ pattaṃ ohara
@tuyheso pattoti. āyasmā kho piṇḍolabhāradvājo arahā ceva iddhimā ca gacchāvuso
@bhāradvāja etaṃ pattaṃ ohara tuyheso pattoti. 2 Yu. anupariyāsi.
Athakho rājagahako seṭṭhī āyasmato piṇḍolabhāradvājassa
hatthato pattaṃ gahetvā mahagghassa khādanīyassa pūretvā
āyasmato piṇḍolabhāradvājassa adāsi 1- . athakho āyasmā
piṇḍolabhāradvājo taṃ pattaṃ gahetvā ārāmaṃ agamāsi . Assosuṃ kho
manussā ayyena kira piṇḍolabhāradvājena rājagahakassa seṭṭhissa
patto ohāritoti . te ca manussā uccāsaddā mahāsaddā āyasmantaṃ
piṇḍolabhāradvājaṃ piṭṭhito piṭṭhito anubandhiṃsu . assosi kho
bhagavā uccāsaddaṃ mahāsaddaṃ sutvāna āyasmantaṃ ānandaṃ āmantesi
kiṃ nu kho so ānanda uccāsaddo mahāsaddoti . āyasmatā
bhante piṇḍolabhāradvājena rājagahakassa seṭṭhissa patto ohārito
assosuṃ kho bhante manussā ayyena kira piṇḍolabhāradvājena
rājagahakassa seṭṭhissa patto ohāritoti te ca bhante manussā
uccāsaddā mahāsaddā āyasmantaṃ piṇḍolabhāradvājaṃ piṭṭhito
piṭṭhito anubandhā 2- so eso bhagavā 3- uccāsaddo mahāsaddoti.
[33] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā āyasmantaṃ piṇḍolabhāradvājaṃ paṭipucchi saccaṃ
kira tayā bhāradvāja rājagahakassa seṭṭhissa patto ohāritoti .
@Footnote: 1 Yu. pādāsi. 2 Yu. anubaddhā. 3 Ma. Yu. bhante bhagavā.
Saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ 1- bhāradvāja
ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma
tvaṃ bhāradvāja chavassa dārupattassa kāraṇā gihīnaṃ uttarimanussadhammaṃ
iddhipāṭihāriyaṃ dassessasi seyyathāpi nāma 2- bhāradvāja
mātugāmo chavassa māsakarūpassa kāraṇā kopinaṃ dasseti evameva
kho tayā bhāradvāja chavassa dārupattassa kāraṇā gihīnaṃ uttarimanussadhammaṃ
iddhipāṭihāriyaṃ dassitaṃ netaṃ bhāradvāja appasannānaṃ vā
pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi
na bhikkhave gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetabbaṃ
yo dasseyya āpatti dukkaṭassa bhindathetaṃ bhikkhave dārupattaṃ
sakalikaṃ sakalikaṃ karitvā 3- bhikkhūnaṃ añjanapiṃsanaṃ 4- detha na ca bhikkhave
dārupatto dhāretabbo yo dhāreyya āpatti dukkaṭassāti.
[34] Tena kho pana samayena chabbaggiyā bhikkhū uccāvace
patte dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā ujjhāyanti
khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe.
Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave sovaṇṇamayo
patto dhāretabbo na rūpiyamayo patto dhāretabbo na
maṇimayo patto dhāretabbo na veḷuriyamayo patto dhāretabbo
na phalikamayo patto dhāretabbo na kaṃsamayo patto dhāretabbo
@Footnote: 1 Yu. ananucchaviyaṃ. 2 Ma. Yu. ayaṃ saddo natthi. 3 Ma. Yu. katvā.
@4 Ma. Yu. añjanupapisanaṃ.
Na kācamayo patto dhāretabbo na tipumayo patto dhāretabbo na
sīsamayo patto dhāretabbo na tambalohamayo patto dhāretabbo
yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave dve patte
ayopattaṃ mattikāpattanti.
[35] Tena kho pana samayena pattamūlaṃ ghaṃsiyati. Bhagavato etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave pattamaṇḍalanti.
[36] Tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni
pattamaṇḍalāni dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā ujjhāyanti
khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe.
Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave uccāvacāni
pattamaṇḍalāni dhāretabbāni yo dhāreyya āpatti dukkaṭassa
anujānāmi bhikkhave dve pattamaṇḍalāni tipumayaṃ sīsamayanti .
Bahalāni pattamaṇḍalāni 1- na acchupiyanti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave likhitunti . valī 2- honti .pe.
Anujānāmi bhikkhave makaradantakaṃ chinditunti.
[37] Tena kho pana samayena chabbaggiyā bhikkhū citrāni
pattamaṇḍalāni dhārenti rūpakākiṇṇāni bhittikammakatāni 3-
tāni rathikāyapi dassentā āhiṇḍanti . manussā ujjhāyanti
khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti . bhagavato
@Footnote: 1 Ma. Yu. maṇḍalāni. 2 Yu. valiṃ. 3 Yu. rūpakokiṇṇāni bhatikammakatāni.
Etamatthaṃ ārocesuṃ . na bhikkhave citrāni pattamaṇḍalāni
dhāretabbāni rūpakākiṇṇāni bhittikammakatāni yo dhāreyya
āpatti dukkaṭassa anujānāmi bhikkhave pakatimaṇḍalanti.
[38] Tena kho pana samayena bhikkhū sodakaṃ 1- pattaṃ paṭisāmenti.
Patto dussati . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave
sodako 1- patto paṭisāmetabbo yo paṭisāmeyya āpatti
dukkaṭassa anujānāmi bhikkhave otāpetvā pattaṃ paṭisāmetunti.
[39] Tena kho pana samayena bhikkhū saudakaṃ pattaṃ otāpenti.
Patto duggandho hoti . bhagavato etamatthaṃ ārocesuṃ .pe. na
bhikkhave saudako patto otāpetabbo yo otāpeyya āpatti
dukkaṭassa anujānāmi bhikkhave nirudakaṃ 2- katvā otāpetvā
pattaṃ paṭisāmetunti.
[40] Tena kho pana samayena bhikkhū uṇhe pattaṃ nidahanti .
Pattassa vaṇṇo dussati . bhagavato etamatthaṃ ārocesuṃ . na
bhikkhave uṇhe patto nidahitabbo yo nidaheyya āpatti
dukkaṭassa anujānāmi bhikkhave muhuttaṃ uṇhe otāpetvā
pattaṃ paṭisāmetunti.
[41] Tena kho pana samayena sambahulā pattā ajjhokāse
anādhārā nikkhittā honti . vātamaṇḍalikāya āvaṭṭitvā 3- pattā
@Footnote: 1 Yu. saudako. 2 Ma. Yu. vodakaṃ. 3 Ma. āvaṭṭetvā.
Bhijjiṃsu . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave
pattādhārakanti.
[42] Tena kho pana samayena bhikkhū miḍhante pattaṃ nikkhipanti.
Parivaṭṭitvā patto bhijjati . bhagavato etamatthaṃ ārocesuṃ
.pe. na bhikkhave miḍhante patto nikkhipitabbo yo nikkhipeyya
āpatti dukkaṭassāti.
[43] Tena kho pana samayena bhikkhū paribhaṇḍante pattaṃ
nikkhipanti . parivaṭṭitvā 1- patto bhijjati . bhagavato etamatthaṃ
ārocesuṃ .pe. na bhikkhave paribhaṇḍante patto nikkhipitabbo
yo nikkhipeyya āpatti dukkaṭassāti.
[44] Tena kho pana samayena bhikkhū chamāyaṃ 2- pattaṃ nikkujjanti.
Oṭṭho ghaṃsiyati . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi
bhikkhave tiṇasanthārakanti . tiṇasanthārako upacikāhi khajjati .
Bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave coḷakanti .
Coḷakaṃ upacikāhi khajjati . bhagavato etamatthaṃ ārocesuṃ .pe.
Anujānāmi bhikkhave pattamāḷakanti . pattamāḷakā paripatitvā
patto bhijjati . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi
bhikkhave pattakuṇḍolikanti . pattakuṇḍolikāya patto ugghaṃsiyati 3- .
Bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave
@Footnote: 1 Ma. Yu. paripatitvā. 2 Ma. Yu. chamāya. 3 Ma. Yu. ghaṃsiyati.
Pattatthavikanti . aṃsavaddhako na hoti . bhagavato etamatthaṃ
ārocesuṃ .pe. Anujānāmi bhikkhave aṃsavaddhakaṃ bandhanasuttakanti.
[45] Tena kho pana samayena bhikkhū bhittikhīlepi nāgadantakepi
pattaṃ laggenti . paripatitvā patto bhijjati . bhagavato etamatthaṃ
ārocesuṃ .pe. na bhikkhave patto laggetabbo yo laggeyya
āpatti dukkaṭassāti.
[46] Tena kho pana samayena bhikkhū mañce pattaṃ nikkhipanti.
Satisammosā nisīdantā ottharitvā pattaṃ bhindanti . bhagavato
etamatthaṃ ārocesuṃ .pe. na bhikkhave mañce patto nikkhipitabbo
yo nikkhipeyya āpatti dukkaṭassāti.
[47] Tena kho pana samayena bhikkhū pīṭhe pattaṃ nikkhipanti .
Satisammosā nisīdantā ottharitvā pattaṃ bhindanti . bhagavato
etamatthaṃ ārocesuṃ .pe. na bhikkhave pīṭhe patto nikkhipitabbo
yo nikkhipeyya āpatti dukkaṭassāti.
[48] Tena kho pana samayena bhikkhū aṅke pattaṃ nikkhipanti.
Satisammosā uṭṭhahanti 1- . paripatitvā patto bhijjati . bhagavato
etamatthaṃ ārocesuṃ .pe. na bhikkhave aṅke patto nikkhipitabbo
yo nikkhipeyya āpatti dukkaṭassāti.
[49] Tena kho pana samayena bhikkhū chatte pattaṃ nikkhipanti.
Vātamaṇḍalikāya chattaṃ ukkhipiyati . paripatitvā patto bhijjati .
@Footnote: 1 Yu. vuṭṭhahanti.
Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave chatte patto
nikkhipitabbo yo nikkhipeyya āpatti dukkaṭassāti.
[50] Tena kho pana samayena bhikkhū pattahatthā kavāṭaṃ
paṇāmenti . kavāṭe 1- āvaṭṭitvā patto bhijjati . bhagavato
etamatthaṃ ārocesuṃ .pe. na bhikkhave pattahatthena bhikkhunā
kavāṭaṃ paṇāmetabbaṃ yo paṇāmeyya āpatti dukkaṭassāti.
[51] Tena kho pana samayena bhikkhū tumbakaṭāhena 2- piṇḍāya
caranti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi
titthiyāti. Bhagavato etamatthaṃ ārocesuṃ .pe. Na bhikkhave tumbakaṭāhena 2-
piṇḍāya caritabbaṃ yo careyya āpatti dukkaṭassāti.
[52] Tena kho pana samayena bhikkhū ghaṭikaṭāhena 3- piṇḍāya caranti.
Manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi titthiyāti .
Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave ghaṭikaṭāhena 3-
piṇḍāya caritabbaṃ yo careyya āpatti dukkaṭassāti.
[53] Tena kho pana samayena aññataro bhikkhu sabbapaṃsukūliko
hoti . so chavasīsassa pattaṃ dhāreti . aññatarā itthī
@Footnote: 1 Ma. Yu. kavāṭo. 2 Ma. Yu. tumbakaṭāhe. 3 Yu. ghaṭikaṭāhe.
Passitvā bhītā vissaramakāsi abbhumme pisāco vatāyanti 1- .
Manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā
sakyaputtiyā chavasīsassa pattaṃ dhāressanti seyyathāpi pisācillikāti .
Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave chavasīsassa patto
dhāretabbo yo dhāreyya āpatti dukkaṭassa na ca bhikkhave
sabbapaṃsukūlikena bhavitabbaṃ yo bhaveyya āpatti dukkaṭassāti.
[54] Tena kho pana samayena bhikkhū calakānipi aṭṭhikānipi
ucchiṭṭhodakaṃpi pattena nīharanti . manussā ujjhāyanti khīyanti
vipācenti yasmiṃyevime samaṇā sakyaputtiyā bhuñjanti so
va nesaṃ paṭiggahoti . bhagavato etamatthaṃ ārocesuṃ .pe. na
bhikkhave calakāni vā aṭṭhikāni vā ucchiṭṭhodakaṃ vā pattena
nīharitabbaṃ yo nīhareyya āpatti dukkaṭassa anujānāmi
bhikkhave paṭiggahanti.
[55] Tena kho pana samayena bhikkhū hatthena cīvaraṃ viphāletvā 2-
cīvaraṃ sibbenti . cīvaraṃ vilomaṃ 3- hoti . bhagavato etamatthaṃ
ārocesuṃ .pe. Anujānāmi bhikkhave satthakaṃ namatakanti.
[56] Tena kho pana samayena saṅghassa daṇḍasatthakaṃ uppannaṃ
hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
@Footnote: 1 Yu. vatamanti. 2 Ma. hatthena vipāletvā. Yu. hatthena vipāṭetvā.
@3 Ma. vilomikaṃ.
Daṇḍasatthakanti.
[57] Tena kho pana samayena chabbaggiyā bhikkhū uccāvace
satthakadaṇḍe dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā ujjhāyanti
khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe.
Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave uccāvacā
satthakadaṇḍā dhāretabbā yo dhāreyya āpatti dukkaṭassa
anujānāmi bhikkhave aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ
kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayanti.
[58] Tena kho pana samayena bhikkhū kukkuṭapattenapi
veḷupesikāyapi cīvaraṃ sibbanti . cīvaraṃ dussibbitaṃ hoti . bhagavato
etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave sūcinti . sūciyo
kaṇṇakitāyo honti .pe. anujānāmi bhikkhave sūcināḷikanti .
Nāḷikāyapi kaṇṇakitāyo honti .pe. anujānāmi bhikkhave
kiṇṇena pūretunti . kiṇṇepi kaṇṇakitāyo honti .pe.
Anujānāmi bhikkhave sattuyā 1- pūretunti . sattuyāpi kaṇṇakitāyo
honti .pe. anujānāmi bhikkhave saritakanti . saritakepi kaṇṇakitāyo
honti .pe. anujānāmi bhikkhave madhusitthakena sāretunti .
Saritakampi paribhijjati. Anujānāmi bhikkhave saritasipāṭikanti 2-.
[59] Tena kho pana samayena bhikkhū tattha tattha khīlaṃ nikhaṇitvā
@Footnote: 1 Yu. Rā. satthuyā. 2 Ma. saritakasipāṭikanti.
Sambandhitvā cīvaraṃ sibbenti . cīvaraṃ vikaṇṇaṃ hoti . bhagavato
etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave kaṭhinaṃ kaṭhinarajjuṃ
tattha tattha obandhitvā cīvaraṃ sibbetunti . visame kaṭhinaṃ
pattharanti . kaṭhinaṃ paribhijjati .pe. na bhikkhave visame kaṭhinaṃ
pattharitabbaṃ yo patthareyya āpatti dukkaṭassāti . chamāyaṃ
kaṭhinaṃ pattharanti . kaṭhinaṃ paṃsukitaṃ hoti .pe. anujānāmi bhikkhave
tiṇasanthārakanti . kaṭhinassa anto jirati .pe. anujānāmi
bhikkhave anuvātaṃ paribhaṇḍaṃ āropetunti . kaṭhinaṃ nappahoti
.pe. anujānāmi bhikkhave daṇḍakaṭhinaṃ vidalakaṃ 1- salākaṃ vinaddhanarajjuṃ
vinaddhanasuttakaṃ vinaddhitvā 2- cīvaraṃ sibbetunti . suttantarikāyo
visamā honti .pe. anujānāmi bhikkhave kaḷimbakanti . suttā
vaṅkā honti .pe. Anujānāmi bhikkhave moghasuttakanti.
[60] Tena kho pana samayena bhikkhū adhotehi pādehi kaṭhinaṃ
akkamanti . kaṭhinaṃ dussati . bhagavato etamatthaṃ ārocesuṃ
.pe. na bhikkhave adhotehi pādehi kaṭhinaṃ akkamitabbaṃ yo
akkameyya āpatti dukkaṭassāti.
[61] Tena kho pana samayena bhikkhū allehi pādehi kaṭhinaṃ
akkamanti . kaṭhinaṃ dussati . bhagavato etamatthaṃ ārocesuṃ
@Footnote: 1 Ma. Yu. pidalakaṃ. 2 Yu. vinandharajjuṃ vinandhanasuttakaṃ vinandhitvā.
.pe. Na bhikkhave allehi pādehi kaṭhinaṃ akkamitabbaṃ yo
akkameyya āpatti dukkaṭassāti.
[62] Tena kho pana samayena bhikkhū saupāhanā kaṭhinaṃ akkamanti.
Kaṭhinaṃ dussati . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave
saupāhanena kaṭhinaṃ akkamitabbaṃ yo akkameyya āpatti
dukkaṭassāti.
[63] Tena kho pana samayena bhikkhū cīvaraṃ sibbentā aṅguliyā
paṭiggaṇhanti . aṅguliyo dukkhā honti . bhagavato etamatthaṃ
ārocesuṃ .pe. Anujānāmi bhikkhave paṭiggahanti.
[64] Tena kho pana samayena chabbaggiyā bhikkhū uccāvace
paṭiggahe dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā ujjhāyanti
khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti . bhagavato
etamatthaṃ ārocesuṃ .pe. na bhikkhave uccāvacā paṭiggahā
dhāretabbā yo dhāreyya āpatti dukkaṭassa anujānāmi
bhikkhave aṭṭhimayaṃ .pe. Saṅkhanābhimayanti.
[65] Tena kho pana samayena sūciyopi satthakāpi paṭiggahāpi nassanti.
Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave āvesanavitthakanti.
Āvesanavitthake samākulā honti . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave paṭiggahatthavikanti . aṃsavaddhako na hoti
.pe. Anujānāmi bhikkhave aṃsavaddhakaṃ bandhanasuttakanti.
[66] Tena kho pana samayena bhikkhū ajjhokāse 1- cīvaraṃ
sibbentā sītenapi uṇhenapi kilamanti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave kaṭhinasālaṃ kaṭhinamaṇḍapanti .
Kaṭhinasālā nīcavatthukā hoti . udakena otthariyanti . bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave uccavatthukaṃ kātunti .
Cayo paripatati . anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ
silācayaṃ dārucayanti . ārohantā vihaññanti .pe. anujānāmi
bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ
dārusopāṇanti . ārohantā paripatanti .pe. anujānāmi
bhikkhave ālambanabāhanti.
[67] Tena kho pana samayena kaṭhinasālāya tiṇacuṇṇaṃ paripatati
.pe. anujānāmi bhikkhave ogumbetvā 2- ullittāvalittaṃ kātuṃ
setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ
pañcapaṭṭhikaṃ cīvaravaṃsaṃ cīvararajjunti.
[68] Tena kho pana samayena bhikkhū cīvaraṃ sibbetvā tattheva kaṭhinaṃ
ujjhitvā pakkamanti . undūrehipi upacikāhipi khajjati . bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave kaṭhinaṃ saṅgharitunti .
Kaṭhinaṃ paribhijjati .pe. anujānāmi bhikkhave goghaṃsikāya kaṭhinaṃ
saṅgharitunti . kaṭhinaṃ viniveṭhiyati .pe. anujānāmi bhikkhave
@Footnote: 1 Ma. Yu. abbhokāse. 2 Yu. ogumphetvā.
Bandhanarajjunti.
[69] Tena kho pana samayena bhikkhū kuḍḍepi thambhepi kaṭhinaṃ
ussāpetvā pakkamanti . paripatitvā kaṭhinaṃ bhijjati . bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave bhittikhīle vā nāgadantake
vā laggetunti.
[70] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena
vesālī tena cārikaṃ pakkāmi . tena kho pana samayena bhikkhū
sūcikampi satthakampi bhesajjampi pattena ādāya gacchanti .
Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave bhesajjatthavikanti.
Aṃsavaddhako 1- na hoti .pe. anujānāmi bhikkhave aṃsavaddhakaṃ 1-
bandhanasuttakanti.
[71] Tena kho pana samayena aññataro bhikkhu upāhanāyo
kāyabandhanena 2- bandhitvā gāmaṃ piṇḍāya pāvisi . aññataro
upāsako taṃ bhikkhuṃ abhivādento upāhanāyo sīsena ghaṭṭesi .
So bhikkhu maṅku ahosi . athakho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ
etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ ārocesuṃ. Anujānāmi
bhikkhave upāhanatthavikanti . aṃsavaddhako 1- na hoti .pe. Anujānāmi
bhikkhave aṃsavaddhakaṃ 1- bandhanasuttakanti.
[72] Tena kho pana samayena antarāmagge udakaṃ akappiyaṃ
hoti . parissāvanaṃ na hoti . bhagavato etamatthaṃ ārocesuṃ .
@Footnote: 1 Ma. aṃsabaddha .... 2 Yu. kāyabandhane.
Anujānāmi bhikkhave parissāvananti . coḷakaṃ nappahoti .pe.
Anujānāmi bhikkhave kaṭacchuparissāvananti . coḷakaṃ nappahoti .
Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave dhammakarakanti.
[73] Tena kho pana samayena dve bhikkhū kosalesu janapadesu
addhānamaggapaṭipannā honti . eko bhikkhu anācāraṃ ācarati .
Dutiyo bhikkhu taṃ bhikkhuṃ etadavoca mā āvuso evarūpamakāsi
netaṃ kappatīti . so tasmiṃ upanaddhi 1- . athakho so bhikkhu
pipāsāya pīḷito upanaddhaṃ 2- bhikkhuṃ etadavoca dehi me āvuso
parissāvanaṃ pānīyaṃ pivissāmīti . upanaddho 3- bhikkhu na adāsi .
So bhikkhu pipāsāya pīḷito kālamakāsi . athakho so bhikkhu
ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . kiṃ pana tvaṃ
āvuso parissāvanaṃ yāciyamāno na adāsīti . evamāvusoti .
Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti
kathaṃ hi nāma bhikkhu parissāvanaṃ yāciyamāno na dassatīti . athakho
te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
[74] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā taṃ bhikkhuṃ paṭipucchi saccaṃ kira tvaṃ bhikkhu parissāvanaṃ
yāciyamāno na adāsīti . saccaṃ bhagavāti . vigarahi buddho
bhagavā ananucchavikaṃ 4- te moghapurisa ananulomikaṃ appaṭirūpaṃ
@Footnote: 1 Ma. Yu. Rā. upanandhi. 2 Ma. Yu. Rā. upanandhaṃ. 3 Ma. Yu. Rā. upanandhī.
@4 Yu. ananucchariyaṃ.
Assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa parissāvanaṃ
yāciyamāno na dassasi netaṃ moghapurisa appasannānaṃ vā pasādāya
.pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave addhāna-
maggapaṭipannena bhikkhunā parissāvanaṃ yāciyamānena na dātabbaṃ yo
na dadeyya āpatti dukkaṭassa na ca bhikkhave aparissāvanakena addhānamaggo 1-
paṭipajjitabbo yo paṭipajjeyya āpatti dukkaṭassa sace na hoti parissāvanaṃ
vā dhammakarako vā saṅghāṭikaṇṇopi adhiṭṭhātabbo iminā parissāvetvā
pivissāmīti.
[75] Athakho bhagavā anupubbena cārikañcaramāno yena vesālī
tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
[76] Tena kho pana samayena bhikkhū navakammaṃ karonti. Parissāvanaṃ
na sammati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
daṇḍaparissāvananti . daṇḍaparissāvanaṃ na sammati . bhagavato etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave ottharikanti 2-
[77] Tena kho pana samayena bhikkhū makasehi ubbāḷhā honti.
Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave makasakuṭikanti.
[78] Tena kho pana samayena vesāliyaṃ paṇītānaṃ bhattānaṃ
bhattapaṭipāṭi aṭṭhitā 3- hoti . bhikkhū paṇītāni bhojanāni bhuñjitvā
@Footnote: 1 Ma. addhāno. 2 Ma. Yu. ottharakanti. 3 Yu. adhiṭṭhitā. Rā. paṭṭhitā.
Abhisannakāyā honti bahvābādhā . athakho jīvako komārabhacco
vesāliṃ agamāsi kenacideva karaṇīyena . addasā kho jīvako
komārabhacco bhikkhū abhisannakāye bahvābādhe disvāna yena
bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdi . ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ
etadavoca etarahi bhante bhikkhū abhisannakāyā bahvābādhā
sādhu bhante bhagavā bhikkhūnaṃ caṅkamañca jantāgharañca anujānātu
evaṃ bhikkhū appābādhā bhavissantīti . athakho bhagavā jīvakaṃ
komārabhaccaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi
sampahaṃsesi . athakho jīvako komārabhacco bhagavatā dhammiyā kathāya
sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
[79] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ
kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave caṅkamañca
jantāgharañcāti.
[80] Tena kho pana samayena bhikkhū visame caṅkame caṅkamanti.
Pādā dukkhā honti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi
bhikkhave samaṃ kātunti.
[81] Tena kho pana samayena caṅkamo nīcavatthuko hoti .
Udakena otthariyati .pe. anujānāmi bhikkhave uccavatthukaṃ kātunti .
Cayo paripatati .pe. anujānāmi bhikkhave cinituṃ tayo caye
iṭṭhakācayaṃ silācayaṃ dārucayanti . ārohantā vihaññanti
.pe. anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ
silāsopāṇaṃ dārusopāṇanti . ārohantā paripatanti .pe.
Anujānāmi bhikkhave ālambanabāhanti.
[82] Tena kho pana samayena bhikkhū caṅkame caṅkamantā
paripatanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
caṅkamanavedikanti.
[83] Tena kho pana samayena bhikkhū ajjhokāse caṅkamantā
sītenapi uṇhenapi kilamanti . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave caṅkamanasālanti . caṅkamanasālāyaṃ tiṇacuṇṇaṃ
paripatati .pe. anujānāmi bhikkhave ogumbetvā 2- ullittāvalittaṃ
kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ
makaradantakaṃ pañcapaṭṭhikaṃ cīvaravaṃsaṃ cīvararajjunti.
[84] Tena kho pana samayena jantāgharaṃ nīcavatthukaṃ hoti. Udakena
otthariyati .pe. anujānāmi bhikkhave uccavatthukaṃ kātunti . cayo
paripatati .pe. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ
silācayaṃ dārucayanti . ārohantā vihaññanti .pe. anujānāmi
bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dāru-
sopāṇanti . ārohantā paripatanti .pe. anujānāmi bhikkhave
@Footnote: 1 Ma. Yu. ogumphetvā.
Ālambanabāhanti . jantāgharassa kavāṭaṃ na hoti .pe. anujānāmi
bhikkhave kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭiṃ 1-
kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjunti .
Jantāgharassa kuḍḍapādo jīrati . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave maṇḍalikaṃ kātunti . jantāgharassa dhūmanettaṃ
na hoti .pe. Anujānāmi bhikkhave dhūmanettanti.
[85] Tena kho pana samayena bhikkhū khuddake jantāghare majjhe
aggiṭṭhānaṃ karonti . upacāro na hoti .pe. anujānāmi
bhikkhave khuddake jantāghare ekamantaṃ aggiṭṭhānaṃ kātuṃ mahallake
majjheti . jantāghare aggi mukhaṃ ḍahati .pe. anujānāmi bhikkhave
mukhamattikanti . hatthena mattikaṃ tementi .pe. anujānāmi
bhikkhave mattikādoṇikanti . mattikā duggandhā honti .pe.
Anujānāmi bhikkhave vāsetunti.
[86] Tena kho pana samayena jantāghare aggi kāyaṃ ḍahati .pe.
Anujānāmi bhikkhave udakaṃ atiharitunti . pāṭiyāpi pattenapi udakaṃ
atiharanti .pe. anujānāmi bhikkhave udakanidhānaṃ 2- udakasarāvakanti.
Jantāgharaṃ tiṇacchadanaṃ na sedeti .pe. anujānāmi bhikkhave
ogumbetvā 3- ullittāvalittaṃ kātunti . jantāgharaṃ cikkhallaṃ hoti
.pe. anujānāmi bhikkhave santharituṃ tayo santhāre 4- iṭṭhakāsanthāraṃ
@Footnote: 1 Ma. aggaḷavaṭṭikaṃ. 2 Yu. udakaṭṭhānaṃ. 3 Ma. Yu. ogumphetvā.
@4 Ma. santhare.
Silāsanthāraṃ dārusanthāranti . cikkhallaṃyeva hoti .pe. anujānāmi
bhikkhave dhovitunti . udakaṃ santiṭṭhati .pe. anujānāmi bhikkhave
udakaniddhamananti.
[87] Tena kho pana samayena bhikkhū jantāghare chamāyaṃ nisīdanti
gattāni kaṇḍavanti 1- .pe. Anujānāmi bhikkhave jantāgharapīṭhanti.
[88] Tena kho pana samayena jantāgharaṃ aparikkhittaṃ hoti .pe.
Anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ
silāpākāraṃ dārupākāranti . koṭṭhako na hoti .pe. anujānāmi
bhikkhave koṭṭhakanti . koṭṭhako nīcavatthuko hoti . udakena
otthariyati .pe. anujānāmi bhikkhave uccavatthukaṃ kātunti . cayo
paripatati .pe. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ
silācayaṃ dārucayanti . ārohantā vihaññanti .pe. anujānāmi
bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti .
Ārohantā paripatanti .pe. anujānāmi bhikkhave ālambanabāhanti .
Koṭṭhakassa kavāṭaṃ na hoti .pe. anujānāmi bhikkhave kavāṭaṃ
piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭiṃ 2- kapisīsakaṃ
sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjunti.
[89] Tena kho pana samayena koṭṭhake tiṇacuṇṇaṃ paripatati .pe.
Anujānāmi bhikkhave ogumbetvā 3- ullittāvalittaṃ kātuṃ
@Footnote: 1 Ma. kaṇḍūvanti. Yu. kaṇḍuvanti. 2 Ma. aggaḷavaṭṭikaṃ. 3 Ma. Yu. ogumphetvā.
Setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ
makaradantakaṃ pañcapaṭṭhikanti . pariveṇaṃ cikkhallaṃ hoti .pe.
Anujānāmi bhikkhave marumbaṃ upakiritunti . na pariyāpuṇanti .pe.
Anujānāmi bhikkhave padarasilaṃ 1- nikkhipitunti . udakaṃ santiṭṭhati
.pe. Anujānāmi bhikkhave udakaniddhamananti.
[90] Tena kho pana samayena bhikkhū naggā naggaṃ abhivādenti.
Naggā anaggaṃ abhivādenti . naggā naggaṃ abhivādāpenti . naggā
anaggaṃ abhivādāpenti 2- . naggā naggassa parikammaṃ karonti .
Naggā naggassa parikammaṃ kārāpenti . naggā naggassa denti .
Naggā paṭiggaṇhanti . naggā khādanti . naggā bhuñjanti .
Naggā sāyanti . naggā pivanti . Bhagavato etamatthaṃ ārocesuṃ .pe.
Na bhikkhave naggena 3- naggo abhivādetabbo na naggena
abhivādetabbaṃ na naggena 4- naggo abhivādāpetabbo na naggena
abhivādāpetabbaṃ na naggena naggassa parikammaṃ kātabbaṃ na
naggena [5]- parikammaṃ kārāpetabbaṃ na naggena naggassa dātabbaṃ na
naggena paṭiggahetabbaṃ na naggena khāditabbaṃ na naggena bhuñjitabbaṃ
@Footnote: 1 Yu. padasilaṃ. 2 Ma. Yu. naggā naggaṃ abhivādenti. naggā naggaṃ
@abhivādāpentīti. 3-4 Ma. Yu. naggenāti padaṃ na paññāyati.
@5 Ma. Yu. naggassa.
Na naggena sāyitabbaṃ na naggena pātabbaṃ yo piveyya āpatti
dukkaṭassāti.
[91] Tena kho pana samayena bhikkhū jantāghare chamāyaṃ cīvaraṃ
nikkhipanti . cīvaraṃ paṃsukitaṃ hoti . bhagavato etamatthaṃ ārocesuṃ .pe.
Anujānāmi bhikkhave jantāghare 1- cīvaravaṃsaṃ cīvararajjunti . deve
vassante cīvaraṃ ovassati .pe. anujānāma bhikkhave jantāgharasālanti.
Jantāgharasālā nīcavatthukā hoti . udakena otthariyati .pe.
Anujānāmi bhikkhave uccavatthukaṃ kātunti . cayo paripatati .pe.
Anujānāmi bhikkhave cinituṃ .pe. ārohantā vihaññanti .pe.
Ārohantā paripatanti .pe. Anujānāmi bhikkhave ālambanabāhanti.
[92] Tena kho pana samayena jantāgharasālāyaṃ tiṇacuṇṇaṃ
paripatati .pe. anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ
kātuṃ .pe. Cīvaravaṃsaṃ cīvararajjunti.
[93] Tena kho pana samayena bhikkhū jantāgharepi udakepi
piṭṭhiparikammaṃ 2- kātuṃ kukkuccāyanti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave tisso paṭicchādiyo jantāgharapaṭicchādiṃ
udakapaṭicchādiṃ vatthapaṭicchādinti.
[94] Tena kho pana samayena jantāghare udakaṃ na hoti .
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Ma. Yu. parikammaṃ.
Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave udapānanti .
Udapānassa kūlaṃ lujjati .pe. anujānāmi bhikkhave cinituṃ tayo
caye iṭṭhakācayaṃ silācayaṃ dārucayanti . udapāno nīcavatthuko
hoti . udakena otthariyati . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave uccavatthukaṃ kātunti . cayo paripatati .pe.
Ārohantā vihaññanti .pe. ārohantā paripatanti .pe.
Anujānāmi bhikkhave ālambanabāhanti.
[95] Tena kho pana samayena bhikkhū valliyāpi 1- kāyabandhanenapi
udakaṃ vāhenti 2- .pe. anujānāmi bhikkhave udapānarajjunti 3-.
Hatthā dukkhā honti .pe. anujānāmi bhikkhave tulaṃ karakaṭakaṃ
cakkavaṭṭakanti . bhājanā bahū 4- bhijjanti .pe. anujānāmi bhikkhave
tayo vārake lohavārakaṃ dāruvārakaṃ cammakhaṇḍanti.
[96] Tena kho pana samayena bhikkhū ajjhokāse udakaṃ vāhentā
sītenapi uṇhenapi kilamanti . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave udapānasālanti . udapānasālāya tiṇacuṇṇaṃ
paripatati .pe. anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ
kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ
makaradantakaṃ pañcapaṭṭhikaṃ cīvaravaṃsaṃ cīvararajjunti.
[97] Tena kho pana samayena udapāno apāruto hoti .
@Footnote: 1 Ma. Yu. vallikāyapi. 2 Yu. vāhanti. 3 Ma. Yu. udakavāhanarajjunti.
@4 Yu. bahuṃ.
Tiṇacuṇṇehipi paṃsukehipi okiriyati .pe. anujānāmi bhikkhave
apidhānanti.
[98] Tena kho pana samayena udakabhājanaṃ na saṃvijjati .pe.
Anujānāmi bhikkhave udakadoṇiṃ udakakaṭāhanti.
[99] Tena kho pana samayena bhikkhū ārāme tahaṃ tahaṃ
nahāyanti . ārāmo cikkhallo hoti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave udakacandanikanti 1- . candanikā
pākaṭā hoti . bhikkhū hiriyanti nahāyituṃ .pe. anujānāmi
bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ
dārupākāranti . candanikā cikkhallā hoti .pe. anujānāmi
bhikkhave santharituṃ tayo santhāre 2- iṭṭhakāsanthāraṃ silāsanthāraṃ
dārusanthāranti . udakaṃ santiṭṭhati .pe. anujānāmi bhikkhave
udakaniddhamananti.
[100] Tena kho pana samayena bhikkhūnaṃ gattāni sītikatāni
honti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
udakapuñchaniṃ coḷakenapi paccuddharitunti.
[101] Tena kho pana samayena aññataro upāsako saṅghassa
atthāya pokkharaṇiṃ kāretukāmo hoti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave pokkharaṇinti . pokkharaṇiyā
@Footnote: 1 Ma. Yu. candanikanti. 2 Ma. santhare.
Kūlaṃ lujjati .pe. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ
silācayaṃ dārucayanti . ārohantā vihaññanti . anujānāmi
bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ
dārusopāṇanti . ārohantā paripatanti .pe. anujānāmi
bhikkhave ālambanabāhanti . pokkharaṇiyā udakaṃ purāṇaṃ hoti
.pe. Anujānāmi bhikkhave udakamātikaṃ 1- udakaniddhamananti.
[102] Tena kho pana samayena aññataro upāsako bhikkhusaṅghassa
atthāya nillekhaṃ jantāgharaṃ kattukāmo 2- hoti . bhagavato etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave nillekhaṃ jantāgharanti.
[103] Tena kho pana samayena chabbaggiyā bhikkhū cātumāsaṃ
nisīdanena vippavasanti . bhagavato etamatthaṃ ārocesuṃ . na
bhikkhave cātumāsaṃ nisīdanena vippavasitabbaṃ yo vippavaseyya
āpatti dukkaṭassāti.
[104] Tena kho pana samayena chabbaggiyā bhikkhū pupphābhikiṇṇesu
sayanesu sayanti . manussā vihāracārikaṃ āhiṇḍantā passitvā
ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī
kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave
pupphābhikiṇṇesu sayanesu sayitabbaṃ yo sayeyya āpatti
@Footnote: 1 Yu. udakāyatikaṃ. 2 Ma. Yu. aññataro bhikkhu saṅghassa atthāya nillekhaṃ
@jantāgharaṃ kattukāmo.
Dukkaṭassāti.
[105] Tena kho pana samayena manussā gandhampi mālampi
ādāya ārāmaṃ āgacchanti . bhikkhū kukkuccāyantā na
paṭiggaṇhanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
gandhaṃ gahetvā kavāṭe pañcaṅgulikaṃ dātuṃ pupphaṃ gahetvā
vihāre ekamantaṃ nikkhipitunti.
[106] Tena kho pana samayena saṅghassa namatakaṃ uppannaṃ
hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
namatakanti . athakho bhikkhūnaṃ etadahosi namatakaṃ adhiṭṭhātabbaṃ nu kho
udāhu vikappetabbanti .pe. na bhikkhave namatakaṃ adhiṭṭhātabbaṃ
na vikappetabbanti.
[107] Tena kho pana samayena chabbaggiyā bhikkhū āsittakupadhāne
bhuñjanti . manussā ujjhāyanti khīyanti vipācenti .pe.
Seyyathāpi gihī kāmabhoginoti . bhagavato etamatthaṃ ārocesuṃ .
Na bhikkhave āsittakupadhāne bhuñjitabbaṃ yo bhuñjeyya āpatti
dukkaṭassāti.
[108] Tena kho pana samayena aññataro bhikkhu gilāno
hoti . so bhuñjamāno na sakkoti hatthena pattaṃ sandhāretuṃ .
Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave maḷorikanti.
[109] Tena kho pana samayena chabbaggiyā bhikkhū ekabhājanepi
Bhuñjanti . ekathālakepi pivanti . ekamañcepi tuvaṭṭenti .
Ekattharaṇepi tuvaṭṭenti . ekapāvuraṇepi tuvaṭṭenti .
Ekattharaṇapāvuraṇepi tuvaṭṭenti 1- . manussā ujjhāyanti
khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. Bhagavato
etamatthaṃ ārocesuṃ .pe. na bhikkhave ekabhājane bhuñjitabbaṃ na
ekathālake pātabbaṃ na ekamañce tuvaṭṭitabbaṃ na ekattharaṇe
tuvaṭṭitabbaṃ na ekapāvuraṇe tuvaṭṭitabbaṃ na ekattharaṇapāvuraṇe
tuvaṭṭitabbaṃ 2- yo tuvaṭṭeyya āpatti dukkaṭassāti.
[110] Tena kho pana samayena vaḍḍho licchavi mettiyabhummajakānaṃ
bhikkhūnaṃ sahāyo hoti . athakho vaḍḍho licchavi 3- yena mettiyabhummajakā
bhikkhū tenupasaṅkami upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca
vandāmi ayyāti . evaṃ vutte mettiyabhummajakā bhikkhū nālapiṃsu. Dutiyampi
kho vaḍḍho licchavi 3- mettiyabhummajake bhikkhū etadavoca vandāmi ayyāti.
Dutiyampi kho mettiyabhummajakā bhikkhū nālapiṃsu . tatiyampi kho vaḍḍho
licchavi mettiyabhummajake bhikkhū etadavoca vandāmi ayyāti. Tatiyampi kho
@Footnote: 1 Ma. Yu. ekattharaṇāpi tuvaṭṭenti. ekapāvuraṇāpi tuvaṭṭenti.
@ekattharaṇapāvuraṇāpi tuvaṭṭenti. 2 Ma. Yu. na ekattharaṇā tuvaṭṭitabbaṃ.
@na ekapāvuraṇā tuvaṭṭitabbaṃ. na ekattharaṇapāvuraṇā tuvaṭṭitabbaṃ.
@3 Ma. licchavī. evamupari.
Mettiyabhummajakā bhikkhū nālapiṃsu . kyāhaṃ ayyānaṃ aparajjhāmi
kissa maṃ ayyā nālapantīti . tathā hi pana tvaṃ āvuso vaḍḍha
amhe dabbena mallaputtena viheṭhiyamāne ajjhupekkhasīti . kyāhaṃ
ayyā karomīti . sace kho tvaṃ āvuso vaḍḍha iccheyyāsi
ajjeva bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ nāsāpeyyāti . kyāhaṃ
ayyā karomi kiṃ mayā sakkā kātunti . ehi tvaṃ āvuso
vaḍḍha yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ
evaṃ vadehi idaṃ bhante nacchannaṃ nappaṭirūpaṃ yāyaṃ bhante
disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā
saupaddavā yato nīvātaṃ tato pavātaṃ udakaṃ maññe ādittaṃ
ayyena me dabbena mallaputtena pajāpati dūsitāti . evaṃ
ayyāti kho vaḍḍho licchavi mettiyabhummajakānaṃ bhikkhūnaṃ paṭissutvā
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho vaḍḍho licchavi bhagavantaṃ
etadavoca idaṃ bhante nacchannaṃ nappaṭirūpaṃ yāyaṃ bhante disā
abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā
yato nīvātaṃ tato pavātaṃ udakaṃ maññe ādittaṃ ayyena me
dabbena mallaputtena pajāpati dūsitāti.
[111] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi
Sarasi tvaṃ dabba evarūpaṃ kattā yathāyaṃ vaḍḍho āhāti . yathā
maṃ bhante bhagavā jānātīti . dutiyampi kho bhagavā .pe. tatiyampi
kho bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca sarasi tvaṃ dabba
evarūpaṃ kattā yathāyaṃ vaḍḍho āhāti . yathā maṃ bhante bhagavā
jānātīti . na kho dabba dabbā evaṃ nibbeṭhenti sace tayā kataṃ
katanti vadehi sace akataṃ akatanti vadehīti . Yatohaṃ 1- bhante jāto
nābhijānāmi supinantenapi methunaṃ dhammaṃ paṭisevitā pageva jāgaroti.
[112] Athakho bhagavā bhikkhū āmantesi tenahi bhikkhave saṅgho
vaḍḍhassa licchavissa pattaṃ nikkujjatu asambhogaṃ saṅghena karotu.
[113] Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa
patto nikkujjitabbo bhikkhūnaṃ alābhāya parisakkati bhikkhūnaṃ
anatthāya parisakkati bhikkhūnaṃ anāvāsāya 2- parisakkati bhikkhū
akkosati paribhāsati bhikkhū bhikkhūhi bhedeti buddhassa avaṇṇaṃ bhāsati
dhammassa avaṇṇaṃ bhāsati saṅghassa avaṇṇaṃ bhāsati anujānāmi
bhikkhave imehi aṭṭhahaṅgehi samannāgatassa upāsakassa pattaṃ
nikkujjituṃ.
[114] Evañca pana bhikkhave nikkujjitabbo . byattena
@Footnote: 1 Ma. yato ahaṃ. 2 Ma. Yu. avāsāya.
Bhikkhunā paṭibalena saṅgho ñāpetabbo
{114.1} suṇātu me bhante saṅgho vaḍḍho licchavi āyasmantaṃ
dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃseti yadi saṅghassa
pattakallaṃ saṅgho vaḍḍhassa licchavissa pattaṃ nikkujjeyya asambhogaṃ
saṅghena kareyya. Esā ñatti.
{114.2} Suṇātu me bhante saṅgho vaḍḍho licchavi āyasmantaṃ
dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃseti . saṅgho
vaḍḍhassa licchavissa pattaṃ nikkujjati asambhogaṃ saṅghena karoti .
Yassāyasmato khamati vaḍḍhassa licchavissa pattassa nikkujjanā
asambhogaṃ saṅghena karaṇaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
{114.3} Nikkujjito saṅghena vaḍḍhassa licchavissa patto asambhogo
saṅghena khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti 1-.
[115] Athakho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya yena vaḍḍhassa licchavissa nivesanaṃ tenupasaṅkami
upasaṅkamitvā vaḍḍhaṃ licchaviṃ etadavoca saṅghena te āvuso
vaḍḍha patto nikkujjito asambhogosi saṅghenāti . athakho
vaḍḍho licchavi saṅghena kira me patto nikkujjito asambhogomhi
kira saṅghenāti tattheva mucchito papato . athakho vaḍḍhassa
@Footnote: 1 ito paraṃ athakho saṅgho vaḍḍhassa licchavissa pattaṃ nikkujji asambhogaṃ saṅghena
@akāsīti pāṭho bhavituṃ arahatiyeva.
Licchavissa mittāmaccā ñātisālohitā vaḍḍhaṃ licchaviṃ
etadavocuṃ alaṃ āvuso vaḍḍha mā soci mā paridevi mayaṃ
bhagavantaṃ pasādessāma bhikkhusaṅghañcāti . athakho vaḍḍho licchavi
saputtadāro samittāmacco sañātisālohito allavattho allakeso
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato pādesu
sirasā nipatitvā bhagavantaṃ etadavoca accayo maṃ bhante accagamā
yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yohaṃ ayyaṃ dabbaṃ mallaputtaṃ
amūlikāya sīlavipattiyā anuddhaṃsesiṃ tassa me bhante bhagavā
accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti . iṅgha 1- tvaṃ
āvuso vaḍḍha accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ
yaṃ tvaṃ dabbaṃ mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsesi yato
ca kho tvaṃ āvuso vaḍḍha accayaṃ accayato disvā yathādhammaṃ
paṭikarosi tante mayaṃ paṭiggaṇhāma vuḍḍhi hesā āvuso
vaḍḍha ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ
paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti.
[116] Athakho bhagavā bhikkhū āmantesi tenahi 2- bhikkhave
saṅgho vaḍḍhassa licchavissa pattaṃ ukkujjatu sambhogaṃ saṅghena
karotu . aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa
patto ukkujjitabbo na bhikkhūnaṃ alābhāya parisakkati na
@Footnote: 1 Ma. Yu. taggha. 2 Ma. Yu. tena hi.
Bhikkhūnaṃ anatthāya parisakkati na bhikkhūnaṃ anāvāsāya 1- parisakkati
na bhikkhū akkosati paribhāsati na bhikkhū bhikkhūhi bhedeti na buddhassa
avaṇṇaṃ bhāsati na dhammassa avaṇṇaṃ bhāsati na saṅghassa avaṇṇaṃ
bhāsati anujānāmi bhikkhave imehi aṭṭhahaṅgehi samannāgatassa
upāsakassa pattaṃ ukkujjituṃ.
[117] Evañca pana bhikkhave ukkujjitabbo . tena bhikkhave
vaḍḍhena licchavinā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā
bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
evamassa vacanīyo saṅghena me bhante patto nikkujjito asambhogomhi
saṅghena sohaṃ bhante sammā vattāmi lomaṃ pātemi netthāraṃ vattāmi
saṅghaṃ pattukkujjanaṃ yācāmīti . dutiyampi yācitabbā 2- tatiyampi
yācitabbā 2-.
[118] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
{118.1} suṇātu me bhante saṅgho saṅghena vaḍḍhassa licchavissa
patto nikkujjito asambhogo saṅghena . so sammā vattati lomaṃ
pāteti netthāraṃ vattati saṅghaṃ pattukkujjanaṃ yācati . yadi saṅghassa
pattakallaṃ saṅgho vaḍḍhassa licchavissa pattaṃ ukkujjeyya sambhogaṃ
saṅghena kareyya. Esā ñatti.
{118.2} Suṇātu me bhante saṅgho saṅghena
vaḍḍhassa licchavissa patto nikkujjito asambhogo
saṅghena . so sammā vattati lomaṃ pāteti netthāraṃ
@Footnote: 1 Ma. Yu. avāsāya. 2 Ma. yācitabbo.
Vattati saṅghaṃ pattukkujjanaṃ yācati . saṅgho vaḍḍhassa licchavissa
pattaṃ ukkujjati sambhogaṃ saṅghena karoti . yassāyasmato khamati
vaḍḍhassa licchavissa pattassa ukkujjanā sambhogaṃ saṅghena karaṇaṃ
so tuṇhassa yassa nakkhamati so bhāseyya.
{118.3} Ukkujjito saṅghena vaḍḍhassa licchavissa patto
sambhogo saṅghena khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
[119] Athakho bhagavā vesāliyaṃ yathābhirantaṃ viharitvā yena bhaggā
tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena bhaggā
tadavasari . tatra sudaṃ bhagavā bhaggesu viharati suṃsumāragire 1-
bhesakaḷāvane migadāye.
[120] Tena kho pana samayena bodhissa rājakumārassa kokanudo 2-
nāma pāsādo acirakārito hoti anajjhāvuttho samaṇena vā
brāhmaṇena vā kenaci vā manussabhūtena . athakho bodhi
rājakumāro sañjikāputtaṃ māṇavaṃ āmantesi ehi tvaṃ samma
sañjikāputta yena bhagavā tenupasaṅkami upasaṅkamitvā mama
vacanena bhagavato pāde sirasā vanda appābādhaṃ appātaṅkaṃ
lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha bodhi bhante rājakumāro
bhagavato pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ
balaṃ phāsuvihāraṃ pucchatīti 3- evañca vadehi 4- adhivāsetu kira
@Footnote: 1 Ma. susumāragire. 2 Yu. kokanado. 3 Yu. itisaddo na paññāyati.
@4 Yu. evaṃ ca vadeti.
Bhante bhagavā bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ
bhikkhusaṅghenāti . evaṃ bhoti kho sañjikāputto māṇavo bodhissa
rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ 1- vītisāretvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho sañjikāputto māṇavo
bhagavantaṃ etadavoca bodhi [2]- rājakumāro bhoto gotamassa pāde
sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ
pucchati evañca vadeti adhivāsetu kira bhavaṃ gotamo bodhissa
rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti.
{120.1} Adhivāsesi bhagavā tuṇhībhāvena . Athakho sañjikāputto
māṇavo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena bodhi
rājakumāro tenupasaṅkami upasaṅkamitvā bodhiṃ rājakumāraṃ
etadavoca avocumha kho mayaṃ bhoto vacanena taṃ bhavantaṃ gotamaṃ
bodhi [2]- rājakumāro bhoto gotamassa pāde sirasā vandati
appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca
vadeti adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa
svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti adhivutthañca pana samaṇena
gotamenāti.
[121] Athakho bodhi rājakumāro tassā rattiyā accayena
@Footnote: 1 Ma. Yu. sāraṇīyaṃ. 2 Ma. Yu. kho.
Paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā kokanudañca pāsādaṃ
odātehi dussehi santharāpetvā yāva pacchimā sopāṇakaḷevarā
sañjikāputtaṃ māṇavaṃ āmantesi ehi tvaṃ samma sañjikāputta
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato kālaṃ ārocehi
kālo bhante niṭṭhitaṃ bhattanti . evaṃ bhoti kho sañjikāputto
māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavato kālaṃ āroceti kālo 1- kho
bhante niṭṭhitaṃ bhattanti.
[122] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
yena bodhissa rājakumārassa nivesanaṃ tenupasaṅkami . tena kho
pana samayena bodhi rājakumāro bahidvārakoṭṭhake ṭhito
hoti bhagavantaṃ āgamayamāno . addasā kho bodhi rājakumāro
bhagavantaṃ dūrato va āgacchantaṃ disvāna tato paccuggantvā
bhagavantaṃ abhivādetvā purakkhitvā 2- yena kokanudo pāsādo
tenupasaṅkami . athakho bhagavā pacchimaṃ sopāṇakaḷevaraṃ 3- nissāya
aṭṭhāsi . athakho bodhi rājakumāro bhagavantaṃ etadavoca akkamatu
bhante bhagavā dussāni akkamatu bhante 4- sugato dussāni yaṃ
mama assa dīgharattaṃ hitāya sukhāyāti . evaṃ vutte bhagavā
tuṇhī ahosi . dutiyampi kho .pe. tatiyampi kho bodhi
rājakumāro bhagavantaṃ etadavoca akkamatu bhante bhagavā dussāni
@Footnote: 1 Ma. Yu. kālo bho gotama. 2 Ma. purekkhatvā. Yu. purakkhatvā.
@3 Ma. pacchimasopāṇakaḷevarā. Yu. sopāṇakaliṅgarā. 4 Ma. Yu. bhanteti natthi.
Akkamatu bhante 1- sugato dussāni yaṃ mama assa dīgharattaṃ hitāya
sukhāyāti.
{122.1} Athakho bhagavā āyasmantaṃ ānandaṃ avalokesi 2-.
Athakho āyasmā ānando bodhiṃ rājakumāraṃ etadavoca saṃharatu
rājakumāra dussāni na bhagavā ceḷapaṭikaṃ 3- akkamissati pacchimaṃ
janataṃ tathāgato anukampatīti . athakho bodhi rājakumāro dussāni
saṃharāpetvā upari kokanude pāsāde āsanaṃ paññāpesi 4- .
Athakho bhagavā kokanudaṃ pāsādaṃ abhiruyhitvā paññatte āsane
nisīdi saddhiṃ bhikkhusaṅghena . athakho bodhi rājakumāro buddhappamukhaṃ
bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā
sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi .
Ekamantaṃ nisinnaṃ kho bodhiṃ rājakumāraṃ bhagavā dhammiyā kathāya
sandassetvā samādapetvā samuttejetvā sampahaṃsetvā
uṭṭhāyāsanā pakkāmi.
[123] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave ceḷapaṭikā 3-
akkamitabbā yo akkameyya āpatti dukkaṭassāti.
[124] Tena kho pana samayena aññatarā itthī apagatagabbhā
bhikkhū nimantetvā dussaṃ paññāpetvā etadavoca akkamatha
@Footnote: 1 Ma. Yu. bhanteti natthi. 2 Ma. Yu. rā apalokesi. 3 Yu. ceḷapattikaṃ.
@4 Ma. paññapesi.
Bhante dussanti . bhikkhū kukkuccāyantā na akkamanti . akkamatha
bhante dussaṃ maṅgalatthāyāti . bhikkhū kukkuccāyantā na akkamiṃsu .
Athakho sā itthī ujjhāyati khīyati vipāceti kathaṃ hi nāma ayyā
maṅgalatthāya yāciyamānā ceḷapaṭikaṃ na akkamissantīti .
Assosuṃ kho bhikkhū tassā itthiyā ujjhāyantiyā khīyantiyā
vipācentiyā . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .
Gihī bhikkhave maṅgalikā anujānāmi bhikkhave gihīnaṃ maṅgalatthāya
yāciyamānena ceḷapaṭikaṃ akkamitunti.
[125] Tena kho pana samayena bhikkhū dhotapādakaṃ akkamituṃ
kukkuccāyanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi
bhikkhave dhotapādakaṃ akkamitunti.
Dutiyabhāṇavāraṃ 1-.
[126] Athakho bhagavā bhaggesu yathābhirantaṃ viharitvā yena
sāvatthī tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena
sāvatthī tadavasari . tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . athakho visākhā migāramātā ghaṭakañca
katakañca sammajjaniñca ādāya yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi .
Ekamantaṃ nisinnā kho visākhā migāramātā bhagavantaṃ etadavoca
paṭiggaṇhātu me bhante bhagavā ghaṭakañca katakañca sammajjaniñca
@Footnote: 1 Ma. dutiyabhāṇavāro niṭaṭhito.
Yaṃ mama assa dīgharattaṃ hitāya sukhāyāti . paṭiggahesi bhagavā
ghaṭakañca sammajjaniñca . na bhagavā katakaṃ paṭiggahesi . athakho
bhagavā visākhaṃ migāramātaraṃ dhammiyā kathāya sandassesi samādapesi
samuttejesi sampahaṃsesi . athakho visākhā migāramātā bhagavatā
dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
[127] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave ghaṭakañca
sammajjaniñca na bhikkhave katakaṃ paribhuñjitabbaṃ yo paribhuñjeyya
āpatti dukkaṭassa anujānāmi bhikkhave tisso pādaghaṃsaniyo
sakkharaṃ kaṭhalaṃ samuddapheṇakanti.
[128] Athakho visākhā migāramātā vidhūpanañca tālavaṇṭañca
ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnā kho visākhā
migāramātā bhagavantaṃ etadavoca paṭiggaṇhātu me bhante
bhagavā vidhūpanañca tālavaṇṭañca yaṃ mama assa dīgharattaṃ hitāya
sukhāyāti . paṭiggahesi bhagavā vidhūpanañca tālavaṇṭañca . athakho
bhagavā visākhaṃ migāramātaraṃ dhammiyā kathāya sandassesi .pe.
Padakkhiṇaṃ katvā pakkāmi.
[129] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
Dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave vidhūpanañca
tālavaṇṭañcāti.
[130] Tena kho pana samayena saṅghassa makasavījanī uppannā
hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
makasavījaninti . cāmarivījanī 1- uppannā hoti . bhagavato etamatthaṃ
ārocesuṃ . na bhikkhave cāmarivījanī 1- dhāretabbā yo dhāreyya
āpatti dukkaṭassa anujānāmi bhikkhave tisso vījaniyo vākamayaṃ
usiramayaṃ morapiñchamayanti.
[131] Tena kho pana samayena saṅghassa chattaṃ uppannaṃ hoti.
Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave chattanti.
[132] Tena kho pana samayena chabbaggiyā bhikkhū chattapaggahitā 2-
āhiṇḍanti . tena kho pana samayena aññataro upāsako
sambahulehi ājīvakasāvakehi saddhiṃ uyyānaṃ agamāsi . addasaṃsu
kho 3- te ājīvakasāvakā chabbaggiye bhikkhū dūrato va chattapaggahite
āgacchante disvāna taṃ upāsakaṃ etadavocuṃ ete kho ayyā 4-
tumhākaṃ bhaddantā chattapaggahitā āgacchanti seyyathāpi
gaṇakamahāmattāti . na ayyā 5- ete bhikkhū paribbājakāti .
Bhikkhū na bhikkhūti abbhutaṃ akaṃsu . athakho so upāsako upagato 6-
sañjānitvā ujjhāyati khīyati vipāceti kathaṃ hi nāma bhaddantā
@Footnote: 1 Yu. camaravījanī. 2 Yu. chattaṃ paggahetvā. 3 Ma. Yu. addasāsuṃ kho.
@4 Ma. Yu. ayyo. 5 Ma. nāyyā. Yu. nāyayo. 6 Ma. Yu. gupagate
Chattapaggahitā āhiṇḍissantīti . assosuṃ kho bhikkhū tassa
upāsakassa ujjhāyantassa khīyantassa vipācentassa . athakho
te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave
.pe. saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā
bhikkhū āmantesi na bhikkhave chattaṃ dhāretabbaṃ yo dhāreyya
āpatti dukkaṭassāti.
[133] Tena kho pana samayena aññataro bhikkhu gilāno
hoti . tassa vinā chattaṃ phāsu na hoti 1- . bhagavato etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave gilānassa chattanti 2-.
[134] Tena kho pana samayena bhikkhū gilānasseva bhagavatā
chattaṃ anuññātaṃ no agilānassāti ārāme ārāmūpacāre
chattaṃ dhāretuṃ kukkuccāyanti . bhagavato etamatthaṃ ārocesuṃ
.pe. anujānāmi bhikkhave agilānenapi 3- bhikkhunā 4- ārāme
ārāmūpacāre chattaṃ dhāretunti.
[135] Tena kho pana samayena aññataro bhikkhu sikkāya pattaṃ
uḍḍitvā 5- daṇḍe ālaggetvā vikāle aññatarena gāmadvārena
atikkamati . manussā esayyā 6- coro gacchati asissa vijotalatīti
@Footnote: 1 Ma. na phāsu hoti. Yu. chattena na phāsu hoti. 2 Ma. chattaṃ dhāretunti.
@3 Yu. gilānenapi atilānenapi. 4 Ma. Yu. ayaṃ pāṭho natthi. 5 Yu. uṭṭitvā.
@6 Ma. Yu. esayyo.
Anupatitvā gahetvā sañjānitvā muñciṃsu . athakho so bhikkhu
ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . kiṃ pana tvaṃ
āvuso daṇḍasikkaṃ dhāresīti . evamāvusoti . ye te bhikkhū
appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi
nāma bhikkhu daṇḍasikkaṃ dhāressatīti . athakho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
āmantesi na bhikkhave daṇḍasikkā dhāretabbā yo dhāreyya
āpatti dukkaṭassāti.
[136] Tena kho pana samayena aññataro bhikkhu gilāno
hoti na sakkoti vinā daṇḍena āhiṇḍituṃ . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave gilānassa bhikkhuno daṇḍasammatiṃ 1-
dātuṃ.
[137] Evañca pana bhikkhave dātabbā . tena gilānena
bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ
bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
evamassa vacanīyo ahaṃ bhante gilāno na sakkomi vinā daṇḍena
āhiṇḍituṃ sohaṃ bhante saṅghaṃ daṇḍasammatiṃ 1- yācāmīti 2- .
Dutiyampi yācitabbā tatiyampi yācitabbā.
[138] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno na
@Footnote: 1 Ma. Yu. daṇḍasammutiṃ. 2 Yu. itisaddo natthi.
Sakkoti vinā daṇḍena āhiṇḍituṃ so saṅghaṃ daṇḍasammatiṃ
yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno
daṇḍasammatiṃ dadeyya . esā ñatti . suṇātu me bhante
saṅgho ayaṃ itthannāmo bhikkhu gilāno na sakkoti vinā daṇḍena
āhiṇḍituṃ so saṅghaṃ daṇḍasammatiṃ yācati . saṅgho itthannāmassa
bhikkhuno daṇḍasammatiṃ deti . yassāyasmato khamati itthannāmassa
bhikkhuno daṇḍasammatiyā dānaṃ so tuṇhassa yassa nakkhamati so
bhāseyya . dinnā saṅghena itthannāmassa bhikkhuno daṇḍasammati
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
[139] Tena kho pana samayena aññataro bhikkhu gilāno hoti
na sakkoti vinā sikkāya pattaṃ pariharituṃ . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave gilānassa bhikkhuno sikkāsammatiṃ
dātuṃ.
[140] Evañca pana bhikkhave dātabbā . tena gilānena
bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ
bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā
evamassa vacanīyo ahaṃ bhante gilāno na sakkomi vinā sikkāya
pattaṃ pariharituṃ sohaṃ bhante saṅghaṃ sikkāsammatiṃ yācāmīti . dutiyampi
yācitabbā tatiyampi yācitabbā.
[141] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
{141.1} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno
na sakkoti vinā sikkāya pattaṃ pariharituṃ so saṅghaṃ sikkāsammatiṃ
yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno
sikkāsammatiṃ dadeyya. Esā ñatti.
{141.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu
gilāno na sakkoti vinā sikkāya pattaṃ pariharituṃ so saṅghaṃ
sikkāsammatiṃ yācati . saṅgho itthannāmassa bhikkhuno sikkāsammatiṃ
deti . yassāyasmato khamati itthannāmassa bhikkhuno sikkāsammatiyā
dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
{141.3} Dinnā saṅghena itthannāmassa bhikkhuno sikkāsammati
khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
[142] Tena kho pana samayena aññataro bhikkhu gilāno hoti na
sakkoti vinā daṇḍena āhiṇḍituṃ na sakkoti vinā sikkāya
pattaṃ pariharituṃ . bhagavato etamatthaṃ ārocesuṃ . anujānāmi
bhikkhave gilānassa bhikkhuno daṇḍasikkāsammatiṃ dātuṃ . evañca
pana bhikkhave dātabbā . tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ
bhante gilāno na sakkomi vinā daṇḍena āhiṇḍituṃ na sakkomi
vinā sikkāya pattaṃ pariharituṃ sohaṃ bhante saṅghaṃ daṇḍasikkāsammatiṃ
Yācāmīti. Dutiyampi yācitabbā tatiyampi yācitabbā.
[143] Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
{143.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno
na sakkoti vinā daṇḍena āhiṇḍituṃ na sakkoti vinā sikkāya
pattaṃ pariharituṃ so saṅghaṃ daṇḍasikkāsammatiṃ yācati . yadi saṅghassa
pattakallaṃ saṅgho itthannāmassa bhikkhuno daṇḍasikkāsammatiṃ
dadeyya. Esā ñatti.
{143.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu
gilāno na sakkoti vinā daṇḍena āhiṇḍituṃ na sakkoti vinā
sikkāya pattaṃ pariharituṃ so saṅghaṃ daṇḍasikkāsammatiṃ yācati .
Saṅgho itthannāmassa bhikkhuno daṇḍasikkāsammatiṃ deti .
Yassāyasmato khamati itthannāmassa bhikkhuno daṇḍasikkāsammatiyā
dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
{143.3} Dinnā saṅghena itthannāmassa bhikkhuno
daṇḍasikkāsammati khamati saṅghassa tasmā tuṇhī . evametaṃ
dhārayāmīti.
[144] Tena kho pana samayena aññataro bhikkhu romaṭṭhako ahosi 1-.
So romaṭṭhitvā romaṭṭhitvā 2- ajjhoharati . bhikkhū ujjhāyanti
khīyanti vipācenti vikālāyaṃ 3- bhikkhu bhojanaṃ bhuñjatīti .
Bhagavato etamatthaṃ ārocesuṃ . eso bhikkhave bhikkhu aciraṃ
@Footnote: 1 Ma. Yu. romandhako hoti. 2 Ma. Yu. romandhitvā romandhitvā. 3 Yu. vikāle yaṃ.
Goyoniyā cuto anujānāmi bhikkhave romaṭṭhakassa romaṭṭhaṃ 1- na
ca bhikkhave bahimukhadvāraṃ nīharitvā ajjhoharitabbaṃ yo ajjhohareyya
yathādhammo kāretabboti.
[145] Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṃ
hoti . bhattagge bahū sitthāni parikiriṃsu 2- . manussā ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā odane
diyyamāne na sakkaccaṃ paṭiggahessanti ekamekaṃ sitthaṃ kammasatena
niṭṭhāyatīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ
khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ
ārocesuṃ .pe. anujānāmi bhikkhave yaṃ diyyamānaṃ patati taṃ sāmaṃ
gahetvā paribhuñjituṃ taṃ kissa hetu 3- pariccattaṃ taṃ bhikkhave
dāyakehīti.
[146] Tena kho pana samayena aññataro bhikkhu dīghehi
nakhehi piṇḍāya carati . aññatarā itthī passitvā taṃ bhikkhuṃ
etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini
netaṃ kappatīti . sace kho tvaṃ bhante na paṭisevissasi idānāhaṃ
attano nakhehi gattāni vilikhitvā kuppaṃ karissāmi ayaṃ maṃ
bhikkhu vippakarotīti . pajānāhi 4- tvaṃ bhaginīti . athakho sā
@Footnote: 1 Ma. Yu. romandha .... 2 Ma. Yu. bahu sitthāni pakiriyiṃsu. 3 Ma. Yu. Rā. idaṃ
@pāṭhattayaṃ na dissati. 4 Ma. Yu. Rā. pajānāsi.
Itthī attano nakhehi gattāni vilikhitvā kuppaṃ akāsi ayaṃ maṃ
bhikkhu vippakarotīti . manussā upadhāvitvā taṃ bhikkhuṃ aggahesuṃ .
Addasaṃsu kho te manussā tassā itthiyā nakhe chavimpi lohitampi
disvā imissāyeva itthiyā idaṃ kammaṃ akārako bhikkhūti
taṃ bhikkhuṃ muñciṃsu . athakho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ
etamatthaṃ ārocesi . kiṃ pana tvaṃ āvuso dīghe nakhe dhāresīti.
Evamāvusoti . ye te bhikkhū appicchā .pe. te ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma bhikkhu dīghe nakhe dhāressatīti .
Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave
dīghā nakhā dhāretabbā yo dhāreyya āpatti dukkaṭassāti.
[147] Tena kho pana samayena bhikkhū nakhenapi nakhaṃ chindanti.
Mukhenapi nakhaṃ chindanti . kuḍḍepi nakhaṃ ghaṃsenti . aṅguliyo
dukkhā honti . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi
bhikkhave nakhacchedananti . salohitaṃ nakhaṃ chindanti . aṅguliyo
dukkhā honti .pe. anujānāmi bhikkhave maṃsappamāṇena nakhaṃ
chinditunti.
[148] Tena kho pana samayena chabbaggiyā bhikkhū vīsatimaṭṭhaṃ 1-
kārāpenti . manussā ujjhāyanti khīyanti vipācenti .pe.
Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ
@Footnote: 1 Ma. Yu. vīsatimaṭṭaṃ.
.pe. Na bhikkhave vīsatimaṭṭhaṃ kārāpetabbaṃ yo kārāpeyya
āpatti dukkaṭassa anujānāmi bhikkhave malamattaṃ apakaḍḍhitunti.
[149] Tena kho pana samayena bhikkhūnaṃ kesā dīghā honti.
Bhagavato etamatthaṃ ārocesuṃ . ussahanti pana bhikkhave bhikkhū
aññamaññaṃ kese oropetunti . ussahanti bhagavāti . athakho
bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
.pe. bhikkhū āmantesi anujānāmi bhikkhave khuraṃ khurasilaṃ khurasipāṭikaṃ
namatakaṃ sabbaṃ khurabhaṇḍanti.
[150] Tena kho pana samayena chabbaggiyā bhikkhū massuṃ kappāpenti.
Massuṃ vaḍḍhāpenti golomikaṃ kārāpenti . caturassakaṃ kārāpenti .
Parimukhaṃ kārāpenti . aḍḍharukaṃ 1- kārāpenti . dāṭhikaṃ ṭhapenti.
Sambādhe lomaṃ saṃharāpenti . manussā ujjhāyanti khīyanti vipācenti
.pe. seyyathāpi gihī kāmabhoginoti .pe. Bhagavato etamatthaṃ ārocesuṃ
.pe. na bhikkhave massu 2- kappāpetabbaṃ na massu 2- vaḍḍhāpetabbaṃ
na golomikaṃ kārāpetabbaṃ na caturassakaṃ kārāpetabbaṃ na parimukhaṃ
kārāpetabbaṃ na aḍḍharukaṃ 1- kārāpetabbaṃ na dāṭhikā ṭhapetabbā
na sambādhe lomaṃ saṃharāpetabbaṃ yo saṃharāpeyya āpatti dukkaṭassāti.
[151] Tena kho pana samayena aññatarassa bhikkhuno sambādhe
vaṇo hoti . bhesajjaṃ na santiṭṭhati .pe. bhagavato etamatthaṃ
@Footnote: 1 Ma. Yu. aḍḍhadukaṃ. 2 massuṃ.
Ārocesuṃ . anujānāmi bhikkhave ābādhappaccayā sambādhe lomaṃ
saṃharāpetunti.
[152] Tena kho pana samayena chabbaggiyā bhikkhū kattarikāya
kese chedāpenti . manussā ujjhāyanti khīyanti vipācenti
.pe. seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ
ārocesuṃ .pe. na bhikkhave kattarikāya kesā chedāpetabbā
yo chedāpeyya āpatti dukkaṭassāti.
[153] Tena kho pana samayena aññatarassa bhikkhuno sīse
vaṇo hoti . na sakkoti khurena kese oropetuṃ . bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave ābādhappaccayā
kattarikāya kese chedāpetunti.
[154] Tena kho pana samayena bhikkhū dīghāni nāsikālomāni
dhārenti . manussā ujjhāyanti khīyanti vipācenti .pe.
Seyyathāpi pisācillikāti .pe. bhagavato etamatthaṃ ārocesuṃ .
Na bhikkhave dīghaṃ nāsikālomaṃ dhāretabbaṃ yo dhāreyya āpatti
dukkaṭassāti.
[155] Tena kho pana samayena bhikkhū sakkharikāyapi madhusitthakenapi
nāsikālomaṃ gāhāpenti . nāsikā dukkhā honti .pe. anujānāmi
bhikkhave saṇḍāsanti.
[156] Tena kho pana samayena chabbaggiyā bhikkhū palitaṃ
Gāhāpenti . manussā ujjhāyanti khīyanti vipācenti .pe.
Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ
.pe. na bhikkhave palitaṃ gāhāpetabbaṃ yo gāhāpeyya āpatti
dukkaṭassāti.
[157] Tena kho pana samayena aññatarassa bhikkhuno kaṇṇagūthakehi
kaṇṇā thakitā honti .pe. bhagavato etamatthaṃ ārocesuṃ .pe.
Anujānāmi bhikkhave kaṇṇamalaharaṇinti.
[158] Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā
kaṇṇamalaharaṇiyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā
ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti
.pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave uccāvacā
kaṇṇamalaharaṇiyo dhāretabbā yo dhāreyya āpatti dukkaṭassa
anujānāmi bhikkhave kaṇṇamalaharaṇiyo 1- aṭṭhimayaṃ dantamayaṃ
visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ
saṅkhanābhimayanti.
[159] Tena kho pana samayena chabbaggiyā bhikkhū bahuṃ
lohabhaṇḍaṃ kaṃsabhaṇḍaṃ sannicayaṃ karonti . manussā vihāracārikaṃ
āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti kathaṃ hi
nāma samaṇā sakyaputtiyā bahuṃ lohabhaṇḍaṃ kaṃsabhaṇḍaṃ sannicayaṃ
@Footnote: 1 Ma. Yu. potthakesu ayaṃ kaṇṇamalaharaṇiyoti pāṭho na dissati.
Karissanti seyyathāpi kaṃsapattharikāti .pe. bhagavato etamatthaṃ
ārocesuṃ .pe. na bhikkhave lohabhaṇḍaṃ kaṃsabhaṇḍaṃ sannicayo
kātabbo yo kareyya āpatti dukkaṭassāti.
[160] Tena kho pana samayena bhikkhū añjanimpi añjanisalākampi
kaṇṇamalaharaṇimpi bandhanamattaṃ kukkuccāyanti . bhagavato etamatthaṃ
ārocesuṃ .pe. anujānāmi bhikkhave añjaniṃ añjanisalākaṃ kaṇṇamalaharaṇiṃ
bandhanamattanti.
[161] Tena kho pana samayena chabbaggiyā bhikkhū saṅghāṭipallatthikāya
nisīdanti . saṅghāṭiyā pattā lujjanti . bhagavato etamatthaṃ
ārocesuṃ .pe. na bhikkhave saṅghāṭipallatthikāya nisīditabbaṃ yo
nisīdeyya āpatti dukkaṭassāti.
[162] Tena kho pana samayena aññataro bhikkhu gilāno hoti.
Tassa vinā āyogā 1- na phāsu hoti .pe. bhagavato etamatthaṃ
ārocesuṃ .pe. anujānāmi bhikkhave āyoganti . athakho bhikkhūnaṃ
etadahosi kathaṃ nu kho āyogo veditabboti 2-. Bhagavato etamatthaṃ
ārocesuṃ .pe. anujānāmi bhikkhave tantakaṃ vemakaṃ vaṭaṃ salākaṃ sabbaṃ
tantabhaṇḍakanti.
[163] Tena kho pana samayena aññataro bhikkhu akāyabandhano
gāmaṃ piṇḍāya pāvisi . tassa rathiyā 3- antaravāsako pabhassittha.
@Footnote: 1 Ma. Yu. āyogena. 2 Ma. Yu. kātabboti. 3 Ma. Yu. rathiyāya.
Manussā passitvā 1- ukkuṭṭhimakaṃsu . so bhikkhu maṅku ahosi .
Athakho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi .
Bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave akāyabandhanena
gāmo pavisitabbo yo paviseyya āpatti dukkaṭassa anujānāmi
bhikkhave kāyabandhananti.
[164] Tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni
kāyabandhanāni dhārenti kalābukaṃ deḍḍubhakaṃ 2- murajjaṃ maddaviṇaṃ 3-.
Manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī
kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave
uccāvacāni kāyabandhanāni dhāretabbāni kalābukaṃ deḍḍubhakaṃ
murajjaṃ maddaviṇaṃ yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave
dve kāyabandhanāni paṭṭikaṃ sūkarantakanti .pe. kāyabandhanassa
dasā jiranti 4- .pe. anujānāmi bhikkhave murajjaṃ maddaviṇanti 3-.
Kāyabandhanassa anto jirati 4- .pe. anujānāmi bhikkhave sobhakaṃ
gaṇakanti 5- . kāyabandhanassa pavananto jirati .pe. anujānāmi
bhikkhave vithanti 6-.
[165] Tena kho pana samayena chabbaggiyā bhikkhū uccāvace
vithe dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā ujjhāyanti
@Footnote: 1 Ma. Yu. Rā. passitvāti pāṭho na dissati. 2 Ma. deṭṭhbhakaṃ. 3 Ma. maddavīṇaṃ.
@4 Ma. Yu. jīranti. 5 Ma. Yu. sobhaṇaṃ guṇakanti. 6 Ma. Yu. vidhanati.
Khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe.
Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave uccāvacā vithā 1-
dhāretabbā yo dhāreyya āpatti dukkaṭassa anujānāmi
bhikkhave vithe 2- aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ
.pe. Saṅkhanābhimayaṃ suttamayanti.
[166] Tena kho pana samayena āyasmā ānando lahukā
saṅghāṭiyo pārupitvā gāmaṃ piṇḍāya pāvisi . Tassa 3- vātamaṇḍalikāya
saṅghāṭiyo ukkhipiyiṃsu . athakho āyasmā ānando ārāmaṃ
gantvā bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ
ārocesuṃ .pe. Anujānāmi bhikkhave gaṇṭhikaṃ pāsakanti.
[167] Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā
gaṇṭhikāyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā ujjhāyanti
khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe.
Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave uccāvacā
gaṇṭhikā dhāretabbā yo dhāreyya āpatti dukkaṭassa anujānāmi
bhikkhave gaṇṭhikaṃ 4- aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ
kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayaṃ suttamayanti.
[168] Tena kho pana samayena bhikkhū gaṇṭhikampi pāsakampi
@Footnote: 1 Ma. Yu. vidhā. 2 Ma. Yu. vitheti saddo natthi. 3 Ma. Yu. tassāti saddo natthi.
@4 Ma. Yu. ayaṃ pāṭho natthi.
Cīvare appenti . cīvaraṃ jīrati . bhagavato etamatthaṃ ārocesuṃ .pe.
Anujānāmi bhikkhave gaṇṭhikaphalakaṃ pāsakaphalakanti . gaṇṭhikaphalakampi
pāsakaphalakampi ante appenti . koṇo 1- vivariyati . bhagavato
etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave gaṇṭhikaphalakaṃ ante
appetuṃ pāsakaphalakaṃ sattaṅgulaṃ vā aṭṭhaṅgulaṃ vā ogāhetvā
appetunti.
[169] Tena kho pana samayena chabbaggiyā bhikkhū gihinivatthaṃ
nivāsenti hatthisoṇḍikaṃ 2- macchavāḷakaṃ catukkaṇṇakaṃ tālavaṇṭakaṃ
satavallikaṃ . manussā ujjhāyanti khīyanti vipācenti .pe.
Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ
.pe. na bhikkhave gihinivatthaṃ nivāsetabbaṃ hatthisoṇḍikaṃ 2- macchavāḷakaṃ
catukkaṇṇakaṃ tālavaṇṭakaṃ satavallikaṃ yo nivāseyya āpatti
dukkaṭassāti.
[170] Tena kho pana samayena chabbaggiyā bhikkhū gihipārutaṃ
pārupanti . manussā ujjhāyanti khīyanti vipācenti .pe.
Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ
.pe. na bhikkhave gihipārutaṃ pārupitabbaṃ yo pārupeyya āpatti
dukkaṭassāti.
[171] Tena kho samayena chabbaggiyā bhikkhū saṃvelliyaṃ
nivāsenti . manussā ujjhāyanti khīyanti vipācenti .pe.
@Footnote: 1 Ma. koco 2 Ma. Yu. hatthisoṇḍakaṃ.
Seyyathāpi rañño muṇḍavaṭṭīti .pe. bhagavato etamatthaṃ
ārocesuṃ .pe. na bhikkhave saṃvelliyaṃ nivāsetabbaṃ yo nivāseyya
āpatti dukkaṭassāti.
[172] Tena kho pana samayena chabbaggiyā bhikkhū ubhatokājaṃ
haranti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi
rañño muṇḍavaṭṭīti .pe. bhagavato etamatthaṃ ārocesuṃ .pe.
Na bhikkhave ubhatokājaṃ haritabbaṃ yo hareyya āpatti dukkaṭassa
anujānāmi bhikkhave ekatokājaṃ antarākājaṃ sīsabhāraṃ khandhabhāraṃ
kaṭibhāraṃ olambakanti.
[173] Tena kho pana samayena bhikkhū dantakaṭṭhaṃ na khādanti.
Mukhaṃ duggandhaṃ hoti . bhagavato etamatthaṃ ārocesuṃ .pe.
Pañcime bhikkhave ādīnavā dantakaṭṭhassa akhādane acakkhussaṃ
mukhaṃ duggandhaṃ hoti rasaharaṇiyo na visujjhanti pittaṃpi semhaṃpi
bhattaṃ pariyonaddhati 1- bhattamassa na chādeti ime kho bhikkhave
pañca ādīnavā dantakaṭṭhassa akhādane . pañcime bhikkhave
ānisaṃsā dantakaṭṭhassa khādane cakkhussaṃ mukhaṃ na duggandhaṃ hoti
rasaharaṇiyo visujjhanti pittaṃpi semhaṃpi bhattaṃ na pariyonaddhati 1-
bhattamassa chādeti ime kho bhikkhave pañca ānisaṃsā dantakaṭṭhassa
khādane. Anujānāmi bhikkhave dantakaṭṭhanti.
@Footnote: 1 Ma. Yu. pittaṃ semhaṃ bhattaṃ pariyonandhati.
[174] Tena kho pana samayena chabbaggiyā bhikkhū dīghāni
dantakaṭṭhāni khādanti teheva sāmaṇere 1- ākoṭenti . bhagavato
etamatthaṃ ārocesuṃ .pe. na bhikkhave dīghaṃ dantakaṭṭhaṃ khāditabbaṃ
yo khādeyya āpatti dukkaṭassa anujānāmi bhikkhave aṭṭhaṅgulaparamaṃ
dantakaṭṭhaṃ na ca teneva 2- sāmaṇero ākoṭetabbo yo
ākoṭeyya āpatti dukkaṭassāti.
[175] Tena kho pana samayena aññatarassa bhikkhuno atimandāhakaṃ 3-
dantakaṭṭhaṃ khādantassa kaṇṭhe vilaggaṃ hoti . bhagavato etamatthaṃ
ārocesuṃ .pe. na bhikkhave atimandāhakaṃ 3- dantakaṭṭhaṃ khāditabbaṃ
yo khādeyya āpatti dukkaṭassa anujānāmi bhikkhave caturaṅgulaṃ pacchimaṃ
dantakaṭṭhanti.
[176] Tena kho pana samayena chabbaggiyā bhikkhū dāyaṃ āḷepenti 4-.
Manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi davaḍāhakāti
.pe. bhagavato etamatthaṃ ārocesuṃ .pe. Na bhikkhave dāyo āḷepetabbo
yo āḷepeyya āpatti dukkaṭassāti.
[177] Tena kho pana samayena vihārā tiṇagahaṇā honti .
Davaḍāhe ḍayhamāne vihārā ḍayhanti . bhikkhū kukkuccāyanti
@Footnote: 1 Ma. Yu. sāmaṇeraṃ. 2 Ma. Yu. tena. 3 Ma. Yu. atimaṭāhakaṃ. 4 Ma. Yu.
@ālimpenti.
Paṭaggiṃ dātuṃ parittaṃ kātuṃ . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave davaḍāhe ḍayhamāne paṭaggiṃ dātuṃ parittaṃ
kātunti.
[178] Tena kho pana samayena chabbaggiyā bhikkhū rukkhaṃ
abhirūhanti rukkhā rukkhaṃ saṅkamanti . manussā ujjhāyanti khīyanti
vipācenti .pe. seyyathāpi makkaṭāti .pe. bhagavato etamatthaṃ
ārocesuṃ .pe. na bhikkhave rukkho abhirūhitabbo yo abhirūheyya
āpatti dukkaṭassāti.
[179] Tena kho pana samayena aññatarassa bhikkhuno kosalesu
janapadesu sāvatthiṃ gacchantassa antarāmagge hatthī pariyuṭṭhāsi .
Athakho so bhikkhu rukkhamūlaṃ upadhāvitvā kukkuccāyanto rukkhaṃ
nābhirūhi 1- . so hatthī aññena agamāsi . athakho so bhikkhu
sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave sati karaṇīye porisiyaṃ 2-
rukkhaṃ abhirūhituṃ āpadāsu yāvadatthanti.
[180] Tena kho pana samayena meṭṭhakokuṭṭhā 3- nāma bhikkhū
dve bhātikā honti brāhmaṇajātikā kalyāṇavācā kalyāṇa-
vākkaraṇā . te yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā
@Footnote: 1 Yu. na abhirūhati. 2 Ma. porisaṃ. 3 Ma. yameḷakekuḷā. Yu. yameḷutekulā.
Kho te bhikkhū bhagavantaṃ etadavocuṃ etarahi bhante bhikkhū nānānāmā
nānāgottā nānājaccā nānākulā pabbajitā te sakāya
niruttiyā buddhavacanaṃ dūsenti handa mayaṃ bhante buddhavacanaṃ
chandaso āropemāti . vigarahi buddho bhagavā kathaṃ hi nāma
tumhe moghapurisā evaṃ vakkhatha handa mayaṃ bhante buddhavacanaṃ
chandaso āropemāti netaṃ moghapurisā appasannānaṃ vā pasādāya
.pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave
buddhavacanaṃ chandaso āropetabbaṃ yo āropeyya āpatti
dukkaṭassa anujānāmi bhikkhave sakāya niruttiyā buddhavacanaṃ
pariyāpuṇitunti.
[181] Tena kho pana samayena chabbaggiyā bhikkhū lokāyataṃ
pariyāpuṇanti . manussā ujjhāyanti khīyanti vipācenti .pe.
Seyyathāpi gihī kāmabhoginoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ
ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ .pe. athakho te bhikkhū
bhagavato etamatthaṃ ārocesuṃ .pe. api nu kho bhikkhave lokāyate
sāradassāvī imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyyāti.
No hetaṃ bhanteti 1- . imasmiṃ vā pana dhammavinaye sāradassāvī
lokāyataṃ pariyāpuṇeyyāti . no hetaṃ bhanteti 1- . na bhikkhave
lokāyataṃ pariyāpuṇitabbaṃ yo pariyāpuṇeyya āpatti dukkaṭassāti.
@Footnote: 1 Ma. Yu. itisaddo na dissati.
[182] Tena kho pana samayena chabbaggiyā bhikkhū lokāyataṃ vācenti.
Manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī
kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave
lokāyataṃ vācetabbaṃ yo vāceyya āpatti dukkaṭassāti.
[183] Tena kho pana samayena chabbaggiyā bhikkhū tiracchānavijjaṃ
pariyāpuṇanti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave
tiracchānavijjā pariyāpuṇitabbā yo pariyāpuṇeyya āpatti dukkaṭassāti.
[184] Tena kho pana samayena chabbaggiyā bhikkhū tiracchānavijjaṃ
vācenti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi
gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. Na bhikkhave
tiracchānavijjā vācetabbā yo vāceyya āpatti dukkaṭassāti.
[185] Tena kho pana samayena buddho 1- bhagavā mahatiyā
parisāya parivuto dhammaṃ desento khipi . bhikkhū jīvatu bhante bhagavā
jīvatu sugatoti uccāsaddaṃ mahāsaddaṃ akaṃsu . tena saddena
dhammakathā antarā ahosi . athakho bhagavā bhikkhū āmantesi
api nu kho bhikkhave khipite jīvāti vutto 2- tappaccayā jīveyya
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Yu. vutte.
Vā mareyya vāti . no hetaṃ bhanteti 1- . na bhikkhave khipite
jīvāti vattabbo yo vadeyya āpatti dukkaṭassāti.
[186] Tena kho pana samayena manussā bhikkhūnaṃ khipite jīvatha
bhanteti vadanti . bhikkhū kukkuccāyantā nālapanti . manussā
ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā
jīvatha bhanteti vuccamānā nālapissantīti . bhagavato etamatthaṃ
ārocesuṃ .pe. gihī bhikkhave maṅgalikā anujānāmi bhikkhave
gihīnaṃ jīvatha bhanteti vuccamānena ciraṃ jīvāti vattunti.
[187] Tena kho pana samayena bhagavā mahatiyā parisāya parivuto
dhammaṃ desento nisinno hoti . aññatarena bhikkhunā lasuṇaṃ
khāyitaṃ hoti . so ca 2- mā bhikkhū byābāhiṃsūti 3- ekamantaṃ nisīdi.
Addasā kho bhagavā taṃ bhikkhuṃ ekamantaṃ nisinnaṃ disvāna bhikkhū
āmantesi kinnu kho so bhikkhave bhikkhu ekamantaṃ nisinnoti .
Etena bhante bhikkhunā lasuṇaṃ khāyitaṃ so ca 2- mā bhikkhū byābāhiṃsūti 3-
ekamantaṃ nisinnoti . api nu kho bhikkhave bhikkhunā 4- taṃ khāditabbaṃ
yaṃ khāditvā evarūpāya dhammakathāya paribāhiro assāti . no
hetaṃ bhanteti . na bhikkhave lasuṇaṃ khāditabbaṃ yo khādeyya āpatti
dukkaṭassāti.
@Footnote: 1 Ma. Yu. itisaddo na paññāyati. 2 Ma. Yu. casaddo natthi. 3 Ma. byābādhiṃsūti.
@Yu. vyābāhiṃsūti 4 Ma. Yu. ayaṃ pāṭho natthi.
[188] Tena kho pana samayena āyasmato sārīputtassa
udaravātābādho hoti . athakho āyasmā mahāmoggallāno
yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ
sārīputtaṃ etadavoca pubbe te āvuso sārīputta udaravātābādho
kena phāsu hotīti . lasuṇena me āvusoti . bhagavato etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave ābādhappaccayā lasuṇaṃ khāditunti.
[189] Tena kho pana samayena bhikkhū ārāme tahaṃ tahaṃ passāvaṃ
karonti . ārāmo dussati . bhagavato etamatthaṃ ārocesuṃ .pe.
Anujānāmi bhikkhave ekamantaṃ passāvaṃ kātunti . ārāmo duggandho
hoti .pe. anujānāmi bhikkhave passāvakumbhinti . dukkhaṃ nisinnā
passāvaṃ karonti .pe. anujānāmi bhikkhave passāvapādukanti .
Passāvapādukā pākaṭā honti . bhikkhū hiriyanti passāvaṃ kātuṃ
.pe. anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ
silāpākāraṃ dārupākāranti . passāvakumbhī apārutā duggandhā
hoti .pe. Anujānāmi bhikkhave apidhānanti.
[190] Tena kho pana samayena bhikkhū ārāme tahaṃ tahaṃ vaccaṃ
karonti . ārāmo dussati .pe. bhagavato etamatthaṃ ārocesuṃ
.pe. Anujānāmi bhikkhave ekamantaṃ vaccaṃ kātunti . ārāmo
duggandho hoti .pe. anujānāmi bhikkhave vaccakūpanti . vaccakūpassa
kūlaṃ lujjati .pe. anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ
silācayaṃ dārucayanti . vaccakūpo nīcavatthuko hoti . udakena
otthariyati .pe. anujānāmi bhikkhave uccavatthukaṃ kātunti .
Cayo paripatati .pe. anujānāmi bhikkhave cinituṃ tayo caye
iṭṭhakācayaṃ silācayaṃ dārucayanti . ārohantā vihaññanti .pe.
Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ
dārusopāṇanti . ārohantā paripatanti .pe. anujānāmi
bhikkhave ālambanabāhanti . ante nisinnā vaccaṃ karontā
paripatanti .pe. anujānāmi bhikkhave santharitvā majjhe chiddaṃ
katvā vaccaṃ kātunti . dukkhaṃ nisinnā vaccaṃ karonti .pe.
Anujānāmi bhikkhave vaccapādukanti . bahiddhā passāvaṃ karonti .pe.
Anujānāmi bhikkhave passāvadoṇikanti . avalekhanakaṭṭhaṃ na hoti
.pe. anujānāmi bhikkhave avalekhanakaṭṭhanti . avalekhanapiṭharo 1- na
hoti .pe. anujānāmi bhikkhave avalekhanapiṭharanti . vaccakūpo
apāruto duggandho hoti .pe. Anujānāmi bhikkhave apidhānanti.
[191] Tena kho pana samayena bhikkhū ajjhokāse vaccaṃ
karontā sītenapi uṇhenapi kilamanti . te bhikkhū bhagavato
@Footnote: 1 Yu. pidharo
Etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave vaccakuṭinti .
Vaccakuṭiyā kavāṭaṃ na hoti .pe. anujānāmi bhikkhave kavāṭaṃ
piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ
ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjunti . vaccakuṭiyā
tiṇacuṇṇaṃ paripatati .pe. anujānāmi bhikkhave ogumbetvā 1-
ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ
latākammaṃ makaradantakaṃ pañcapaṭṭhikaṃ cīvaravaṃsaṃ cīvararajjunti.
[192] Tena kho pana samayena aññataro bhikkhu jarādubbalo
vaccaṃ katvā vuṭṭhahanto paripatati . te bhikkhū 2- bhagavato etamatthaṃ
ārocesuṃ .pe. Anujānāmi bhikkhave olambakanti.
[193] Tena kho pana samayena vaccakuṭī 3- aparikkhittā hoti.
Te bhikkhū bhagavato etamatthaṃ ārocesuṃ . Anujānāmi bhikkhave parikkhipituṃ
tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāranti.
[194] Koṭṭhako na hoti .pe. Anujānāmi bhikkhave koṭṭhakanti.
Koṭṭhako nīcavatthuko hoti .pe. anujānāmi bhikkhave uccavatthukaṃ
kātunti . cayo paripatati .pe. anujānāmi bhikkhave cinituṃ tayo
caye iṭṭhakācayaṃ silācayaṃ dārucayanti . ārohantā vihaññanti
.pe. anujānāmi bhikkhave tayo posāṇe iṭṭhakāsopāṇaṃ
silāsopāṇaṃ dārusopāṇanti . ārohantā paripatanti .pe.
Anujānāmi bhikkhave ālambanabāhanti . koṭṭhakassa kavāṭaṃ
@Footnote: 1 Ma. Yu. ogumphetvā 2 Ma. Yu. te bhikkhūti pāṭhadvayaṃ na dissati.
@3 Ma. vaccakuṭi.
Na hoti .pe. anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ
uttarapāsakaṃ aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ
āviñchanacchiddaṃ āviñchanarajjunti . koṭṭhake tiṇacuṇṇaṃ paripatati
.pe. anujānāmi bhikkhave ogumbetvā ullitāvalittaṃ kātuṃ setavaṇṇaṃ
kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ
pañcapaṭṭhikanti . pariveṇaṃ cikkhallaṃ hoti .pe. anujānāmi bhikkhave
marumbaṃ pakiritunti . na pariyāpuṇanti .pe. anujānāmi bhikkhave
padarasilaṃ 1- nikkhipitunti . udakaṃ santiṭṭhati .pe. anujānāmi bhikkhave
udakaniddhamananti . ācamanakumbhī na hoti .pe. anujānāmi bhikkhave
ācamanakumbhinti . ācamanasarāvako na hoti .pe. anujānāmi
bhikkhave ācamanasarāvakanti . dukkhaṃ nisinnā ācamenti .pe.
Anujānāmi bhikkhave ācamanapādukanti . ācamanapādukā pākaṭā
hoti . bhikkhū hiriyanti ācametuṃ .pe. anujānāmi bhikkhave
parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāranti.
Ācamanakumbhī apārutā hoti . tiṇacuṇṇehipi paṃsukehipi
okiriyati .pe. Anujānāmi bhikkhave apidhānanti.
[195] Tena kho pana samayena chabbaggiyā bhikkhū evarūpaṃ anācāraṃ
ācaranti mālāvacchaṃ ropentipi ropāpentipi siñcantipi
siñcāpentipi ocinantipi ocināpentipi ganthentipi ganthāpentipi
ekatovaṇṭikamālaṃ karontipi kārāpentipi ubhatovaṇṭikamālaṃ
@Footnote: 1 Yu. padasilaṃ.
Karontipi kārāpentipi mañjarikaṃ karontipi kārāpentipi vidhutikaṃ 1-
karontipi kārāpentipi vaṭaṃsakaṃ karontipi kārāpentipi āveḷaṃ
karontipi kārāpentipi uracchadaṃ karontipi kārāpentipi te kulitthīnaṃ
kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ
harantipi harāpentipi ubhatovaṇṭikamālaṃ harantipi harāpentipi mañjarikaṃ
harantipi harāpentipi vidhutikaṃ 1- harantipi harāpentipi vaṭaṃsakaṃ harantipi
harāpentipi āveḷaṃ harantipi harāpentipi uracchadaṃ harantipi
harāpentipi te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi
kuladāsīhi saddhiṃ ekabhājanepi bhuñjanti ekathālakepi pivanti
ekāsanepi nisīdanti ekamañcepi tuvaṭṭenti ekattharaṇāpi
tuvaṭṭenti ekapāvuraṇāpi tuvaṭṭenti ekattharaṇapāvuraṇāpi
tuvaṭṭenti vikālepi bhuñjanti majjampi pivanti mālāgandhavilepanampi
dhārenti naccantipi gāyantipi vādentipi lāsentipi naccantiyāpi
naccanti naccantiyāpi gāyanti naccantiyāpi vādenti naccantiyāpi
lāsenti .pe.
{195.1} Lāsentiyāpi naccanti lāsentiyāpi gāyanti lāsentiyāpi
vādenti lāsentiyāpi lāsenti aṭṭhapadepi kīḷanti dasapadepi kīḷanti
ākāsepi kīḷanti parihārapathepi kīḷanti santikāyapi kīḷanti khalikāyapi
kīḷanti ghaṭikāyapi kīḷanti salākahatthenapi kīḷanti akkhenapi kīḷanti
paṅkacirenapi kīḷanti vaṅkakenapi kīḷanti mokkhacikāyapi kīḷanti ciṅgulakenapi
kīḷanti pattāḷhakenapi kīḷanti rathakenapi kīḷanti dhanukenapi
@Footnote: 1 Ma. vidhūtikaṃ.
Kīḷanti akkharikāyapi kīḷanti manesikāyapi kīḷanti yathāvajjenapi
kīḷanti hatthismimpi sikkhanti assasmimpi sikkhanti rathasmimpi sikkhanti
dhanusmimpi sikkhanti tharusmimpi sikkhanti hatthissapi purato dhāvanti
assassapi purato dhāvanti rathassapi purato dhāvanti dhāvantipi
ādhāvantipi usseḷhentipi apphoṭentipi nibbajjhantipi 1- muṭṭhīhipi
yujjhanti raṅgamajjhepi saṅghāṭiṃ pattharitvā naccantiṃ 2- evaṃ vadenti
idha bhagini naccassūti nalāṭikampi denti vividhampi anācāraṃ ācaranti.
Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave vividhaṃ anācāraṃ
ācaritabbaṃ yo ācareyya yathādhammo kāretabboti.
[196] Tena kho pana samayena āyasmante uruvelakassape
pabbajite saṅghassa bahuṃ lohabhaṇḍaṃ dārubhaṇḍaṃ mattikābhaṇḍaṃ
uppannaṃ hoti . athakho bhikkhūnaṃ etadahosi kinnu kho bhagavatā
lohabhaṇḍaṃ anuññātaṃ kiṃ ananuññātaṃ kiṃ dārubhaṇḍaṃ anuññātaṃ
kiṃ ananuññātaṃ kiṃ mattikābhaṇḍaṃ anuññātaṃ kiṃ ananuññātanti .
Bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi
bhikkhave ṭhapetvā paharaṇiṃ sabbaṃ lohabhaṇḍaṃ ṭhapetvā āsandiṃ
pallaṅkaṃ dārupattaṃ dārupādukaṃ sabbaṃ dārubhaṇḍaṃ ṭhapetvā katakañca
kumbhakārikañca sabbaṃ mattikābhaṇḍanti.
Khuddakavatthukkhandhakaṃ niṭṭhitaṃ pañcamaṃ 3-.
----------------
@Footnote: 1 Ma. nibbujjhanti. 2 Ma. naccagiṃ. 3 Ma. khuddakavatthukkhandhako pañcamo.
Tassuddānaṃ.
[197] Rukkhe thambhe ca kuḍḍe ca aṭṭhāne 1- gandhasuttiyā
viggayha mallako kacchu jarā ca puthupāṇikā
vallikāpica pāmaṅgo kaṇṭhasuttaṃ 2- na dhāraye
kaṭi ovaṭṭi kāyuraṃ hatthābharaṇamuddikā
dīghe kocche phaṇe hatthe sitthā udakatelake
ādāsudapattavaṇā ālepo maddacuṇṇanā
lañcenti aṅgarāgañca mukharāgaṃ tadūbhayaṃ
cakkhurogaṃ giraggañca āyataṃ sara bāhiraṃ
ambapesisakalehi ahi chindi 3- ca candanaṃ
uccāvacā pattamūlā suvaṇṇā 4- bahalā valī
citradussati 5- duggandho uṇhe bhijjiṃsu miḍhiyā
paribhaṇḍaṃ tiṇaṃ coḷaṃ māḷo 6- kuṇḍolikāya ca
thavikā aṃsavaddhañca tathā bandhanasuttakā
khīlaṃ mañce ca pīṭhe ca aṅge chatte paṇāmanā 7-
tumbaghaṭichavasisaṃ calakāni paṭiggaho
viphālidaṇḍasovaṇṇaṃ 8- patte pesi ca nāḷikā
kiṇṇā sattu 9- saritañca madhusitthaṃ 10- sipāṭikaṃ
vikaṇṇaṃ bandhi visamaṃ chamā jirappahoti 11- ca
@Footnote: 1 Yu. aṭṭāne. 2 Yu. kaṇṇasuttaṃ. 3 Ma. Yu. ahicchindi. 4 Ma. Yu. suvaṇṇo.
@5 Ma. citrādussati. Yu. citradussanti. 6 Ma. māḷaṃ. Yu. colaṃ mālaṃ.
@7 Yu. paṇāmitā. 8 Yu. vippāri.... 9 Ma. kaṇṇasattu.... Yu. kiṇṇasatthu
@sarikañca. 10 Yu. madhusittha.... 11 Yu. jirapatoti ca.
Kaḷimbaṃ 1- moghasuttañca adhotallaṃ upāhanā
aṅgule paṭiggahañca āvesanañca vitthakaṃ
paṭiggahatthavikañca aṃsasuttaṃ ca bandhakā 2-
ajjhokāse nīcavatthu cayo cāpi vihaññare
paripataṃ tiṇacuṇṇaṃ ullittañcāvalittakaṃ 3-
setaṃ kāḷakavaṇṇañca parikammañca gerukaṃ
mālākammaṃ latākammaṃ makaradantapāṭikaṃ 4-
cīvaravaṃsaṃ rajjuñca anuññāsi vināyako.
Ujjhitvā pakkamanti ca kaṭhinaṃ paribhijjati
viniveṭhiyati kuḍḍe 5- pattenādāya gacchare
thavikā bandhasuttantaṃ 6- bandhitvā ca upāhanā
upāhanatthavikañca aṃsavaddhañca suttakaṃ 7-
udakākappiyaṃ magge parissāvanacoḷakaṃ
dhammakarakaṃ 8- dve bhikkhū vesāliṃ agamā muni
daṇḍaṃ ottharikaṃ 9- tattha- nuññāsi parissāvanaṃ.
Makasehi paṇītena bahvādādhā ca jīvako
caṅkamanajantāgharaṃ visame nīcavatthuko 10-
@Footnote: 1 Ma. Yu. kaḷimbhaṃ. 2 Ma. Yu. aṅgule paṭiggahañca vithatkaṃ thavikabandhakā.
@3 Ma. ullittaavalittakaṃ. Yu. ullittāvalittakaṃ. 4 Ma. Yu. makaradantakaṃ paṭikā.
@5 Ma. Yu. viniveṭhiya kuḍḍepi. 6 Ma. Yu. bandhasuttañca. 7 Ma. Yu. ayaṃ pāṭho na
@dissati. 8 Yu. dhammakarake. 9 Ma. ottharakaṃ. Yu. daṇḍaottarakaṃ.
@10 Yu. nīcavatthukā.
Tayo caye vihaññanti sopāṇālambavedikaṃ
ajjhokāse tiṇacuṇṇaṃ ullittañcāvalittakaṃ
setakaṃ kāḷavaṇṇañca parikammañca gerukaṃ
mālākammaṃ latākammaṃ makaradantapāṭikaṃ
vaṃsaṃ cīvararajjuñca uccaṃ va 1- vatthukaṃ kare
cayo sopāṇabāhañca kavāṭaṃ piṭṭhasaṅghāṭaṃ
udukkhaluttarapāsakaṃ vaṭṭiñca kapisīsakaṃ
sūcighaṭitālachiddaṃ āviñchanañca rajjukaṃ
maṇḍalaṃ dhūmanettañca majjhe ca mukhamattikā
doṇi duggandhā ca ḍahati udadhānaṃ sarāvakaṃ 2-
na sedeti ca cikkhallaṃ dhovi niddhamanaṃ kare
pīṭhañca 3- koṭṭhake kammaṃ marumbā silaniddhamaṃ 4-
naggā chamāyaṃ vassante paṭicchādī tayo tahiṃ
udapānaṃ lujjati ca 5- valliyā kāyabandhane
tulaṃ karakaṭaṃ cakkaṃ bahū bhijjanti bhājanā
lohadārucammakhaṇḍaṃ sālā tiṇāpidhāni ca
doṇi candani pākārā 6- cikkhallaṃ niddhamena ca
sītikataṃ pokkharaṇī purāṇañca nillekhakaṃ
catumāsaṃ sayanti ca gandhapupphaṃ nadhiṭṭhahe 7-
@Footnote: 1 Ma. uccaṃ ca. Yu. uccā ca. 2 Yu. duggandho ca dahatica uddakātala sarāvakaṃ.
@3 Yu. piṭheca. 4 Ma. silāniddhamanaṃ. Yu. silāniddhamanā. 5 Yu. lujjati nīca.
@6 Ma. Yu. pākāraṃ. 7 Ma. Yu. namatakañca nadhiṭṭhahe.
Āsittakamaḷorikaṃ 1- bhuñjantekaṃ tuvaṭṭayuṃ 2-
vaḍḍho bodhi ca akkami 3- ghaṭaṃ katakasammajjanī
sakkharaṃ 4- kaṭhalañceva pheṇakaṃ pādaghaṃsanī
vidhūpanaṃ tālavaṇṭaṃ makasañcāpi cāmarī
chattaṃ vinā ca ārāme tayo sikkāya sammati
romā sitthā 5- nakhā dīghā chindantaṅgulikā dukkhā
salohitaṃ pamāṇañca vīsati dīghakesatā
khuraṃ silaṃ sipāṭikaṃ namataṃ 6- khurabhaṇḍakaṃ
massuṃ kappenti vaḍḍhenti golomi caturassakaṃ
parimukhaṃ aḍḍharukañca dāṭhi sambādhasaṃhare
ābādhā kattari vaṇo dīghaṃ sakkharikāya ca
palitaṃ thakitaṃ uccā lohabhaṇḍañjanī saha
pallatthikañca āyogo vaṭaṃ ca kāyabandhanaṃ 7-
kalābukaṃ deḍḍubhakaṃ murajjaṃ maddavīṇakaṃ
paṭṭikā sūkarantañca dasā murajjaveṇikā
anto sobhaguṇakañca pavanantopi jīrati
gaṇṭhikā uccāvacañca phalakantepi ogahe
gihivatthaṃ soṇḍaṃ macchavāḷakaṃ catukkaṇṇakaṃ 8-
tālavaṇṭaṃ satavallī gihipārutapārupaṃ
@Footnote: 1 Ma. āsittakaṃ maḷorikaṃ. Yu. āsittakā maḷorathaṃ. 2 Yu. bhñjantoka tuvaṭṭeyyuṃ.
@3 Ma. na akkami. 4 Yu. sakkhara.... 5 Ma. romasitthā. 6 Ma. Yu. namatakaṃ.
@7 Yu. paṭaṃ salākabandhanaṃ. 8 Yu. paṭṭikā...catukkaṇṇakanti ime pāṭhā na
@dissanti.
Saṃvelli ubhatokājaṃ dantakaṭṭhābhikoṭane 1-
kaṇṭhe vilaggaṃ dāyañca paṭaggi rukkhahatthinā
sakaṭe 2- lokāyatakaṃ pariyāpuṇiṃsu vācayuṃ 3-
tiracchānakathā vijjā khipi maṅgalaṃ khādi ca
vātābādho dussati ca duggandho dukkhapādukā
hiriyanti 4- pāruduggandho tahaṃ tahaṃ karonti ca
duggandho kūpaṃ lujjati 5- uccavatthu cayena ca
sopāṇālambanabāhā ante dukkhañca pādukā
bahiddhā doṇi kaṭṭhañca piṭharo 6- ca apāruto
vaccakuṭi 7- kavāṭañca piṭṭhasaṅghāṭameva ca
udukkhaluttarapāso vaṭṭiñca kapisīsakaṃ
sūcighaṭitālachiddaṃ āviñchanachiddameva ca
rajju ullittāvalittaṃ setavaṇṇañca kāḷakaṃ
mālākammaṃ latākammaṃ makaraṃ pañcapaṭikaṃ
cīvaravaṃsaṃ rajjuñca jarādubbalapākāraṃ
koṭaṭhake cāpi tatheva marumbapadarāsilā 8-
santiṭṭhati niddhamanaṃ kumbhiñcāpi sarāvakaṃ
dukkhaṃ hirī apidhānaṃ anācārañca ācaruṃ.
@Footnote: 1 Ma. Yu. dantakaṭṭhaṃ ākoṭane. 2 Ma. Yu. yameḷe. 3 Yu. vācesuṃ.
@4 Yu. hirīyanti. 5 Ma. kūpaṃ lujjanati. 6 Yu. pidhāro. 7 Ma. Yu. vaccakuṭiṃ.
@8 Ma. marumbaṃ padarasīlā. Yu. marumbañca padāsilā.
Lohabhaṇḍaṃ anuññāsi ṭhapayitvā paharaṇiṃ.
Ṭhapayitvāsandiṃ pallaṅkaṃ 1- dārupattañca pādukaṃ
sabbaṃ dārumayaṃ bhaṇḍaṃ anuññāsi mahāmuni.
Katakaṃ kumbhakārañca ṭhapayitvā tathāgato
sabbampi mattikābhaṇḍaṃ anuññāsi anukampako.
Yassa vatthussa niddeso purimena yadi samaṃ
tampi saṅkhittaṃ uddāne nayato taṃ vijāniyā.
Evaṃ dasasatā vatthū vinaye khuddakavatthuke
saddhammaṭṭhitiko 2- ceva pesalānañcanuggaho
susikkhito vinayadharo hitacitto supesalo
padīpakaraṇo dhīro pūjāraho bahussutoti.
Khuddakavatthukkhandhako niṭṭhito
---------
@Footnote: 1 Ma. Yu. ṭhapayitvāsandipallaṅkaṃ. 2 Yu. saddhammaṭhiṭtikā.
Senāsanakkhandhakaṃ
[198] Tena samayena buddho bhagavā rājagahe viharati veḷuvane
kalandakanivāpe . tena kho pana samayena bhagavatā bhikkhūnaṃ senāsanaṃ
appaññattaṃ hoti . te ca 1- bhikkhū tahaṃ tahaṃ viharanti araññe
rukkhamūle pabbate kandarāyaṃ giriguhāyaṃ susāne vanapatthe ajjhokāse
palālapuñje . te kālasseva tato tato upanikkhamanti araññā
rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhokāsā
palālapuñjā pāsādikena abhikkantena paṭikkantena ālokitena
vilokitena sammiñjitena pasāritena okkhittacakkhū iriyāpathasampannā.
[199] Tena kho pana samayena rājagahako seṭṭhī kālasseva
uyyānaṃ agamāsi . addasā kho rājagahako seṭṭhī te bhikkhū
kālasseva tato tato upanikkhamante araññā rukkhamūlā pabbatā
kandarā giriguhā susānā vanapatthā ajjhokāsā palālapuñjā
pāsādikena abhikkantena paṭikkantena ālokitena vilokitena
sammiñjitena pasāritena okkhittacakkhū iriyāpathasampanne .
Disvānassa cittaṃ pasīdi . athakho rājagahako seṭṭhī yena te bhikkhū
tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca sacāhaṃ bhante
vihāre kāreyyaṃ 2- vaseyyātha me vihāresūti. Na kho gahapati bhagavatā
@Footnote: 1 Yu. tedha. 2 Ma. kārāpeyyaṃ. Yu. kārāpeyya.
Vihārā anuññātāti . tenahi bhante bhagavantaṃ paṭipucchitvā
mama āroceyyāthāti . evaṃ gahapatīti kho te bhikkhū rājagahakassa
seṭṭhissa paṭissutvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā
kho te bhikkhū bhagavantaṃ etadavocuṃ rājagahako bhante seṭṭhī vihāre
kārāpetukāmo kathaṃ nu kho bhante amhehi 1- paṭipajjitabbanti.
[200] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe 2- dhammiṃ
kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave pañca senāsanāni 3-
vihāraṃ aḍḍhayogaṃ pāsādaṃ hammiyaṃ guhanti.
[201] Athakho te bhikkhū yena rājagahako seṭṭhī tenupasaṅkamiṃsu
upasaṅkamitvā rājagahakaṃ seṭṭhiṃ etadavocuṃ anuññātā
kho gahapati bhagavatā vihārā yassidāni kālaṃ maññasīti .
Athakho rājagahako seṭṭhī ekāheneva saṭṭhī vihāre patiṭṭhāpesi .
Athakho rājagahako seṭṭhī te saṭṭhī vihāre pariyosāpetvā
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājagahako seṭṭhī
bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya
bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena .
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Yu. etasmiṃ pakaraṇeti pāṭhadvayaṃ natthi.
@3 Ma. leṇāni. Yu. lenāni.
Athakho rājagahako seṭṭhī bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho
rājagahako seṭṭhī tassā rattiyā accayena paṇītaṃ khādanīyaṃ
bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo
bhante niṭṭhitaṃ bhattanti.
[202] Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
yena rājagahakassa seṭṭhissa nivesanaṃ tenupasaṅkami upasaṅkamitvā
paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho rājagahako
seṭṭhī buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā
santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ
ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājagahako seṭṭhī bhagavantaṃ
etadavoca ete me bhante saṭṭhī vihārā puññatthikena saggatthikena
kārāpitā kathāhaṃ bhante tesu vihāresu paṭipajjāmīti . tenahi tvaṃ
gahapati te saṭṭhī vihāre āgatānāgatassa cātuddisassa saṅghassa
patiṭṭhāpehīti . evaṃ bhanteti kho rājagahako seṭṭhī bhagavato paṭissutvā
te saṭṭhī vihāre āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpesi.
Athakho bhagavā rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumodi
[203] Sītaṃ uṇhaṃ paṭihanti tato bāḷamigāni ca
siriṃsape ca makase sisire cāpi vuṭṭhiyo
Tato vātātapo ghoro sañjāto paṭihaññati.
Leṇatthañca sukhatthañca jhāyituñca vipassituṃ
vihāradānaṃ saṅghassa aggaṃ buddhehi 1- vaṇṇitaṃ.
Tasmā hi paṇḍito poso sampassaṃ atthamattano
vihāre kāraye ramme vāsayettha bahussute
tesaṃ annañca pānañca vatthasenāsanāni ca
dadeyya ujubhūtesu vippasannena cetasā.
Te tassa dhammaṃ desenti sabbadukkhā panūdanaṃ
yaṃ so dhammaṃ idhaññāya parinibbāti anāsavoti.
Athakho bhagavā rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumoditvā
uṭṭhāyāsanā pakkāmi.
[204] Assosuṃ kho manussā bhagavatā kira vihārā anuññātāti.
Te 2- sakkaccaṃ vihāre kārāpenti . te vihārā akavāṭakā
honti . ahivicchikāpi satapadiyopi pavisanti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave kavāṭanti . bhitticchiddaṃ karitvā
valliyāpi rajjuyāpi kavāṭaṃ bandhanti . undūrehipi upacikāhipi
khajjanti . khāyitabandhanāni 3- kavāṭāni patanti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave piṭṭhasaṅghāṭaṃ udukkhalikaṃ
@Footnote: 1 Ma. Yu. buddhena. 2 Ma. Yu. tesaddo na dissati. 3 Ma. khayitabandhanāni.
Uttarapāsakanti . kavāṭā na phusiyanti 1- .pe. anujānāmi bhikkhave
āviñchanacchiddaṃ āviñchanarajjunti . kavāṭā na thakiyanti .pe.
Anujānāmi bhikkhave aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikanti.
[205] Tena kho pana samayena bhikkhū na sakkonti kavāṭaṃ
apāpurituṃ . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
tālacchiddaṃ tīṇi tālāni lohatālaṃ kaṭṭhatālaṃ visāṇatālanti .
Yepi 2- te ugghāṭetvā pavisanti . vihārā aguttā honti .
Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave yantakaṃ sūcikanti.
[206] Tena kho pana samayena vihārā tiṇacchadanā honti
sītakāle sītā uṇhakāle uṇhā . bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātunti.
[207] Tena kho pana samayena vihārā avātapānakā honti
acakkhussā duggandhā . bhagavato etamatthaṃ ārocesuṃ . anujānāmi
bhikkhave tīṇi vātapānāni vedikāvātapānaṃ jālavātapānaṃ
salākavātapānanti . vātapānantarikāya kālakāpi 3- vagguliyopi
pavisanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
vātapānacakkalikanti . cakkalikantarikāya 4- kālakāpi 3- vagguliyopi
pavisanti .pe. Anujānāmi bhikkhave vātapānakavāṭaṃ vātapānabhisikanti.
[208] Tena kho pana samayena bhikkhū chamāyaṃ sayanti .
@Footnote: 1 Yu. phassīyanti. 2 Ma. yehi. 3 Ma. kāḷakāpi. 4 Ma. Yu. cakkalikantarikāyapi.
Gattānipi cīvarānipi paṃsukitāni honti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave tiṇasantharikanti . tiṇasantharikā 1-
undūrehipi upacikāhipi khajjati .pe. anujānāmi bhikkhave miḍhinti .
Miḍhiyā gattāni dukkhāni 2- honti .pe. anujānāmi bhikkhave
vidalamañcakanti 3-.
[209] Tena kho pana samayena saṅghassa sosāniko masārako
mañco uppanno hoti . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave masārakaṃ mañcanti . masārakaṃ pīṭhaṃ uppannaṃ
hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
masārakaṃ pīṭhanti.
[210] Tena kho pana samayena saṅghassa sosāniko bundikābaddho
mañco uppanno hoti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi
bhikkhave bundikābaddhaṃ mañcanti . bundikābaddhaṃ pīṭhaṃ uppannaṃ hoti .
Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave bundikābaddhaṃ
pīṭhanti.
[211] Tena kho pana samayena saṅghassa sosāniko kuḷirapādako 4-
mañco uppanno hoti . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave kuḷirapādakaṃ 4- mañcanti . kuḷirapādakaṃ 4-
pīṭhaṃ uppannaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi
@Footnote: 1 Ma. Yu. tiṇasanthārako. 2 Ma. Yu. dukkhā. 3 Ma. Yu. bidalamañcakanti.
@4 Ma. kuḷīra .... Yu. kulīra ...
Bhikkhave kuḷirapādakaṃ pīṭhanti.
[212] Tena kho pana samayena saṅghassa sosāniko āhaccapādako
mañco uppanno hoti . bhagavato etamatthaṃ ārocesuṃ . Anujānāmi
bhikkhave āhaccapādakaṃ mañcanti . āhaccapādakaṃ pīṭhaṃ uppannaṃ hoti.
Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave āhaccapādakaṃ
pīṭhanti.
[213] Tena kho pana samayena saṅghassa āsandiko uppanno
hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
āsandikanti . uccako āsandiko uppanno hoti . bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave uccakampi āsandikanti .
Sattaṅgo uppanno hoti . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave sattaṅganti . uccako sattaṅgo uppanno
hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
uccakampi sattaṅganti . bhaddapīṭhaṃ uppannaṃ hoti .pe. anujānāmi
bhikkhave bhaddapīṭhanti . pīṭhikā uppannā hoti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave pīṭhikanti . eḷakapādakaṃ pīṭhaṃ
uppannaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
eḷakapādakaṃ pīṭhanti . āmalakavaṇṭikaṃ pīṭhaṃ uppannaṃ hoti . bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave āmalakavaṇṭikaṃ
pīṭhanti . phalakaṃ uppannaṃ hoti . bhagavato etamatthaṃ
Ārocesuṃ . anujānāmi bhikkhave phalakanti . kocchaṃ uppannaṃ
hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
kocchanti . palālapīṭhaṃ uppannaṃ hoti . bhagavato etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave palālapīṭhanti.
[214] Tena kho pana samayena chabbaggiyā bhikkhū ucce mañce
sayanti . manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti
khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe.
Bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ucce mañce sayitabbaṃ
yo sayeyya āpatti dukkaṭassāti.
[215] Tena kho pana samayena aññataro bhikkhu nīce mañce
sayanto ahinā daṭṭho hoti . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave mañcapaṭipādakanti.
[216] Tena kho pana samayena chabbaggiyā bhikkhū ucce
mañcapaṭipādake dhārenti . saha mañcapaṭipādakehi pavedhenti .
Manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti
vipācenati .pe. seyyathāpi gihī kāmabhoginoti .pe. bhagavato
etamatthaṃ ārocesuṃ .pe. na bhikkhave uccā mañcapaṭipādakā
dhāretabbā yo dhāreyya āpatti dukkaṭassa anujānāmi
bhikkhave aṭṭhaṅgulaparamaṃ mañcapaṭipādakanti.
[217] Tena kho pana samayena saṅghassa suttaṃ uppannaṃ
Hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave suttaṃ 1-
mañcaṃ veṭhetunti 2- . aṅgāni bahuṃ suttaṃ pariyādiyanti .pe.
Anujānāmi bhikkhave aṅge vijjhitvā aṭṭhapadakaṃ veṭhetunti 2- .
Coḷakaṃ uppannaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi
bhikkhave cimilikaṃ kātunti . tūlikā uppannā hoti .pe. anujānāmi
bhikkhave vijaṭetvā bimbohanaṃ kātuṃ tīṇi tūlāni rukkhatūlaṃ latātūlaṃ
poṭakītūlanti.
[218] Tena kho pana samayena chabbaggiyā bhikkhū aḍḍhakāyikāni
bimbohanāni dhārenti . manussā vihāracārikaṃ āhiṇḍantā passitvā
ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti
.pe. bhagavato etamatthaṃ ārocesuṃ . na bhikkhave aḍḍhakāyikāni
bimbohanāni dhāretabbāni yo dhāreyya āpatti dukkaṭassa
anujānāmi bhikkhave sīsappamāṇaṃ bimbohanaṃ kātunti.
[219] Tena kho pana samayena rājagahe giraggasamajjo hoti.
Manussā mahāmattānaṃ atthāya bhisiyo paṭiyādenti uṇṇabhisiṃ
coḷabhisiṃ vākabhisiṃ tiṇabhisiṃ paṇṇabhisiṃ . te vītivatte samajje chaviṃ
uppāṭetvā 3- haranti . addasaṃsu 4- kho bhikkhū samajjaṭṭhāne
bahuṃ uṇṇampi coḷampi 5- vākampi tiṇampi paṇṇampi chaḍḍitaṃ 6- .
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Ma. vedhetunti. Yu. vetunti. 3 Ma. Yu.
@opāṭetvā. 4 Ma. Yu. addasāsuṃ. 5 Ma. coḷakampi. 6 Yu. chaḍḍitāni.
Disvāna bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave pañca
bhisiyo uṇṇabhisiṃ coḷabhisiṃ vākabhisiṃ tiṇabhisiṃ paṇṇabhisinti.
[220] Tena kho pana samayena saṅghassa senāsanaparikkhārikaṃ 1-
dussaṃ uppannaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi
bhikkhave bhisiṃ onaddhitunti 2-.
[221] Tena kho pana samayena bhikkhū mañcabhisiṃ pīṭhe saṃharanti 3-
pīṭhabhisiṃ mañce saṃharanti . bhisiyo paribhijjanti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave onaddhamañcaṃ onaddhapīṭhanti .
Ullokaṃ akaritvā santharanti 4- . heṭṭhato nippāṭenti 5- .pe.
Anujānāmi bhikkhave ullokaṃ karitvā santharitvā bhisiṃ onaddhitunti .
Chaviṃ uppāṭetvā haranti .pe. anujānāmi bhikkhave phositunti 6-.
Harantiyeva .pe. anujānāmi bhikkhave bhittikammanti . harantiyeva
.pe. Anujānāmi bhikkhave hatthabhittinti 7-.
[222] Tena kho pana samayena titthiyānaṃ seyyāyo setavaṇṇāyo
honti . kāḷavaṇṇakatā bhūmi . gerukaparikammakatā bhitti .
Bahū manussā seyyāpekkhakā gacchanti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave vihāre setavaṇṇaṃ kāḷavaṇṇaṃ
@Footnote: 1 Yu. senāsanaparikkhāradussaṃ. 2 Ma. Yu. onandhitunti. 3 Ma. santharanti.
@4 Yu. saṃharanti. 5 Ma. Yu. nipphaṭanti. 6 Ma. posetunti. Yu. positunti.
@7 Ma. Yu. bhattikammanti.
Gerukaparikammanti.
[223] Tena kho pana samayena pharusāya bhittiyā setavaṇṇo
na nipatati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
thusapiṇḍaṃ datvā pāṇikāya paṭibāhetvā 1- setavaṇṇaṃ nipātetunti .
Setavaṇṇo anibandhanīyo hoti . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave saṇhamattikaṃ datvā pāṇikāya paṭibāhetvā
setavaṇṇaṃ nipātetunti . setavaṇṇo anibandhanīyo hoti .pe.
Anujānāmi bhikkhave ikkāsaṃ piṭṭhamaddanti.
[224] Tena kho pana samayena pharusāya bhittiyā gerukā na
nipatati . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
thusapiṇḍaṃ datvā pāṇikāya paṭibāhetvā gerukaṃ nipātetunti .
Gerukā anibandhanīyā hoti .pe. anujānāmi bhikkhave kuṇḍakamattikaṃ
datvā pāṇikāya paṭibāhetvā gerukaṃ nipātetunti . gerukā
anibandhanīyā hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi
bhikkhave sāsapakuṭaṃ 2- sitthatelakanti . accussannaṃ hoti . bhagavato
etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave coḷakena paccuddharitunti.
[225] Tena kho pana samayena pharusāya bhūmiyā kāḷavaṇṇo
na nipatati .pe. anujānāmi bhikkhave thusapiṇḍaṃ datvā pāṇikāya
paṭibāhetvā kāḷavaṇṇaṃ nipātetunti . kāḷavaṇṇo anibandhanīyo
@Footnote: 1 Ma. Yu. paṭibāhitvā. 2 Ma. sāsapakuṭṭaṃ. Yu. sāsapakuḍḍaṃ.
Hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
laṇḍumattikaṃ 1- datvā pāṇikāya paṭibāhetvā kāḷavaṇṇaṃ
nipātetunti . kāḷavaṇṇo anibandhanīyo hoti . bhagavato
etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave ikkāsaṃ kasāvanti.
[226] Tena kho pana samayena chabbaggiyā bhikkhū vihāre
paṭibhāṇacittaṃ 2- kārāpenti itthīrūpakaṃ purisarūpakaṃ. Manussā vihāracārikaṃ
āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti .pe.
Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .
Na bhikkhave paṭibhāṇacittaṃ kārāpetabbaṃ itthīrūpakaṃ purisarūpakaṃ yo
kārāpeyya āpatti dukkaṭassa anujānāmi bhikkhave mālākammaṃ
latākammaṃ makaradantakaṃ pañcapaṭikanti.
[227] Tena kho pana samayena vihārā nīcavatthukā honti .
Udakena otthariyanti . bhagavato etamatthaṃ ārocesuṃ .pe.
Anujānāmi bhikkhave uccavatthukaṃ kātunti . cayo paripatati .pe.
Anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti.
Ārohantā vihaññanti .pe. anujānāmi bhikkhave tayo sopāṇe
iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti . ārohantā
paripatanti .pe. Anujānāmi bhikkhave ālambanabāhanti.
[228] Tena kho pana samayena vihārā āḷakamandā pākaṭā 3-
@Footnote: 1 Ma. Yu. gaṇḍumattikaṃ. 2 Ma. Yu. paṭibhānacittaṃ. 3 ayaṃ pāṭho na dissati.
Honti . bhikkhū hiriyanti nipajjituṃ . bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi bhikkhave tirokaraṇinti . tirokaraṇiṃ ukkhipitvā
olokenti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi
bhikkhave aḍḍhakuḍḍakanti . aḍḍhakuḍḍakā uparito olokenti .
Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave tayo gabbhe
sivikāgabbhaṃ nāḷikāgabbhaṃ hammiyagabbhanti.
[229] Tena kho pana samayena bhikkhū khuddake vihāre majjhe
gabbhaṃ karonti . upacāro na hoti . Bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi bhikkhave khuddake vihāre ekamantaṃ gabbhaṃ kātuṃ mahallake
majjheti.
[230] Tena kho pana samayena vihārassa kuḍḍapādo jirati .
Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave kulaṅkapādakanti.
Vihārassa kuḍḍo ovassati .pe. anujānāmi bhikkhave parittāṇakiṭikaṃ
uddhāsudhanti 1-.
[231] Tena kho pana samayena aññatarassa bhikkhuno tiṇacchadanā
ahi khandhe papati . so bhiṃto vissaramakāsi . bhikkhū upadhāvitvā
taṃ bhikkhuṃ etadavocuṃ kissa tvaṃ āvuso vissaramakāsīti . athakho
so bhikkhūnaṃ 2- etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave vitānanti.
@Footnote: 1 Ma. Yu. uddhasudhanti. 2 Yu. so bhikkhu bhikkhūnaṃ.
[232] Tena kho pana samayena bhikkhū mañcapādepi pīṭhapādepi
thavikāyo laggenti . undūrehipi upacikāhipi khajjanti . bhagavato
etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave bhittikhīlaṃ nāgadantakanti.
[233] Tena kho pana samayena bhikkhū mañcepi pīṭhepi cīvaraṃ
nikkhipanti . cīvaraṃ paribhijjati 1- . bhagavato etamatthaṃ ārocesuṃ.
Anujānāmi bhikkhave vihāre 2- cīvaravaṃsaṃ cīvararajjunti.
[234] Tena kho pana samayena vihārā anālindakā honti
appaṭisaraṇā . bhagavato etamatthaṃ ārocesuṃ . anujānāmi
bhikkhave ālindaṃ paghanaṃ pakuṭṭaṃ 3- osārakinti 4- . ālindā
pākaṭā honti . bhikkhū hiriyanti nipajjituṃ .pe. anujānāmi
bhikkhave saṃsaraṇakiṭikaṃ ugghāṭanakiṭikanti.
[235] Tena kho pana samayena bhikkhū ajjhokāse bhattavissaggaṃ
karontā sītenapi uṇhenapi kilamanti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave upaṭṭhānasālanti . upaṭṭhānasālā
nīcavatthukā hoti . udakena otthariyati .pe. anujānāmi
bhikkhave uccavatthukaṃ kātunti . cayo paripatati .pe. anujānāmi
bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti .
Ārohantā vihaññanti .pe. anujānāmi bhikkhave tayo sopāṇe
iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti . ārohantā
@Footnote: 1 Ma. Yu. paribhijjiti. 2 Yu. ayaṃ pāṭho na dissati. 3 Ma. Yu. pakuṭaṃ.
@4 Ma. osārakanti. Yu. osarakanti.
Paripatanti .pe. anujānāmi bhikkhave ālambanabāhanti .
Upaṭṭhānasālāya tiṇacuṇṇaṃ paripatati .pe. anujānāmi bhikkhave
ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ
gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ
cīvararajjunti.
[236] Tena kho pana samayena bhikkhū ajjhokāse chamāyaṃ cīvaraṃ
pattharanti . cīvaraṃ paṃsukitaṃ hoti .pe. anujānāmi bhikkhave
ajjhokāse cīvaravaṃsaṃ cīvararajjunti .pe. pānīyaṃ otappati .pe.
Anujānāmi bhikkhave pānīyasālaṃ pānīyamaṇḍapanti . pānīyasālā
nīcavatthukā hoti . udakena otthariyati .pe. anujānāmi bhikkhave
uccavatthukaṃ kātunti . cayo paripatati .pe. anujānāmi bhikkhave
cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayanti . ārohantā
vihaññanti .pe. anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṃ
silāsopāṇaṃ dārusopāṇanti . ārohantā paripatanti .pe.
Anujānāmi bhikkhave ālambanabāhanti . pānīyasālāya tiṇacuṇṇaṃ
paripatati .pe. anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ
kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ
makaradantakaṃ pañcapaṭikaṃ cīvaravaṃsaṃ cīvararajjunti . pānīyabhājanaṃ na
saṃvijjati .pe. Anujānāmi bhikkhave pānīyasaṅkhaṃ pānīyasarāvakanti.
[237] Tena kho pana samayena vihārā aparikkhittā honti
.pe. anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ
silāpākāraṃ dārupākāranti . koṭṭhako na hoti .pe. anujānāmi
bhikkhave koṭṭhakanti . koṭṭhako nīcavatthuko hoti. Udakena otthariyati
.pe. anujānāmi bhikkhave uccavatthukaṃ kātunti . koṭṭhakassa kavāṭaṃ
na hoti .pe. anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ
uttarapāsakaṃ aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ
āviñchanacchiddaṃ āviñchanarajjunti . koṭṭhake 1- tiṇacuṇṇaṃ
paripatati .pe. anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ
kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ
makaradantakaṃ pañcapaṭikanti.
[238] Tena kho pana samayena pariveṇaṃ cikkhallaṃ hoti. Bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave marumbaṃ upakiritunti . na
pariyāpuṇanti .pe. anujānāmi bhikkhave padarasilaṃ nikkhipitunti .
Udakaṃ santiṭṭhati .pe. Anujānāmi bhikkhave udakaniddhamananti.
[239] Tena kho pana samayena bhikkhū pariveṇe tahaṃ tahaṃ
aggiṭṭhānaṃ karonti . pariveṇaṃ uklāpaṃ 2- hoti . bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave ekamantaṃ aggisālaṃ
@Footnote: 1 Yu. koṭṭhakā. 2 Ma. Yu. ukkalāpaṃ.
Kātunti . aggisālā nīcavatthukā hoti . udakena otthariyati .pe.
Anujānāmi bhikkhave uccavatthukaṃ kātunti . cayo paripatati .pe.
Anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ
dārucayanti . ārohantā vihaññanti .pe. anujānāmi bhikkhave
tayo sopāṇe iṭṭhakāsopāṇaṃ silāsopāṇaṃ dārusopāṇanti .
Ārohantā paripatanti .pe. Anujānāmi bhikkhave ālambanabāhanti.
{239.1} Aggisālāya kavāṭaṃ na hoti .pe. Anujānāmi bhikkhave
kavāṭaṃ piṭṭhasaṅghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭiṃ kapisīsakaṃ
sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjunti .
Aggisālāya tiṇacuṇṇaṃ paripatati .pe. anujānāmi bhikkhave
ogumbetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ
gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ
cīvaravaṃsaṃ cīvarajjunti . ārāmo aparikkhitto hoti . Ajakāpi pasukāpi
uparope viheṭhenti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi
bhikkhave parikkhipituṃ tayo vaṭe veḷuvaṭaṃ kaṇṭakavaṭaṃ 1- parikhanti .
Koṭṭhako na hoti . tatheva ajakāpi pasukāpi uparope viheṭhenti.
Anujānāmi bhikkhave koṭṭhakaṃ apesiṃ yamakakavāṭaṃ toraṇaṃ palighanti .
Koṭṭhake 2- tiṇacuṇṇaṃ paripatati .pe. anujānāmi bhikkhave ogumbetvā
ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ
@Footnote: 1 Ma. Yu. vāṭe veḷuvāṭaṃ kaṇṭakāvāṭaṃ. Ma. kaṇṭakavāṭaṃ. 2 Yu. koṭṭhakā.
Mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikanti . ārāmo
cikkhallo hoti .pe. anujānāmi bhikkhave marumbaṃ upakiritunti .
Na pariyāpuṇanti .pe. anujānāmi bhikkhave padarasilaṃ nikkhipitunti .
Udakaṃ santiṭṭhati .pe. Anujānāmi bhikkhave udakaniddhamananti.
[240] Tena kho pana samayena rājā māgadho seniyo bimbisāro
saṅghassa atthāya sudhāmattikālepanaṃ pāsādaṃ kārāpetukāmo
hoti . athakho bhikkhūnaṃ etadahosi kiṃ nu kho bhagavatā chadanaṃ
anuññātanti 1- . bhagavato etamatthaṃ ārocesuṃ . anujānāmi
bhikkhave pañca chadanāni iṭṭhakāchadanaṃ silāchadanaṃ sudhāchadanaṃ
tiṇacchadanaṃ paṇṇacchadananti.
Bhāṇavāraṃ niṭṭhitaṃ paṭhamaṃ. 2-
[241] Tena kho pana samayena anāthapiṇḍiko gahapati
rājagahakassa seṭṭhissa bhaginīpatiko hoti . athakho anāthapiṇḍiko
gahapati rājagahaṃ agamāsi kenacideva karaṇīyena.
[242] Tena kho pana samayena rājagahakena seṭṭhinā svātanāya
buddhappamukho saṅgho nimantito hoti . athakho rājagahako seṭṭhī
dāse ca kammakare ca āṇāpesi tenahi bhaṇe kālasseva uṭṭhāya
yāguyo pacatha bhattāni pacatha sūpāni sampādetha uttaribhaṅgāni
sampādethāti.
[243] Athakho anāthapiṇḍikassa gahapatissa etadahosi pubbe
@Footnote: 1 Ma. Yu. anuññātaṃ kiṃ ananuññātaṃ. 2 Ma. paṭhamabhāṇavāro niṭṭhito. ito paraṃ
@īdisameva yojetabbaṃ.
Khvāyaṃ gahapati mayi āgate sabbakiccāni nikkhipitvā mamaññeva
saddhiṃ paṭisammodi sodānāyaṃ vikkhittarūpo dāse ca kammakare
ca āṇāpesi 1- tenahi bhaṇe kālasseva uṭṭhāya yāguyo pacatha
bhattāni pacatha sūpāni sampādetha uttaribhaṅgāni sampādethāti
kinnu kho imassa gahapatissa āvāho vā bhavissati vivāho vā
bhavissati mahāyañño vā paccupaṭṭhito rājā vā māgadho seniyo
bimbisāro nimantito svātanāya saddhiṃ balanikāyenāti 2-.
[244] Athakho rājagahako seṭṭhī dāse ca kammakare ca
āṇāpetvā yena anāthapiṇḍiko gahapati tenupasaṅkami
upasaṅkamitvā anāthapiṇḍikena gahapatinā saddhiṃ paṭisammoditvā
ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho rājagahakaṃ seṭṭhiṃ
anāthapiṇḍiko gahapati etadavoca pubbe kho tvaṃ gahapati mayi
āgate sabbakiccāni nikkhipitvā mamaññeva saddhiṃ paṭisammodasi
sodāni tvaṃ vikkhittarūpo dāse ca kammakare ca āṇāpesi
tenahi bhaṇe kālasseva uṭṭhāya yāguyo pacatha bhattāni pacatha
sūpāni sampādetha uttaribhaṅgāni sampādethāti kinnu kho te
gahapati āvāho vā bhavissati vivāho vā bhavissati mahāyañño
vā paccupaṭṭhito rājā vā māgadho seniyo bimbisāro nimantito
svātanāya saddhiṃ balanikāyenāti 2- . na me kho 3- gahapati
@Footnote: 1 Yu. āṇāpeti. 2 Ma. Yu. balakāyenāti. 3 Ma. Yu. khosaddo na dissati.
Āvāho vā 1- bhavissati napi 2- vivāho vā 1- bhavissati napi 2-
rājā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ
balanikāyena 3- apica me mahāyañño paccupaṭṭhito svātanāya
buddhappamukho saṅgho nimantitoti . buddhoti tvaṃ gahapati vadesīti .
Buddhotāhaṃ 4- gahapati vadāmīti . buddhoti tvaṃ gahapati vadesīti .
Buddhotāhaṃ 4- gahapati vadāmīti . buddhoti tvaṃ gahapati vadesīti .
Buddhotāhaṃ 4- gahapati vadāmīti . ghosopi kho eso gahapati dullabho
lokasmiṃ yadidaṃ buddhoti 5- . sakkā nu kho gahapati imaṃ kālaṃ
taṃ bhagavantaṃ dassanāya upasaṅkamituṃ arahantaṃ sammāsambuddhanti .
Akālo kho gahapati imaṃ kālaṃ taṃ bhagavantaṃ dassanāya upasaṅkamituṃ
arahantaṃ sammāsambuddhaṃ svedāni tvaṃ kālena taṃ bhagavantaṃ
dassanāya upasaṅkamissasi arahantaṃ sammāsambuddhanti.
[245] Athakho anāthapiṇḍiko gahapati svedānāhaṃ kālena
taṃ bhagavantaṃ dassanāya upasaṅkamissāmi arahantaṃ sammāsambuddhanti
buddhagatāya satiyā nipajji 6- rattiyā sudaṃ tikkhattuṃ uṭṭhāsi pabhātaṃ
maññamāno . athakho anāthapiṇḍiko gahapati yena sītavanadvāraṃ 7-
tenupasaṅkami . amanussā dvāraṃ vivariṃsu . athakho anāthapiṇḍikassa
gahapatissa nagaramhā nikkhamantassa āloko antaradhāyi .
@Footnote: 1 Ma. Yu. vāsaddo sabbattha na dissati. 2 Ma. Yu. nāpi. 3 Ma. Yu. balakāyena.
@4 Ma. buddhotyāhaṃ. 5 Ma. Yu. yadidaṃ buddho buddhoti. 6 Ma. Yu. nipajjitvā.
@7 Ma. sīvagadvāraṃ.
Andhakāro pāturahosi . bhayaṃ chambhitattaṃ lomahaṃso udapādi .
Tato va nivattitukāmo ahosi.
[246] Athakho sīvako yakkho antarahito saddamanussāvesi
sataṃ hatthī sataṃ assā sataṃ assatarīrathā
sataṃ kaññā sahassāni āmuttamaṇikuṇḍalā 1-
ekassa padavītihārassa kalaṃ nāgghanti soḷasiṃ 2-.
Abhikkama gahapati abhikkama gahapati abhikkantante seyyo no
paṭikkantanti.
[247] Athakho anāthapiṇḍikassa gahapatissa andhakāro
antaradhāyi . āloko pāturahosi . yaṃ ahosi bhayaṃ chambhitattaṃ
lomahaṃso so paṭippassambhi . dutiyampi kho .pe. tatiyampi
kho anāthapiṇḍikassa gahapatissa āloko antaradhāyi . andhakāro
pāturahosi . bhayaṃ chambhitattaṃ lomahaṃso udapādi . tato va
puna nivattitukāmo ahosi . tatiyampi kho sīvako yakkho
antarahito saddamanussāvesi
sataṃ hatthī sataṃ assā sataṃ assatarīrathā
sataṃ kaññā sahassāni āmuttamaṇikuṇḍalā 1-
ekassa padavītihārassa kalaṃ nāgghanti soḷasiṃ 2-.
Abhikkama gahapati abhikkama gahapati abhikkantante seyyo no
paṭikkantanti . tatiyampi kho anāthapiṇḍikassa gahapatissa andhakāro
@Footnote: 1 Ma. āmukkamaṇikuṇḍalā. 2 Ma. soḷasinti.
Antaradhāyi . āloko pāturahosi . yaṃ ahosi bhayaṃ chambhitattaṃ
lomahaṃso so paṭippassambhi . athakho anāthapiṇḍiko gahapati
yena sītavanaṃ tenupasaṅkami.
[248] Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ
paccuṭṭhāya ajjhokāse caṅkamati . addasā kho bhagavā taṃ 1-
anāthapiṇḍikaṃ gahapatiṃ dūrato va āgacchantaṃ disvāna caṅkamā
orohitvā paññatte āsane nisīdi . nisajja kho bhagavā
anāthapiṇḍikaṃ gahapatiṃ etadavoca ehi sudattāti . athakho
anāthapiṇḍiko gahapati nāmena maṃ bhagavā ālapatīti haṭṭho
udaggo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato
pādesu sirasā nipatitvā bhagavantaṃ etadavoca kacci bhante bhagavā
sukhaṃ sayitthāti.
[249] Sabbadā ve sukhaṃ seti brāhmaṇo parinibbuto
yo na limpati kāmesu sītibhūto nirūpadhi.
Sabbā āsattiyo chetvā vineyya hadaye daraṃ
upasanto sukhaṃ seti santiṃ pappuyya 2- cetasoti.
[250] Athakho bhagavā anāthapiṇḍikassa gahapatissa anupubbīkathaṃ
kathesi . seyyathīdaṃ . dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ
ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi .
@Footnote: 1 Ma. Yu. ayaṃ taṃsaddo na dissati. 2 Yu. appuyya.
Yadā bhagavā aññāsi anāthapiṇḍikaṃ gahapatiṃ kallacittaṃ muducittaṃ
vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā
dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi
nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya
evameva anāthapiṇḍikassa gahapatissa tasmiṃyeva āsane virajaṃ
vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ
nirodhadhammanti.
[251] Athakho anāthapiṇḍiko gahapati diṭṭhadhammo pattadhammo
viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho
vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca
abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ
vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ
ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto
rūpāni dakkhantīti evametaṃ bhagavatā anekapariyāyena dhammo pakāsito
esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca
upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ
adhivāsetu ca me bhante bhagavā svātanāya bhattaṃ saddhiṃ
bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho
anāthapiṇḍiko gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
[252] Assosi kho rājagahako seṭṭhī anāthapiṇḍikena kira
gahapatinā svātanāya buddhappamukho saṅgho nimantitoti . athakho
rājagahako seṭṭhī anāthapiṇḍikaṃ gahapatiṃ etadavoca tayā kira
gahapati svātanāya buddhappamukho saṅgho nimantito tvañcāsi
āgantuko demi te gahapati veyyāyikaṃ yena tvaṃ buddhappamukhassa
saṅghassa bhattaṃ kareyyāsīti . alaṃ gahapati atthi me veyyāyikaṃ
yenāhaṃ buddhappamukhassa saṅghassa bhattaṃ karissāmīti.
[253] Assosi kho rājagahako negamo anāthapiṇḍikena
kira gahapatinā svātanāya buddhappamukho saṅgho nimantitoti .
Athakho rājagahako negamo anāthapiṇḍikaṃ gahapatiṃ etadavoca tayā
kira gahapati svātanāya buddhappamukho saṅgho nimantito tvañcāsi
āgantuko demi te gahapati veyyāyikaṃ yena tvaṃ buddhappamukhassa
saṅghassa bhattaṃ kareyyāsīti . alaṃ ayya atthi me veyyāyikaṃ
yenāhaṃ buddhappamukhassa saṅghassa bhattaṃ karissāmīti.
[254] Assosi kho rājā māgadho seniyo bimbisāro
anāthapiṇḍikena kira gahapatinā svātanāya buddhappamukho saṅgho
nimantitoti . athakho rājā māgadho seniyo bimbisāro anāthapiṇḍikaṃ
gahapatiṃ etadavoca tayā kira gahapati svātanāya buddhappamukho
saṅgho nimantito tvañcāsi āgantuko demi te gahapati
veyyāyikaṃ yena tvaṃ buddhappamukhassa saṅghassa bhattaṃ kareyyāsīti .
Alaṃ deva atthi me veyyāyikaṃ yenāhaṃ buddhappamukhassa saṅghassa
bhattaṃ karissāmīti.
[255] Athakho anāthapiṇḍiko gahapati tassā rattiyā accayena
rājagahakassa seṭṭhissa nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ
paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bhante niṭṭhitaṃ
bhattanti . athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
yena rājagahakassa seṭṭhissa nivesanaṃ tenupasaṅkami upasaṅkamitvā
paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho anāthapiṇḍiko
gahapati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena
sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapatta-
pāṇiṃ ekamantaṃ nisīdi . ekamantaṃ nisinno kho anāthapiṇḍiko
gahapati bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā sāvatthiyaṃ
vassāvāsaṃ saddhiṃ bhikkhusaṅghenāti . suññāgāre kho gahapati tathāgatā
abhiramantīti . aññātaṃ bhagavā aññātaṃ sugatāti . athakho bhagavā
anāthapiṇḍikaṃ gahapatiṃ dhammiyā kathāya saddassetvā samādapetvā
samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
[256] Tena kho pana samayena anāthapiṇḍiko gahapati bahumitto
hoti bahusahāyo ādeyyavāco . athakho anāthapiṇḍiko gahapati
rājagahe taṃ karaṇīyaṃ tīretvā yena sāvatthī tena pakkāmi . Athakho
anāthapiṇḍiko gahapati antarāmagge manusse āṇāpesi
Ārāme ayyā karotha vihāre patiṭṭhāpetha dānāni paṭṭhapetha
idāni buddho loke uppanno so ca mayā bhagavā nimantito
iminā maggena āgacchissatīti . athakho te manussā anāthapiṇḍikena
gahapatinā uyyojitā ārāme akaṃsu vihāre patiṭṭhāpesuṃ
dānāni paṭṭhapesuṃ . athakho anāthapiṇḍiko gahapati sāvatthiṃ
gantvā samantā sāvatthiṃ anuvilokesi kattha nu kho bhagavā
vihareyya yaṃ assa gāmato neva atidūre na accāsanne
gamanāgamanasampannaṃ atthikānaṃ atthikānaṃ manussānaṃ abhikkamanīyaṃ
divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ
manussarāhaseyyakaṃ paṭisallānasāruppanti.
{256.1} Addasā kho anāthapiṇḍiko gahapati jetassa
rājakumārassa uyyānaṃ gāmato neva atidūre na accāsanne
gamanāgamanasampannaṃ atthikānaṃ atthikānaṃ manussānaṃ
abhikkamanīyaṃ divā appākiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ
vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ disvāna yena
jeto rājakumāro tenupasaṅkami upasaṅkamitvā jetaṃ rājakumāraṃ
etadavoca dehi me ayyaputta uyyānaṃ ārāmaṃ kātunti .
Adeyyo gahapati ārāmo api koṭisantharenāti . gahito
ayyaputta ārāmoti . na gahapati gahito ārāmoti . gahito
na gahitoti vohārike mahāmatte pucchiṃsu . mahāmattā evamāhaṃsu
yato tayā ayyaputta aggho kato gahito ārāmoti . athakho
Anāthapiṇḍiko gahapati sakaṭehi hiraññaṃ nibbāhāpetvā jetavane 1-
koṭisantharaṃ santharāpesi . sakiṃ nīhaṭaṃ hiraññaṃ thokassa okāsassa
koṭṭhakasāmantā 2- nappahoti . athakho anāthapiṇḍiko gahapati
manusse āṇāpesi gacchatha bhaṇe hiraññaṃ āharatha imaṃ okāsaṃ
santharissāmāti 3- . athakho jetassa rājakumārassa etadahosi na
kho idaṃ orakaṃ bhavissati yathāyaṃ gahapati tāvabahuṃ hiraññaṃ
pariccajatīti . athakho jeto rājakumāro 4- anāthapiṇḍikaṃ gahapatiṃ
etadavoca alaṃ gahapati mātaṃ 5- okāsaṃ santharāpesi dehi
metaṃ okāsaṃ mametaṃ dānaṃ bhavissatīti.
{256.2} Athakho anāthapiṇḍiko gahapati ayaṃ kho jeto
rājakumāro abhiññāto ñātamanusso mahiddhiko kho pana
evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye pasādoti taṃ
okāsaṃ jetassa rājakumārassa adāsi 6- . athakho jeto
rājakumāro tasmiṃ okāse koṭṭhakaṃ māpesi . athakho
anāthapiṇḍiko gahapati jetavane vihāre kārāpesi pariveṇāni
kārāpesi koṭṭhake kārāpesi upaṭṭhānasālāyo kārāpesi
aggisālāyo kārāpesi kappiyakuṭiyo kārāpesi vaccakuṭiyo
kārāpesi caṅkame kārāpesi caṅkamanasālāyo kārāpesi
udapāne kārāpesi udapānasālāyo kārāpesi jantāghare
kārāpesi jantāgharasālāyo kārāpesi pokkharaṇiyo kārāpesi
@Footnote: 1 Ma. Yu. jetavanaṃ. 2 Yu. koṭṭhakaṃ sāmantā. 3 Yu. santharissāmīti.
@4 Ma. Yu. athakho jeto rājakumāroti ime pāṭhā na dissati. 5 Yu. metaṃ.
@6 Ma. Yu. pādāsi.
Maṇḍape kārāpesi.
[257] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena
vesālī tena cārikaṃ pakkāmi anupubbena cārikañcaramāno
yena vesālī tadavasari . tatra sudaṃ bhagavā vesāliyaṃ viharati
mahāvane kūṭāgārasālāyaṃ.
[258] Tena kho pana samayena manussā sakkaccaṃ navakammaṃ
karonti yepi bhikkhū navakammaṃ adhiṭṭhenti tepi sakkaccaṃ upaṭṭhenti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena.
[259] Athakho aññatarassa daḷiddassa tunnavāyassa etadahosi
na kho idaṃ orakaṃ bhavissati yathāyime 1- manussā sakkaccaṃ navakammaṃ
karonti yannūnāhaṃpi navakammaṃ kareyyanti . athakho so daḷiddo
tunnavāyo sāmaṃ cikkhallaṃ madditvā iṭṭhāyo cinitvā kuḍḍaṃ 2-
uṭṭhāpesi . tena akusalena citā vaṅkā bhitti paripatati . Dutiyampi
kho .pe. tatiyampi kho so daḷiddo tunnavāyo sāmaṃ cikkhallaṃ
madditvā iṭṭhakāyo cinitvā kuḍḍaṃ uṭṭhāpesi . tena akusalena
citā vaṅkā bhitti paripatati . athakho so daḷiddo tunnavāyo
ujjhāyati khīyati vipāceti ye imesaṃ 3- samaṇānaṃ sakyaputtiyānaṃ
denti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
te ime ovadanti anusāsanti tesañca navakammaṃ adhiṭṭhenti
@Footnote: 1 Ma. yathayime. 2 Yu. kuḍḍe. 3 Yu. ime.
Ahaṃ panamhi daḷiddo na maṃ koci ovadati vā anusāsati vā
navakammaṃ vā adhiṭṭhetīti . assosuṃ kho bhikkhū tassa daḷiddassa
tunnavāyassa ujjhāyantassa khīyantassa vipācentassa . athakho
te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ
nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi
anujānāmi bhikkhave navakammaṃ dātuṃ navakammiko bhikkhave bhikkhu
ussukkaṃ āpajjissati kinti nu kho vihāro khippaṃ pariyosānaṃ
gaccheyyāti khaṇḍaphullaṃ paṭisaṅkharissati . evañca pana bhikkhave
dātabbaṃ . paṭhamaṃ bhikkhu yācitabbo . yācitvā byattena bhikkhunā
paṭibalena saṅgho ñāpetabbo
{259.1} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ
saṅgho itthannāmassa gahapatino vihāraṃ itthannāmassa bhikkhuno
navakammaṃ dadeyya. Esā ñatti.
{259.2} Suṇātu me bhante saṅgho saṅgho itthannāmassa
gahapatino vihāraṃ itthannāmassa bhikkhuno navakammaṃ deti . Yassāyasmato
khamati itthannāmassa gahapatino vihārassa 1- itthannāmassa bhikkhuno
navakammassa dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
{259.3} Dinno saṅghena itthannāmassa gahapatino vihāro
itthannāmassa bhikkhuno navakammaṃ khamati saṅghassa tasmā tuṇhī .
Evametaṃ dhārayāmīti.
[260] Athakho bhagavā vesāliyaṃ yathābhirantaṃ viharitvā yena
sāvatthī tena cārikaṃ pakkāmi . tena kho pana samayena chabbaggiyānaṃ
@Footnote: 1 Ma. Yu. vihāraṃ.
Bhikkhūnaṃ antevāsikā bhikkhū buddhappamukhassa saṅghassa purato purato
gantvā vihāre pariggaṇhanti seyyāyo pariggaṇhanti idaṃ
amhākaṃ upajjhāyānaṃ bhavissati idaṃ amhākaṃ ācariyānaṃ bhavissati
idaṃ amhākaṃ bhavissatīti . athakho āyasmā sārīputto buddhappamukhassa
saṅghassa piṭṭhito piṭṭhito gantvā vihāresu pariggahitesu seyyāsu
pariggahitāsu seyyaṃ alabhamāno aññatarasmiṃ rukkhamūle nisīdi .
Athakho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ukkāsi . āyasmāpi
sārīputto ukkāsi . ko etthāti . ahaṃ bhagavā sārīputtoti .
Kissa tvaṃ sārīputta idha nisinnoti . athakho āyasmā sārīputto
bhagavato etamatthaṃ ārocesi.
[261] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave
chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū buddhappamukhassa saṅghassa
purato purato gantvā vihāre pariggaṇhanti seyyāyo pariggaṇhanti
idaṃ amhākaṃ upajjhāyānaṃ bhavissati idaṃ amhākaṃ ācariyānaṃ
bhavissati idaṃ amhākaṃ bhavissatīti . saccaṃ bhagavāti . vigarahi
buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā buddhappamukhassa
saṅghassa purato purato gantvā vihāre pariggahessanti seyyāyo
pariggahessanti idaṃ amhākaṃ upajjhāyānaṃ bhavissati idaṃ amhākaṃ
ācariyānaṃ bhavissati idaṃ amhākaṃ bhavissatīti netaṃ bhikkhave
Appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā
bhikkhū āmantesi ko bhikkhave arahati aggāsanaṃ aggodakaṃ
aggapiṇḍanti . ekacce bhikkhū evamāhaṃsu yo bhagavā khattiyakulā
pabbajito so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti .
Ekacce bhikkhū evamāhaṃsu yo bhagavā brāhmaṇakulā pabbajito
so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti . ekacce bhikkhū
evamāhaṃsu yo bhagavā gahapatikulā pabbajito so arahati aggāsanaṃ
aggodakaṃ aggapiṇḍanti . ekacce bhikkhū evamāhaṃsu yo bhagavā
suttantiko so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti .
Ekacce bhikkhū evamāhaṃsu yo bhagavā vinayadharo .pe. yo
bhagavā dhammakathiko so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti.
{261.1} Ekacce bhikkhū evamāhaṃsu yo bhagavā paṭhamassa jhānassa
lābhī so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti . ekacce bhikkhū
evamāhaṃsu yo bhagavā dutiyassa jhānassa lābhī so arahati aggāsanaṃ
aggodakaṃ aggapiṇḍanti . ekacce bhikkhū evamāhaṃsu yo bhagavā
tatiyassa jhānassa lābhī .pe. yo bhagavā catutthassa jhānassa
lābhī so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti . ekacce
bhikkhū evamāhaṃsu yo bhagavā sotāpanno so arahati aggāsanaṃ
aggodakaṃ aggapiṇḍanti . ekacce bhikkhū evamāhaṃsu yo
bhagavā sakidāgāmī 1- .pe. yo bhagavā anāgāmī .pe. yo
@Footnote: 1 Ma. Yu. sakadāgāmī.
Bhagavā arahā so arahati aggāsanaṃ aggodakaṃ aggapiṇḍanti .
Ekacce bhikkhū evamāhaṃsu yo bhagavā tevijjo so arahati
aggāsanaṃ aggodakaṃ aggapiṇḍanti . ekacce bhikkhū evamāhaṃsu
yo bhagavā chaḷabhiñño so arahati aggāsanaṃ aggodakaṃ
aggapiṇḍanti.
[262] Athakho bhagavā bhikkhū āmantesi bhūtapubbaṃ bhikkhave
himavantapasse 1- mahānigrodho ahosi . taṃ tayo sahāyā upanissāya
vihariṃsu tittiro ca makkaṭo ca hatthināgo ca . te aññamaññaṃ
agāravā appatissā asabhāgavuttikā vihariṃsu 2- . athakho bhikkhave
tesaṃ sahāyānaṃ etadahosi aho nūna mayaṃ jāneyyāma yaṃ
amhākaṃ jātiyā mahantataraṃ taṃ mayaṃ sakkareyyāma garukareyyāma 3-
māneyyāma pūjeyyāma tassa ca mayaṃ ovāde tiṭṭheyyāmāti .
Athakho bhikkhave tittiro ca makkaṭo ca hatthināgaṃ pucchiṃsu tvaṃ
samma kiṃ porāṇaṃ sarasīti . yadāhaṃ sammā potako 4- homi imaṃ
nigrodhaṃ antarā satthīnaṃ karitvā atikkamāmi aggaṅkurakaṃ me
udaraṃ chupati imāhaṃ sammā porāṇaṃ sarāmīti . athakho bhikkhave
tittiro ca hatthināgo ca makkaṭaṃ pucchiṃsu tvaṃ samma kiṃ porāṇaṃ
sarasīti . yadāhaṃ sammā chāpo homi chamāyaṃ nisīditvā imassa
nigrodhassa aggaṅkurakaṃ khādāmi imāhaṃ sammā porāṇaṃ sarāmīti .
@Footnote: 1 Ma. Yu. himavantapadese. 2 Ma. Yu. viharanti. 3 Ma. garuṃ kareyyāma.
@4 Yu. chāpo.
Athakho bhikkhave makkaṭo ca hatthināgo ca tittiraṃ pucchiṃsu tvaṃ
samma kiṃ porāṇaṃ sarasīti . amukasmiṃ sammā okāse mahānigrodho
ahosi tato ahaṃ phalaṃ 1- bhakkhitvā imasmiṃ okāse vaccaṃ
akāsiṃ tassāyaṃ nigrodho jāto tadāhaṃ 2- sammā jātiyā
mahantataroti . athakho bhikkhave makkaṭo ca hatthināgo ca tittiraṃ
etadavocuṃ tvaṃ samma amhākaṃ jātiyā mahantataro taṃ mayaṃ
sakkarissāma garukarissāma mānessāma pūjessāma tuyhañca mayaṃ
ovāde tiṭṭheyyāmāti 3- . athakho bhikkhave tittiro makkaṭañca
hatthināgañca pañcasu sīlesu samādapesi attanā ca pañcasu sīlesu
samādāya vattati . te aññamaññaṃ sagāravā sappatissā sabhāgavuttikā
viharitvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
upapajjiṃsu. Etaṃ kho bhikkhave tittiriyaṃ nāma brahmacariyaṃ ahosīti.
[263] Ye vuḍḍhamapacāyanti narā dhammassa kovidā
diṭṭhe dhamme ca pāsaṃsā 4- samparāyo 5- ca suggatīti.
Te hi nāma bhikkhave tiracchānagatā pāṇā aññamaññaṃ sagāravā
sappatissā sabhāgavuttikā viharissanti idha khvetaṃ 6- bhikkhave
sobhetha yaṃ tumhe evaṃsvākkhāte dhammavinaye pabbajitā samānā
aññamaññaṃ sagāravā sappatissā sabhāgavuttikā 7- vihareyyātha netaṃ
@Footnote: 1 Yu. ekaṃ phalaṃ. 2 Yu. tadāpahaṃ. 3 Yu. tiṭṭhissāmāti. Ma. patiṭṭhiyāmāti.
@4 Yu. diṭṭhe va dhamme pāsaṃsā. 5 Ma. Yu. samparāye. 6 Ma. Yu. khotaṃ.
@7 Ma. agāravā apatissā asabhāgavuttikā.
Bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ
kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave yathāvuḍḍhaṃ
abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ aggāsanaṃ aggodakaṃ
aggapiṇḍaṃ na ca bhikkhave saṅghikaṃ yathāvuḍḍhaṃ paṭibāhitabbaṃ yo
paṭibāheyya āpatti dukkaṭassāti.
[264] Dasayime bhikkhave avandiyā pure upasampannena pacchā
upasampanno avandiyo anupasampanno avandiyo nānāsaṃvāsako
vuḍḍhataro adhammavādī avandiyo mātugāmo avandiyo paṇḍako
avandiyo pārivāsiko 1- avandiyo mūlāyapaṭikassanāraho avandiyo
mānattāraho avandiyo mānattacāriko avandiyo abbhānāraho
avandiyo ime kho bhikkhave dasa avandiyā . tayome bhikkhave
vandiyā pacchā upasampannena pure upasampanno vandiyo
nānāsaṃvāsako vuḍḍhataro dhammavādī vandiyo sadevake loke
bhikkhave 2- samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya
sadevamanussāya tathāgato arahaṃ sammāsambuddho vandiyo ime kho
bhikkhave tayo vandiyāti.
[265] Tena kho pana samayena manussā saṅghaṃ uddissa maṇḍape
paṭiyādenti santhare paṭiyādenti okāse paṭiyādenti . Chabbaggiyānaṃ
bhikkhūnaṃ antevāsikā bhikkhū saṅghikaññeva bhagavatā yathāvuḍḍhaṃ
@Footnote: 1 Yu. parivāsiko. 2 Yu. sadevake bhikkhave loke.
Anuññātaṃ no uddissakatanti buddhappamukhassa saṅghassa purato
purato gantvā maṇḍape 1- pariggaṇhanti santhare 2- pariggaṇhanti
okāse 3- pariggaṇhanti idaṃ amhākaṃ upajjhāyānaṃ bhavissati idaṃ
amhākaṃ ācariyānaṃ bhavissati idaṃ amhākaṃ bhavissatīti . athakho
āyasmā sārīputto buddhappamukhassa saṅghassa piṭṭhito piṭṭhito
gantvā maṇḍapesu pariggahitesu santharesu pariggahitesu okāsesu
pariggahitesu okāsaṃ alabhamāno aññatarasmiṃ rukkhamūle nisīdi .
Athakho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ukkāsi . āyasmāpi
sārīputto ukkāsi . ko etthāti . ahaṃ bhagavā sārīputtoti .
Kissa tvaṃ sārīputta idha nisinnoti . athakho āyasmā sārīputto
bhagavato etamatthaṃ ārocesi.
[266] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave
chabbaggiyānaṃ bhikkhūnaṃ antevāsikā bhikkhū saṅghikaññeva bhagavatā
yathāvuḍḍhaṃ anuññātaṃ no uddissakatanti buddhappamukhassa saṅghassa
purato purato gantvā maṇḍape pariggaṇhanti santhare pariggaṇhanti
okāse pariggaṇhanti idaṃ amhākaṃ upajjhāyānaṃ bhavissati
idaṃ amhākaṃ ācariyānaṃ bhavissati idaṃ amhākaṃ bhavissatīti .
Saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū
āmantesi na bhikkhave uddissakatampi yathāvuḍḍhaṃ paṭibāhitabbaṃ
@Footnote: 1 Ma. maṇḍapepi. 2 Ma. santharepi. 3 Ma. okāsepi.
Yo paṭibāheyya āpatti dukkaṭassāti.
[267] Tena kho pana samayena manussā bhattagge antaraghare
uccāsayanamahāsayanāni paññāpenti 1- seyyathīdaṃ āsandiṃ pallaṅkaṃ
goṇakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikaṭikaṃ uddhalomiṃ ekantalomiṃ
kaṭissaṃ 2- koseyyaṃ kambalaṃ 3- kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ
ajinappaveṇiṃ kadalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakupadhānaṃ .
Bhikkhū kukkuccāyantā nābhinisīdanti . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave ṭhapetvā tīṇi āsandiṃ pallaṅkaṃ
tūlikaṃ avasesaṃ 4- gihivikaṭaṃ abhinisīdituṃ na tveva abhinipajjitunti.
[268] Tena kho pana samayena manussā bhattagge antaraghare
tūlonaddhaṃ mañcampi piṭhampi paññāpenti 1- . bhikkhū kukkuccāyantā
na abhinisīdanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi
bhikkhave gihivikaṭaṃ abhinisīdituṃ na tveva abhinipajjitunti.
[269] Athakho bhagavā anupubbena cārikañcaramāno yena
sāvatthī tadavasari . tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . athakho anāthapiṇḍiko gahapati yena
bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho anāthapiṇḍiko gahapati
@Footnote: 1 Ma. paññapenti. 2 Yu. kaṭṭhissaṃ. 3 Ma. Yu. ayaṃ pāṭho na dissati.
@4 Ma. Yu. ayaṃ pāṭho na dissati.
Bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya
bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena .
Athakho anāthapiṇḍiko gahapati bhagavato adhivāsanaṃ viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
[270] Athakho anāthapiṇḍiko gahapati tassā rattiyā accayena
paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi
kālo bhante niṭṭhitaṃ bhattanti . athakho bhagavā pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa
nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi
saddhiṃ bhikkhusaṅghena . athakho anāthapiṇḍiko gahapati buddhappamukhaṃ
bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā
sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ
nisīdi . ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ
etadavoca kathāhaṃ bhante jetavane paṭipajjāmīti . tenahi
tvaṃ gahapati jetavanaṃ āgatānāgatassa cātuddisassa saṅghassa
patiṭṭhāpehīti . evaṃ bhanteti kho anāthapiṇḍiko gahapati
bhagavato paṭissutvā jetavanaṃ āgatānāgatassa cātuddisassa saṅghassa
patiṭṭhāpesi . athakho bhagavā anāthapiṇḍikaṃ gahapatiṃ imāhi
gāthāhi anumodi
[271] Sītaṃ uṇhaṃ paṭihanti tato vāḷamigāni ca
Siriṃsape ca makase sisire cāpi vuṭṭhiyo
tato vātātapo ghoro sañjāto paṭihaññati.
Leṇatthañca sukhatthañca jhāyituñca vipassituṃ
vihāradānaṃ saṅghassa aggaṃ buddhehi vaṇṇitaṃ.
Tasmā hi paṇḍito poso sampassaṃ atthamattano
vihāre kāraye ramme vāsayettha bahussute
tesaṃ annañca pānañca vatthasenāsanāni ca
dadeyya ujubhūtesu vippasannena cetasā.
Te tassa dhammaṃ desenti sabbadukkhā panūdanaṃ
yaṃ so dhammaṃ idhaññāya parinibbāti anāsavoti.
Athakho bhagavā anāthapiṇḍikaṃ gahapatiṃ imāhi gāthāhi anumoditvā
uṭṭhāyāsanā pakkāmi.
[272] Tena kho pana samayena aññatarassa ājīvakasāvakassa
mahāmattassa saṅghabhattaṃ hoti . āyasmā upanando sakyaputto
pacchā āgantvā vippakatabhojane 1- anantarikaṃ bhikkhuṃ vuṭṭhāpesi .
Bhattaggaṃ kolāhalaṃ ahosi . athakho so mahāmatto ujjhāyati
khīyati vipāceti kathaṃ hi nāma samaṇā sakyaputtiyā pacchā
āgantvā vippakatabhojane anantarikaṃ bhikkhuṃ 2- vuṭṭhāpessanti
bhattaggaṃ kolāhalaṃ ahosi nanu nāma labbhā aññatrāpi nisinnena
@Footnote: 1 Ma. vippakatabhojanaṃ. 2 Yu. vippatabhojane bhikkhū.
Yāvadatthaṃ bhuñjitunti . assosuṃ kho bhikkhū tassa mahāmattassa
ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā
.pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā
upanando sakyaputto pacchā āgantvā vippakatabhojane 1- anantarikaṃ
bhikkhuṃ vuṭṭhāpessati bhattaggaṃ kolāhalaṃ ahosīti . athakho te
bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira tvaṃ upananda
pacchā āgantvā vippakatabhojane anantarikaṃ bhikkhuṃ vuṭṭhāpesi
bhattaggaṃ kolāhalaṃ ahosīti. Saccaṃ bhagavāti.
{272.1} Vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa
pacchā āgantvā vippakatabhojane anantarikaṃ bhikkhuṃ vuṭṭhāpessasi
bhattaggaṃ kolāhalaṃ ahosi netaṃ moghapurisa appasannānaṃ vā pasādāya
.pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave
vippakatabhojane 1- anantariko 2- bhikkhu vuṭṭhāpetabbo yo
vuṭṭhāpeyya āpatti dukkaṭassa sace vuṭṭhāpeti pavārito ca hoti
gaccha udakaṃ āharāti vattabbo evañce taṃ labhetha iccetaṃ kusalaṃ no
ce labhetha sādhukaṃ sitthāni gilitvā vuḍḍhatarassa bhikkhuno 3- āsanaṃ
dātabbaṃ na tvevāhaṃ bhikkhave kenaci pariyāyena vuḍḍhatarassa
bhikkhuno āsanaṃ paṭibāhitabbanti vadāmi yo paṭibāheyya
āpatti dukkaṭassāti.
@Footnote: 1 Ma. vippakatabhojano. 2 Ma. Yu. ayaṃ pāṭho na dissati. 3 Yu. ayaṃ pāṭho na dissati.
[273] Tena kho pana samayena chabbaggiyā bhikkhū gilāne bhikkhū
vuṭṭhāpenti . gilānā evaṃ vadenti na mayaṃ āvuso sakkoma vuṭṭhātuṃ
gilānamhāti . mayaṃ āyasmante vuṭṭhāpessāmāti pariggahetvā
vuṭṭhāpetvā ṭhitake muñcanti . gilānā mucchitā papatanti
.pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave gilāno
vuṭṭhāpetabbo yo vuṭṭhāpeyya āpatti dukkaṭassāti.
[274] Tena kho pana samayena chabbaggiyā bhikkhū gilānā
mayamhā avuṭṭhāpanīyāti varaseyyāyo palibuddhanti 1- .pe. bhagavato
etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave gilānassa paṭirūpaṃ
seyyaṃ dātunti.
[275] Tena kho pana samayena chabbaggiyā bhikkhū lesakappena
senāsanaṃ paṭibāhanti .pe. bhagavato etamatthaṃ ārocesuṃ .pe.
Na bhikkhave lesakappena senāsanaṃ paṭibāhitabbaṃ yo paṭibāheyya
āpatti dukkaṭassāti.
[276] Tena kho pana samayena sattarasavaggiyā bhikkhū aññataraṃ
paccantimaṃ mahāvihāraṃ paṭisaṅkharonti idha mayaṃ vassaṃ vasissāmāti .
Addasaṃsu kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraṃ
paṭisaṅkharonte disvāna evamāhaṃsu ime āvuso sattarasavaggiyā
bhikkhū vihāraṃ paṭisaṅkharonti handa ne vuṭṭhāpessāmāti 2-
@Footnote: 1 Ma. paribuddhenti. 2 Yu. vuṭṭhāpemāti.
Ekacce evamāhaṃsu āgamethāvuso yāva paṭisaṅkharonti paṭisaṅkhate
vuṭṭhāpessāmāti . athakho chabbaggiyā bhikkhū sattarasavaggiye
bhikkhū etadavocuṃ uṭṭhethāvuso amhākaṃ vihāro pāpuṇātīti . nanu
āvuso paṭikacceva 1- ācikkhitabbaṃ mayañca aññaṃ paṭisaṅkhareyyāmāti.
Nanu āvuso saṅghiko vihāroti . āmāvuso saṅghiko vihāroti .
Uṭṭhethāvuso amhākaṃ vihāro pāpuṇātīti . mahallako āvuso
vihāro tumhepi vasatha mayaṃpi vasissāmāti . uṭṭhethāvuso amhākaṃ
vihāro pāpuṇātīti kupitā anattamanā gīvāyaṃ gahetvā nikkaḍḍhanti .
Te tehi 2- nikkaḍḍhiyamānā rodanti.
{276.1} Bhikkhū evamāhaṃsu kissa tumhe āvuso rodathāti .
Ime āvuso chabbaggiyā bhikkhū kupitā anattamanā amhe saṅghikā
vihārā nikkaḍḍhantīti . ye te bhikkhū appicchā .pe. Te ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū kupitā anattamanā
bhikkhū saṅghikā vihārā nikkaḍḍhissantīti . athakho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ .pe. saccaṃ kira bhikkhave chabbaggiyā bhikkhū kupitā
anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhantīti . saccaṃ bhagavāti
.pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave
@Footnote: 1 Yu. paṭigacceva. 2 Ma. Yu. tehisaddo na paññāyati.
Kupitena anattamanena bhikkhū saṅghikā vihārā nikkaḍḍhitabbā 1- yo
nikkaḍḍheyya yathādhammo kāretabbo anujānāmi bhikkhave
senāsanaṃ gāhetunti.
[277] Athakho bhikkhūnaṃ etadahosi kena nu kho senāsanaṃ
gāhetabbanti . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi
bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ senāsanagāhāpakaṃ sammannituṃ
yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ
gaccheyya na bhayāgatiṃ gaccheyya gāhitāgāhitañca 2- jāneyya.
[278] Evañca pana bhikkhave sammannitabbo . paṭhamaṃ bhikkhu
yācitabbo . yācitvā byattena bhikkhunā paṭibalena saṅgho
ñāpetabbo suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ
saṅgho itthannāmaṃ bhikkhuṃ senāsanagāhāpakaṃ sammanneyya . esā
ñatti . suṇātu me bhante saṅgho saṅgho itthannāmaṃ bhikkhuṃ
senāsanagāhāpakaṃ sammannati . yassāyasmato khamati itthannāmassa
bhikkhuno senāsanagāhāpakassa sammati so tuṇhassa yassa
nakkhamati so bhāseyya . sammato saṅghena itthannāmo bhikkhu
senāsanagāhāpako khamati saṅghassa tasmā tuṇhī . evametaṃ
@Footnote: 1 Ma. Yu. na bhikkhave kupitena anattamanena bhikkhu saṅghikā vihārā nikkaḍḍhitabbo.
@2 Yu. Ma. gahitāgahitañca.
Dhārayāmīti.
[279] Athakho senāsanagāhāpakānaṃ bhikkhūnaṃ etadahosi kathaṃ
nu kho senāsanaṃ gāhāpetabbanti 1- . bhagavato etamatthaṃ
ārocesuṃ . anujānāmi bhikkhave paṭhamaṃ bhikkhū gaṇetuṃ bhikkhū gaṇetvā
seyyā gaṇetuṃ seyyā gaṇetvā seyyaggena gāhetunti .
Seyyaggena gāhentā seyyā ussādiyiṃsu 2- .pe. anujānāmi
bhikkhave vihāraggena gāhetunti . vihāraggena gāhentā vihārā
ussādiyiṃsu .pe. anujānāmi bhikkhave pariveṇaggena gāhetunti .
Pariveṇaggena gāhentā pariveṇā ussādiyiṃsu . anujānāmi
bhikkhave anubhāgampi dātuṃ gahite anubhāge añño bhikkhu āgacchati
na akāmā dātabboti.
[280] Tena kho pana samayena bhikkhū nissīme ṭhitassa senāsanaṃ
gāhenti . bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave
nissīme ṭhitassa senāsanaṃ gāhetabbaṃ yo gāheyya āpatti
dukkaṭassāti.
[281] Tena kho pana samayena bhikkhū senāsanaṃ gahetvā
sabbakālaṃ paṭibāhanti . bhagavato etamatthaṃ ārocesuṃ .pe.
Na bhikkhave senāsanaṃ gahetvā 3- sabbakālaṃ paṭibāhitabbaṃ yo
paṭibāheyya āpatti dukkaṭassa anujānāmi bhikkhave vassānaṃ
@Footnote: 1 Ma. Yu. gāhetabbanti. 2 Ma. ussārayiṃsu. 3 Ma. gāhetvā.
Temāsaṃ paṭibāhituṃ utukālaṃ 1- na paṭibāhitunti.
[282] Athakho bhikkhūnaṃ etadahosi katī nu kho senāsanagāhāti.
Bhagavato etamatthaṃ ārocesuṃ . tayome bhikkhave senāsanagāhā
purimako pacchimako antarāmuttako aparajjugatāya āsāḷhiyā
purimako gāhetabbo māsagatāya āsāḷhiyā pacchimako gāhetabbo
aparajjugatāya pavāraṇāya āyatiṃ vassāvāsatthāya antarāmuttako
gāhetabbo ime kho bhikkhave tayo senāsanagāhāti.
Dutiyabhāṇavāraṃ.
[283] Tena kho pana samayena āyasmā upanando sakyaputto
sāvatthiyaṃ senāsanaṃ gahetvā aññataraṃ gāmakāvāsaṃ agamāsi tatrapi 2-
senāsanaṃ agahesi . athakho tesaṃ bhikkhūnaṃ etadahosi ayaṃ kho
āvuso āyasmā upanando sakyaputto bhaṇḍanakārako kalahakārako
vivādakārako bhassakārako saṅghe adhikaraṇakārako sacāyaṃ idha
vassaṃ vasissati sabbe va mayaṃ na phāsu vasissāma handa naṃ
pucchāmāti . athakho te bhikkhū āyasmantaṃ upanandaṃ sakyaputtaṃ
etadavocuṃ nanu tayā āvuso upananda sāvatthiyaṃ senāsanaṃ
gahitanti . evamāvusoti . kiṃ pana tvaṃ āvuso upananda eko
dve paṭibāhasīti . idhadānāhaṃ āvuso muñcāmi tattha
te gaṇhāmīti . ye te bhikkhū appicchā santuṭṭhā .pe. te
@Footnote: 1 Ma. pana. 2 Ma. Yu. tatthapi.
Ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando
sakyaputto eko dve paṭibāhessatīti . bhagavato etamatthaṃ
ārocesuṃ .pe. saccaṃ kira tvaṃ upananda eko dve paṭibāhasīti.
Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa
eko dve paṭibāhessasi tattha tayā moghapurisa gahitaṃ idha mukkaṃ 1-
idha gahitaṃ 2- tatra mukkaṃ 1- evaṃ kho tvaṃ moghapurisa ubhayattha
paribāhiro 3- netaṃ moghapurisa appasannānaṃ vā pasādāya .pe.
Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave ekena
dve paṭibāhitabbā yo paṭibāheyya āpatti dukkaṭassāti.
[284] Tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena
vinayakathaṃ katheti vinayassa vaṇṇaṃ bhāsati vinayapariyattiyā vaṇṇaṃ
bhāsati ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati .
Bhikkhūnaṃ etadahosi 4- bhagavā kho bhikkhūnaṃ anekapariyāyena vinayakathaṃ
katheti vinayassa vaṇṇaṃ bhāsati vinayapariyattiyā vaṇṇaṃ bhāsati
ādissa ādissa āyasmato upālissa vaṇṇaṃ bhāsati handa
mayaṃ āvuso āyasmato upālissa santike vinayaṃ pariyāpuṇāmāti .
Te ca 5- bahū bhikkhū therā ca navā ca majjhimā ca āyasmato
@Footnote: 1 Ma. muttaṃ. 2 Ma. idha tayā gahitaṃ. Yu. idha gahitaṃ kho. 3 Yu. paṭibāhiro.
@4 Ma. Yu. bhikkhūnaṃ etadahosīti ime pāṭhā natthi. tattha bhikkhū bhagavā kho
@bhikkhūnaṃ anekapariyāyena vinayakathaṃ kathetītiādivacanaṃyeva āgataṃ. 5 Yu. tedha.
Upālissa santike vinayaṃ pariyāpuṇanti . āyasmā upāli ṭhitako
va 1- uddisati therānaṃ bhikkhūnaṃ gāravena. Therāpi bhikkhū ṭhitakā va 1-
uddisāpenti dhammagāravena . tatra 2- therā ceva bhikkhū kilamanti
āyasmā ca upāli 3- . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi
bhikkhave navakena bhikkhunā uddisantena samake vā āsane nisīdituṃ
uccatarake 4- vā dhammagāravena therena bhikkhunā uddisāpentena
samake vā āsane nisīdituṃ nīcatarake 5- vā dhammagāravenāti.
[285] Tena kho pana samayena bahū bhikkhū āyasmato upālissa
santike ṭhitakā va uddesaṃ paṭimānentā kilamanti . bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave samānāsanikehi saha
nisīditunti.
[286] Athakho bhikkhūnaṃ etadahosi kittāvatā nu kho samānāsaniko
hotīti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
tivassantarena saha nisīditunti.
[287] Tena kho pana samayena sambahulā bhikkhū 6- samānāsanikā
ekamañce 7- nisīditvā mañcaṃ bhindiṃsu . ekapīṭhe 8- nisīditvā pīṭhaṃ
bhindiṃsu . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave
@Footnote: 1 Yu. vasaddo na dissati. 2 Ma. Yu. tattha. 3 Ma. kilamati. 4 Ma. Yu. uttare.
@5 Ma. Yu. nīcatare. 6 Yu. bhikkhūti na dissati. 7 Ma. Yu. mañce. 8 Ma. Yu. pīṭhe.
Tivaggassa mañcaṃ tivaggassa pīṭhanti . tivaggopi mañce nisīditvā
mañcaṃ bhindi . pīṭhe nisīditvā piṭhaṃ bhindi . te bhikkhū bhagavato
etamatthaṃ ārocesuṃ . anujānāmi bhikkhave duvaggassa mañcaṃ
duvaggassa pīṭhanti.
[288] Tena kho pana samayena bhikkhū asamānāsanikehi saha
dīghāsane nisīdituṃ kukkuccāyanti . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave ṭhapetvā paṇḍakaṃ mātugāmaṃ ubhatobyañjanaṃ
asamānāsanikehi saha dīghāsane nisīditunti.
[289] Athakho bhikkhūnaṃ etadahosi kittakaṃ pacchimaṃ 1- nu kho
dīghāsanaṃ hotīti .pe. anujānāmi bhikkhave yaṃ tiṇṇannaṃ 2-
pahoti ettakaṃ pacchimaṃ 3- dīghāsananti.
[290] Tena kho pana samayena visākhā migāramātā saṅghassa
atthāya sālindaṃ pāsādaṃ kārāpetukāmā hoti hatthinakhakaṃ .
Athakho bhikkhūnaṃ etadahosi kinnu kho bhagavatā pāsādaparibhogo
anuññāto kiṃ ananuññātoti . bhagavato etamatthaṃ ārocesuṃ .
Anujānāmi bhikkhave sabbaṃ pāsādaparibhoganti.
[291] Tena kho pana samayena rañño pasenadissa kosalassa
ayyikā 4- kālakatā hoti . tassā kālakiriyāya saṅghassa bahuṃ
akappiyabhaṇḍaṃ uppannaṃ hoti seyyathīdaṃ āsandi pallaṅko
@Footnote: 1 Yu. kittakapacchimaṃ. 2 Ma. Yu. tiṇṇaṃ. 3 Yu. ettakapacchimaṃ. 4 Yu. ayyakā.
Goṇako cittakā paṭikā paṭalikā tūlikā vikaṭikā uddhalomī
ekantalomī kaṭissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ
ajinappaveṇi kadalimigapavarapaccattharaṇaṃ sauttaracchadaṃ ubhatolohitakupadhānaṃ .
Bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave āsandiyā
pāde chinditvā paribhuñjituṃ pallaṅkassa vāḷe bhinditvā
paribhuñjituṃ tūlikaṃ vijaṭetvā bimbohanaṃ kātuṃ avasesaṃ bhummattharaṇaṃ
kātunti.
[292] Tena kho pana samayena sāvatthiyā avidūre aññatarasmiṃ
gāmakāvāse āvāsikā bhikkhū upaddutā honti āgantukagamikānaṃ
bhikkhūnaṃ senāsanaṃ paññāpentā . athakho tesaṃ bhikkhūnaṃ etadahosi
etarahi kho mayaṃ āvuso upaddutā āgantukagamikānaṃ bhikkhūnaṃ
senāsanaṃ paññāpentā handa mayaṃ āvuso sabbaṃ saṅghikaṃ senāsanaṃ
ekassa dema tassa santakaṃ paribhuñjissāmāti . te sabbaṃ 1-
saṅghikaṃ senāsanaṃ ekassa adaṃsu . āgantukā 2- te āvāsike 3-
bhikkhū etadavocuṃ amhākaṃ āvuso senāsanaṃ paññāpethāti .
Natthāvuso saṅghikaṃ senāsanaṃ sabbaṃ amhehi ekassa dinnanti . kiṃ
pana tumhe āvuso saṅghikaṃ senāsanaṃ vissajjethāti . Evamāvusoti.
Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti
kathaṃ hi nāma bhikkhū saṅghikaṃ senāsanaṃ vissajjessantīti . bhagavato
@Footnote: 1 Yu. sabbaṃpi. 2 Ma. Yu. āgantukā bhikkhū. 3 Ma. Yu. ayaṃ pāṭho na dissati.
Etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave bhikkhū saṅghikaṃ senāsanaṃ
vissajjentīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma
te bhikkhave moghapurisā saṅghikaṃ senāsanaṃ vissajjessanti netaṃ
bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ
katvā bhikkhū āmantesi pañcimāni bhikkhave avissajjiyāni na
vissajjetabbāni saṅghena vā gaṇena vā puggalena vā vissajjitānipi
avissajjitāni honti yo vissajjeyya āpatti thullaccayassa.
{292.1} Katamāni pañca . ārāmo ārāmavatthu idaṃ paṭhamaṃ
avissajjiyaṃ na vissajjetabbaṃ saṅghena vā gaṇena vā puggalena
vā vissajjitampi avissajjitaṃ hoti yo vissajjeyya āpatti
thullaccayassa vihāro vihāravatthu idaṃ dutiyaṃ avissajjiyaṃ na
vissajjetabbaṃ saṅghena vā gaṇena vā puggalena vā vissajjitampi
avissajjitaṃ hoti yo vissajjeyya āpatti thullaccayassa mañco
pīṭhaṃ bhisī 1- bimbohanaṃ idaṃ tatiyaṃ avissajjiyaṃ na vissajjetabbaṃ
saṅghena vā gaṇena vā puggalena vā vissajjitampi avissajjitaṃ
hoti yo vissajjeyya āpatti thullaccayassa lohakumbhī
lohabhāṇakaṃ lohavārako lohakaṭāhaṃ vāsī pharasu kuṭhārī kuddālo
nikhādanaṃ idaṃ catutthaṃ avissajjiyaṃ na vissajjetabbaṃ saṅghena vā
gaṇena vā puggalena vā vissajjitampi avissajjitaṃ hoti
yo vissajjeyya āpatti thullaccayassa vallī veḷu muñjaṃ
@Footnote: 1 Ma. bhisi.
Pabbajaṃ 1- tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍaṃ idaṃ pañcamaṃ
avissajjiyaṃ na vissajjetabbaṃ saṅghena vā gaṇena vā puggalena vā
vissajjitampi avissajjitaṃ hoti yo vissajjeyya āpatti thullaccayassa
imāni kho bhikkhave pañca avissajjiyāni na vissajjetabbāni
saṅghena vā gaṇena vā puggalena vā vissajjitānipi
avissajjitāni honti yo vissajjeyya āpatti thullaccayassāti.
[293] Athakho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena
kiṭāgiri tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ pañcamattehi
bhikkhusatehi sārīputtamoggallānehi ca . assosuṃ kho assaji-
punabbasukā bhikkhū bhagavā kira kiṭāgiriṃ āgacchati mahatā bhikkhusaṅghena
saddhiṃ pañcamattehi bhikkhusatehi sārīputtamoggallānehi ca handa
mayaṃ āvuso sabbaṃ saṅghikaṃ senāsanaṃ bhājema pāpicchā sārīputta-
moggallānā pāpikānaṃ icchānaṃ vasaṃ gatā na mayaṃ tesaṃ senāsanaṃ
paññāpessāmāti. Te sabbaṃ saṅghikaṃ senāsanaṃ bhājesuṃ.
{293.1} Athakho bhagavā anupubbena cārikañcaramāno yena
kiṭāgiri tadavasari . athakho bhagavā sambahule bhikkhū āmantesi
gacchatha tumhe bhikkhave assajipunabbasuke bhikkhū upasaṅkamitvā
evaṃ vadetha bhagavā āvuso āgacchati mahatā bhikkhusaṅghena
saddhiṃ pañcamattehi bhikkhusatehi sārīputtamoggallānehi
@Footnote: 1 Yu. muñjapabbajaṃ.
Ca bhagavato ca āvuso senāsanaṃ paññāpetha bhikkhusaṅghassa ca
sārīputtamoggallānānañcāti . evambhanteti kho te bhikkhū
bhagavato paṭissutvā yena assajipunabbasukā bhikkhū tenupasaṅkamiṃsu
upasaṅkamitvā assajipunabbasuke bhikkhū etadavocuṃ bhagavā āvuso
āgacchati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi
sārīputtamoggallānehi ca bhagavato ca āvuso senāsanaṃ paññāpetha
bhikkhusaṅghassa ca sārīputtamoggallānānañcāti . natthāvuso
saṅghikaṃ senāsanaṃ sabbaṃ amhehi bhājitaṃ svāgataṃ āvuso bhagavato
yasmiṃ vihāre bhagavā icchissati tasmiṃ vihāre vasissati pāpicchā
sārīputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatā na mayaṃ tesaṃ
senāsanaṃ paññāpessāmāti . kimpana tumhe āvuso saṅghikaṃ
senāsanaṃ bhājitthāti . evamāvusoti . ye te bhikkhū appicchā .pe.
Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma assajipunabbasukā
bhikkhū saṅghikaṃ senāsanaṃ bhājessantīti.
{293.2} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe.
Saccaṃ kira bhikkhave assajipunabbasukā bhikkhū saṅghikaṃ senāsanaṃ bhājentīti.
Saccaṃ bhagavāti . kathaṃ hi nāma te bhikkhave moghapurisā saṅghikaṃ
senāsanaṃ bhājessanti netaṃ bhikkhave appasannānaṃ vā pasādāya
.pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi pañcimāni
bhikkhave avebhaṅgiyāni na vibhajitabbāni saṅghena vā gaṇena vā
Puggalena vā vibhattānipi avibhattāni honti yo vibhajeyya
āpatti thullaccayassa . katamāni pañca . ārāmo ārāmavatthu
idaṃ paṭhamaṃ avebhaṅgiyaṃ na vibhajitabbaṃ saṅghena vā gaṇena vā
puggalena vā vibhattampi avibhattaṃ hoti yo vibhajeyya āpatti
thullaccayassa vihāro vihāravatthu idaṃ dutiyaṃ avebhaṅgiyaṃ na
vibhajitabbaṃ saṅghena vā gaṇena vā puggalena vā vibhattampi
avibhattaṃ hoti yo vibhajeyya āpatti thullaccayassa mañco
pīṭhaṃ bhisī bimbohanaṃ idaṃ tatiyaṃ avebhaṅgiyaṃ na vibhajitabbaṃ saṅghena
vā gaṇena vā puggalena vā vibhattampi avibhattaṃ hoti yo
vibhajeyya āpatti thullaccayassa lohakumbhī lohabhāṇakaṃ lohavārako
lohakaṭāhaṃ vāsī pharasu kuṭhārī kuddālo nikhādanaṃ idaṃ catutthaṃ
avebhaṅgiyaṃ na vibhajitabbaṃ saṅghena vā gaṇena vā puggalena
vā vibhattampi avibhattaṃ hoti yo vibhajeyya āpatti thullaccayassa
vallī veḷu muñjaṃ pabbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍaṃ
idaṃ pañcamaṃ avebhaṅgiyaṃ na vibhajitabbaṃ saṅghena vā gaṇena vā
puggalena vā vibhattampi avibhattaṃ hoti yo vibhajeyya āpatti
thullaccayassa imāni kho bhikkhave pañca avebhaṅgiyāni na vibhajitabbāni
saṅghena vā gaṇena vā puggalena vā vibhattānipi avibhattāni
honti yo vibhajeyya āpatti thullaccayassāti.
[294] Athakho bhagavā kiṭāgirismiṃ yathābhirantaṃ viharitvā yena
āḷavī tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena
āḷavī tadavasari. Tatra sudaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye.
[295] Tena kho pana samayena āḷavikā 1- bhikkhū evarūpāni
navakammāni denti piṇḍanikkhepanamattenapi navakammaṃ denti
kuḍḍalepanamattenapi navakammaṃ denti dvāraṭṭhapanamattenapi
navakammaṃ denti aggaḷavaṭṭikaraṇamattenapi navakammaṃ denti
ālokasandhikaraṇamattenapi navakammaṃ denti setavaṇṇakaraṇamattenapi
navakammaṃ denti kāḷavaṇṇakaraṇamattenapi navakammaṃ denti
gerukaparikammakaraṇamattenapi navakammaṃ denti chādanamattenapi navakammaṃ
denti bandhanamattenapi navakammaṃ denti bhaṇḍikādhānamattenapi 2-
navakammaṃ denti khaṇḍaphullapaṭisaṅkharaṇamattenapi navakammaṃ denti
paribhaṇḍakaraṇamattenapi navakammaṃ denti vīsativassikampi navakammaṃ
denti tiṃsavassikampi navakammaṃ denti yāvajīvikampi navakammaṃ denti
dhūmakālikampi pariyositaṃ vihāraṃ navakammaṃ denti.
{295.1} Ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti
vipācenti kathaṃ hi nāma āḷavikā bhikkhū evarūpāni navakammaṃ
dassanti piṇḍanikkhepanamattenapi navakammaṃ dassanti kuḍḍalepana-
mattenapi navakammaṃ dassanti dvāraṭṭhapanamattenapi navakammaṃ
@Footnote: 1 Ma. Yu. āḷavakā. 2 Yu. gaṇḍikādhānamattenapi. Ma. bhaṇḍikāṭhapanamattenapi.
Dassanti aggaḷavaṭṭikaraṇamattenapi navakammaṃ dassanti āloka-
sandhikaraṇamattenapi navakammaṃ dassanti setavaṇṇakaraṇamattenapi
navakammaṃ dassanti kāḷavaṇṇakaraṇamattenapi navakammaṃ dassanti
gerukaparikammakaraṇamattenapi navakammaṃ dassanti chādanamattenapi
navakammaṃ dassanti bandhanamattenapi navakammaṃ dassanti bhaṇḍikādhāna-
mattenapi navakammaṃ dassanti khaṇḍaphullapaṭisaṅkharaṇamattenapi
navakammaṃ dassanti paribhaṇḍakaraṇamattenapi navakammaṃ dassanti
vīsativassikampi navakammaṃ dassanti tiṃsavassikampi navakammaṃ dassanti
yāvajīvikampi navakammaṃ dassanti dhūmakālikampi pariyositaṃ vihāraṃ
navakammaṃ dassantīti.
{295.2} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe.
Saccaṃ kira bhikkhave .pe. saccaṃ bhagavāti .pe. vigarahitvā dhammiṃ kathaṃ
katvā bhikkhū āmantesi na bhikkhave piṇḍanikkhepanamattena
navakammaṃ dātabbaṃ na kuḍḍalepanamattena navakammaṃ dātabbaṃ na
dvāraṭṭhapanamattena navakammaṃ dātabbaṃ na aggaḷavaṭṭikaraṇamattena
navakammaṃ dātabbaṃ na ālokasandhikaraṇamattena navakammaṃ dātabbaṃ
na setavaṇṇakaraṇamattena navakammaṃ dātabbaṃ na kāḷavaṇṇakaraṇamattena
navakammaṃ dātabbaṃ na gerukaparikammakaraṇamattena navakammaṃ dātabbaṃ
na chādanamattena navakammaṃ dātabbaṃ na bandhanamattena navakammaṃ
dātabbaṃ na bhaṇḍikādhānamattena navakammaṃ dātabbaṃ na khaṇḍaphulla-
paṭisaṅkharaṇamattena navakammaṃ dātabbaṃ na paribhaṇḍakaraṇamattena
Navakammaṃ dātabbaṃ na vīsativassikaṃ navakammaṃ dātabbaṃ na
tiṃsavassikaṃ navakammaṃ dātabbaṃ na yāvajīvikaṃ navakammaṃ dātabbaṃ
na dhūmakālikaṃ pariyositaṃ vihāraṃ navakammaṃ dātabbaṃ yo dadeyya
āpatti dukkaṭassa anujānāmi bhikkhave akataṃ vā vihāraṃ
vippakataṃ vā navakammaṃ dātuṃ khuddake vihāre kammaṃ oloketvā
chappañcavassikaṃ navakammaṃ dātuṃ aḍḍhayoge kammaṃ oloketvā
sattaṭṭhavassikaṃ navakammaṃ dātuṃ mahallake vihāre pāsāde vā
kammaṃ oloketvā dasadvādasavassikaṃ navakammaṃ dātunti.
[296] Tena kho pana samayena bhikkhū sabbaṃ vihāraṃ 1- navakammaṃ
denti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave sabbe
vihāre navakammaṃ dātabbaṃ 2- yo dadeyya āpatti dukkaṭassāti.
[297] Tena kho pana samayena bhikkhū ekassa dve navakamme 3-
denti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave ekassa
dve dātabbā yo dadeyya āpatti dukkaṭassāti.
[298] Tena kho pana samayena bhikkhū navakammaṃ gahetvā aññaṃ
vāsenti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave navakammaṃ
gahetvā añño vāsetabbo yo vāseyya āpatti dukkaṭassāti.
[299] Tena kho pana samayena bhikkhū navakammaṃ gahetvā
@Footnote: 1 Ma. sabbe vihāre. 2 Yu. na bhikkhave sabbo vihāro navakammaṃ dātabbo.
@3 Ma. Yu. ayaṃ pāṭho na dissati.
Saṅghikaṃ paṭibāhanti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave
navakammaṃ gahetvā saṅghikaṃ paṭibāhitabbaṃ yo paṭibāheyya āpatti
dukkaṭassa anujānāmi bhikkhave ekaṃ varaseyyaṃ gahetunti.
[300] Tena kho pana samayena bhikkhū nissīme ṭhitassa navakammaṃ
denti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave nissīme
ṭhitassa navakammaṃ dātabbaṃ yo dadeyya āpatti dukkaṭassāti.
The Pali Tipitaka in Roman Character Volume 7 page 1-140.
http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=0&items=665
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=0&items=665&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=0&items=665
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=0&items=665
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=0
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com