ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
                   Vinayapiṭake cullavaggassa
                     dutiyo bhāgo
                           ------
                   khuddakavatthukkhandhakaṃ
     [1]   Tena  samayena  buddho  bhagavā  rājagahe  viharati  veḷuvane
kalandakanivāpe  .  tena  kho  pana  samayena  chabbaggiyā bhikkhū nahāyamānā
rukkhe   kāyaṃ   ugghaṃsenti   ūrumpi   bāhumpi  1-  urampi  piṭṭhimpi .
Manussā   passitvā   2-  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
samaṇā   sakyaputtiyā   nahāyamānā   rukkhe  kāyaṃ  ugghaṃsessanti  ūrumpi
bāhumpi   urampi  piṭṭhimpi  seyyathāpi  mallamuṭṭhikā  gāmapūṭavāti  3- .
Assosuṃ    kho    bhikkhū    tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ .pe. Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     {1.1}  Athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   bhikkhū   paṭipucchi   saccaṃ   kira   bhikkhave   chabbaggiyā
bhikkhū   nahāyamānā   rukkhe   kāyaṃ  ugghaṃsenti  ūrumpi  bāhumpi  urampi
piṭṭhimpīti  .  saccaṃ  bhagavāti  4-  .  vigarahi buddho bhagavā ananucchavikaṃ 5-
@Footnote: 1 Yu. bāhampi. 2 Ma. Yu. Rā. ayaṃ pāṭho natthi. 3 Ma. gāmamoddavāti.
@Yu. gāmapoddavāti. 4 Yu. iti na dissati. 5 Yu. ananucchaviyaṃ.
Bhikkhave    tesaṃ    moghapurisānaṃ    ananulomikaṃ    appaṭirūpaṃ   assāmaṇakaṃ
akappiyaṃ   akaraṇīyaṃ  kathaṃ  hi  nāma  te  bhikkhave  moghapurisā  nahāyamānā
rukkhe   kāyaṃ   ugghaṃsessanti   ūrumpi  bāhumpi  urampi  piṭṭhimpi  netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   .pe.  vigarahitvā  dhammiṃ  kathaṃ
katvā  bhikkhū  āmantesi  na  bhikkhave  nahāyamānena  [1]- rukkhe kāyo
ugghaṃsetabbo yo ugghaṃseyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 7 page 1-2. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=1&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=1&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=1&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=1&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=6814              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=6814              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :