ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [144] Tena kho pana samayena aññataro bhikkhu romaṭṭhako ahosi 1-.
So   romaṭṭhitvā   romaṭṭhitvā   2-  ajjhoharati  .  bhikkhū  ujjhāyanti
khīyanti    vipācenti    vikālāyaṃ   3-   bhikkhu   bhojanaṃ   bhuñjatīti  .
Bhagavato   etamatthaṃ   ārocesuṃ   .   eso   bhikkhave   bhikkhu   aciraṃ
@Footnote: 1 Ma. Yu. romandhako hoti. 2 Ma. Yu. romandhitvā romandhitvā. 3 Yu. vikāle yaṃ.

--------------------------------------------------------------------------------------------- page58.

Goyoniyā cuto anujānāmi bhikkhave romaṭṭhakassa romaṭṭhaṃ 1- na ca bhikkhave bahimukhadvāraṃ nīharitvā ajjhoharitabbaṃ yo ajjhohareyya yathādhammo kāretabboti. [145] Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṃ hoti . bhattagge bahū sitthāni parikiriṃsu 2- . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā odane diyyamāne na sakkaccaṃ paṭiggahessanti ekamekaṃ sitthaṃ kammasatena niṭṭhāyatīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave yaṃ diyyamānaṃ patati taṃ sāmaṃ gahetvā paribhuñjituṃ taṃ kissa hetu 3- pariccattaṃ taṃ bhikkhave dāyakehīti. [146] Tena kho pana samayena aññataro bhikkhu dīghehi nakhehi piṇḍāya carati . aññatarā itthī passitvā taṃ bhikkhuṃ etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini netaṃ kappatīti . sace kho tvaṃ bhante na paṭisevissasi idānāhaṃ attano nakhehi gattāni vilikhitvā kuppaṃ karissāmi ayaṃ maṃ bhikkhu vippakarotīti . pajānāhi 4- tvaṃ bhaginīti . athakho sā @Footnote: 1 Ma. Yu. romandha .... 2 Ma. Yu. bahu sitthāni pakiriyiṃsu. 3 Ma. Yu. Rā. idaṃ @pāṭhattayaṃ na dissati. 4 Ma. Yu. Rā. pajānāsi.

--------------------------------------------------------------------------------------------- page59.

Itthī attano nakhehi gattāni vilikhitvā kuppaṃ akāsi ayaṃ maṃ bhikkhu vippakarotīti . manussā upadhāvitvā taṃ bhikkhuṃ aggahesuṃ . Addasaṃsu kho te manussā tassā itthiyā nakhe chavimpi lohitampi disvā imissāyeva itthiyā idaṃ kammaṃ akārako bhikkhūti taṃ bhikkhuṃ muñciṃsu . athakho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . kiṃ pana tvaṃ āvuso dīghe nakhe dhāresīti. Evamāvusoti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhu dīghe nakhe dhāressatīti . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave dīghā nakhā dhāretabbā yo dhāreyya āpatti dukkaṭassāti. [147] Tena kho pana samayena bhikkhū nakhenapi nakhaṃ chindanti. Mukhenapi nakhaṃ chindanti . kuḍḍepi nakhaṃ ghaṃsenti . aṅguliyo dukkhā honti . bhagavato etamatthaṃ ārocesuṃ .pe. anujānāmi bhikkhave nakhacchedananti . salohitaṃ nakhaṃ chindanti . aṅguliyo dukkhā honti .pe. anujānāmi bhikkhave maṃsappamāṇena nakhaṃ chinditunti. [148] Tena kho pana samayena chabbaggiyā bhikkhū vīsatimaṭṭhaṃ 1- kārāpenti . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ @Footnote: 1 Ma. Yu. vīsatimaṭṭaṃ.

--------------------------------------------------------------------------------------------- page60.

.pe. Na bhikkhave vīsatimaṭṭhaṃ kārāpetabbaṃ yo kārāpeyya āpatti dukkaṭassa anujānāmi bhikkhave malamattaṃ apakaḍḍhitunti. [149] Tena kho pana samayena bhikkhūnaṃ kesā dīghā honti. Bhagavato etamatthaṃ ārocesuṃ . ussahanti pana bhikkhave bhikkhū aññamaññaṃ kese oropetunti . ussahanti bhagavāti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā .pe. bhikkhū āmantesi anujānāmi bhikkhave khuraṃ khurasilaṃ khurasipāṭikaṃ namatakaṃ sabbaṃ khurabhaṇḍanti. [150] Tena kho pana samayena chabbaggiyā bhikkhū massuṃ kappāpenti. Massuṃ vaḍḍhāpenti golomikaṃ kārāpenti . caturassakaṃ kārāpenti . Parimukhaṃ kārāpenti . aḍḍharukaṃ 1- kārāpenti . dāṭhikaṃ ṭhapenti. Sambādhe lomaṃ saṃharāpenti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. Bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave massu 2- kappāpetabbaṃ na massu 2- vaḍḍhāpetabbaṃ na golomikaṃ kārāpetabbaṃ na caturassakaṃ kārāpetabbaṃ na parimukhaṃ kārāpetabbaṃ na aḍḍharukaṃ 1- kārāpetabbaṃ na dāṭhikā ṭhapetabbā na sambādhe lomaṃ saṃharāpetabbaṃ yo saṃharāpeyya āpatti dukkaṭassāti. [151] Tena kho pana samayena aññatarassa bhikkhuno sambādhe vaṇo hoti . bhesajjaṃ na santiṭṭhati .pe. bhagavato etamatthaṃ @Footnote: 1 Ma. Yu. aḍḍhadukaṃ. 2 massuṃ.

--------------------------------------------------------------------------------------------- page61.

Ārocesuṃ . anujānāmi bhikkhave ābādhappaccayā sambādhe lomaṃ saṃharāpetunti. [152] Tena kho pana samayena chabbaggiyā bhikkhū kattarikāya kese chedāpenti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave kattarikāya kesā chedāpetabbā yo chedāpeyya āpatti dukkaṭassāti. [153] Tena kho pana samayena aññatarassa bhikkhuno sīse vaṇo hoti . na sakkoti khurena kese oropetuṃ . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave ābādhappaccayā kattarikāya kese chedāpetunti. [154] Tena kho pana samayena bhikkhū dīghāni nāsikālomāni dhārenti . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi pisācillikāti .pe. bhagavato etamatthaṃ ārocesuṃ . Na bhikkhave dīghaṃ nāsikālomaṃ dhāretabbaṃ yo dhāreyya āpatti dukkaṭassāti. [155] Tena kho pana samayena bhikkhū sakkharikāyapi madhusitthakenapi nāsikālomaṃ gāhāpenti . nāsikā dukkhā honti .pe. anujānāmi bhikkhave saṇḍāsanti. [156] Tena kho pana samayena chabbaggiyā bhikkhū palitaṃ

--------------------------------------------------------------------------------------------- page62.

Gāhāpenti . manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave palitaṃ gāhāpetabbaṃ yo gāhāpeyya āpatti dukkaṭassāti. [157] Tena kho pana samayena aññatarassa bhikkhuno kaṇṇagūthakehi kaṇṇā thakitā honti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. Anujānāmi bhikkhave kaṇṇamalaharaṇinti. [158] Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā kaṇṇamalaharaṇiyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi gihī kāmabhoginoti .pe. bhagavato etamatthaṃ ārocesuṃ .pe. na bhikkhave uccāvacā kaṇṇamalaharaṇiyo dhāretabbā yo dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave kaṇṇamalaharaṇiyo 1- aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayanti.


             The Pali Tipitaka in Roman Character Volume 7 page 57-62. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=144&items=15&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=144&items=15&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=144&items=15&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=144&items=15&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=144              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :