ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [204]  Assosuṃ  kho  manussā  bhagavatā kira vihārā anuññātāti.
Te   2-   sakkaccaṃ  vihāre  kārāpenti  .  te  vihārā  akavāṭakā
honti   .   ahivicchikāpi   satapadiyopi   pavisanti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi  bhikkhave  kavāṭanti  .  bhitticchiddaṃ  karitvā
valliyāpi    rajjuyāpi   kavāṭaṃ   bandhanti   .   undūrehipi   upacikāhipi
khajjanti  .  khāyitabandhanāni  3-  kavāṭāni  patanti  .  bhagavato etamatthaṃ
ārocesuṃ     .    anujānāmi    bhikkhave    piṭṭhasaṅghāṭaṃ    udukkhalikaṃ
@Footnote: 1 Ma. Yu. buddhena. 2 Ma. Yu. tesaddo na dissati. 3 Ma. khayitabandhanāni.
Uttarapāsakanti  .  kavāṭā  na  phusiyanti  1-  .pe.  anujānāmi bhikkhave
āviñchanacchiddaṃ   āviñchanarajjunti   .   kavāṭā   na   thakiyanti   .pe.
Anujānāmi bhikkhave aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikanti.
     [205]   Tena   kho   pana  samayena  bhikkhū  na  sakkonti  kavāṭaṃ
apāpurituṃ   .   bhagavato   etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
tālacchiddaṃ    tīṇi   tālāni   lohatālaṃ   kaṭṭhatālaṃ   visāṇatālanti  .
Yepi  2-  te  ugghāṭetvā  pavisanti  .  vihārā  aguttā  honti .
Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave yantakaṃ sūcikanti.
     [206]   Tena   kho   pana  samayena  vihārā  tiṇacchadanā  honti
sītakāle  sītā  uṇhakāle  uṇhā  .  bhagavato  etamatthaṃ  ārocesuṃ.
Anujānāmi bhikkhave ogumbetvā ullittāvalittaṃ kātunti.
     [207]   Tena  kho  pana  samayena  vihārā  avātapānakā  honti
acakkhussā   duggandhā  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
bhikkhave     tīṇi     vātapānāni     vedikāvātapānaṃ     jālavātapānaṃ
salākavātapānanti   .   vātapānantarikāya   kālakāpi   3-   vagguliyopi
pavisanti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  anujānāmi  bhikkhave
vātapānacakkalikanti   .  cakkalikantarikāya  4-  kālakāpi  3-  vagguliyopi
pavisanti .pe. Anujānāmi bhikkhave vātapānakavāṭaṃ vātapānabhisikanti.
     [208]   Tena   kho   pana   samayena   bhikkhū  chamāyaṃ  sayanti .
@Footnote: 1 Yu. phassīyanti. 2 Ma. yehi. 3 Ma. kāḷakāpi. 4 Ma. Yu. cakkalikantarikāyapi.
Gattānipi    cīvarānipi    paṃsukitāni    honti   .   bhagavato   etamatthaṃ
ārocesuṃ   .  anujānāmi  bhikkhave  tiṇasantharikanti  .  tiṇasantharikā  1-
undūrehipi   upacikāhipi   khajjati  .pe.  anujānāmi  bhikkhave  miḍhinti .
Miḍhiyā   gattāni   dukkhāni   2-   honti   .pe.  anujānāmi  bhikkhave
vidalamañcakanti 3-.
     [209]   Tena  kho  pana  samayena  saṅghassa  sosāniko  masārako
mañco    uppanno   hoti   .   bhagavato   etamatthaṃ   ārocesuṃ  .
Anujānāmi   bhikkhave   masārakaṃ   mañcanti   .   masārakaṃ   pīṭhaṃ  uppannaṃ
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
masārakaṃ pīṭhanti.
     [210]  Tena  kho  pana  samayena  saṅghassa sosāniko bundikābaddho
mañco  uppanno  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ . Anujānāmi
bhikkhave   bundikābaddhaṃ  mañcanti  .  bundikābaddhaṃ  pīṭhaṃ  uppannaṃ  hoti .
Bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave  bundikābaddhaṃ
pīṭhanti.
     [211]  Tena  kho  pana samayena saṅghassa sosāniko kuḷirapādako 4-
mañco    uppanno   hoti   .   bhagavato   etamatthaṃ   ārocesuṃ  .
Anujānāmi   bhikkhave   kuḷirapādakaṃ   4-   mañcanti   .  kuḷirapādakaṃ  4-
pīṭhaṃ   uppannaṃ   hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi
@Footnote: 1 Ma. Yu. tiṇasanthārako. 2 Ma. Yu. dukkhā. 3 Ma. Yu. bidalamañcakanti.
@4 Ma. kuḷīra .... Yu. kulīra ...
Bhikkhave kuḷirapādakaṃ pīṭhanti.
     [212]  Tena  kho  pana  samayena saṅghassa sosāniko āhaccapādako
mañco  uppanno  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ . Anujānāmi
bhikkhave  āhaccapādakaṃ  mañcanti  .  āhaccapādakaṃ  pīṭhaṃ  uppannaṃ  hoti.
Bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave  āhaccapādakaṃ
pīṭhanti.
     [213]   Tena  kho  pana  samayena  saṅghassa  āsandiko  uppanno
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
āsandikanti   .   uccako   āsandiko   uppanno   hoti  .  bhagavato
etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave  uccakampi  āsandikanti .
Sattaṅgo   uppanno   hoti   .   bhagavato   etamatthaṃ   ārocesuṃ .
Anujānāmi   bhikkhave   sattaṅganti   .   uccako   sattaṅgo   uppanno
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
uccakampi   sattaṅganti   .   bhaddapīṭhaṃ  uppannaṃ  hoti  .pe.  anujānāmi
bhikkhave   bhaddapīṭhanti  .  pīṭhikā  uppannā  hoti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   anujānāmi   bhikkhave   pīṭhikanti   .  eḷakapādakaṃ  pīṭhaṃ
uppannaṃ  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi bhikkhave
eḷakapādakaṃ  pīṭhanti  .  āmalakavaṇṭikaṃ  pīṭhaṃ  uppannaṃ   hoti  .  bhagavato
etamatthaṃ    ārocesuṃ    .    anujānāmi    bhikkhave    āmalakavaṇṭikaṃ
pīṭhanti    .    phalakaṃ    uppannaṃ    hoti    .    bhagavato   etamatthaṃ
Ārocesuṃ   .   anujānāmi   bhikkhave   phalakanti   .   kocchaṃ  uppannaṃ
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
kocchanti    .   palālapīṭhaṃ   uppannaṃ   hoti   .   bhagavato   etamatthaṃ
ārocesuṃ. Anujānāmi bhikkhave palālapīṭhanti.
     [214]  Tena  kho  pana  samayena  chabbaggiyā  bhikkhū  ucce mañce
sayanti   .   manussā   vihāracārikaṃ   āhiṇḍantā  passitvā  ujjhāyanti
khīyanti   vipācenti   .pe.   seyyathāpi   gihī   kāmabhoginoti   .pe.
Bhagavato   etamatthaṃ  ārocesuṃ  .  na  bhikkhave  ucce  mañce  sayitabbaṃ
yo sayeyya āpatti dukkaṭassāti.
     [215]   Tena  kho  pana  samayena  aññataro  bhikkhu  nīce  mañce
sayanto   ahinā   daṭṭho   hoti  .  bhagavato  etamatthaṃ  ārocesuṃ .
Anujānāmi bhikkhave mañcapaṭipādakanti.
     [216]   Tena   kho   pana   samayena   chabbaggiyā  bhikkhū  ucce
mañcapaṭipādake   dhārenti   .   saha   mañcapaṭipādakehi   pavedhenti .
Manussā    vihāracārikaṃ    āhiṇḍantā   passitvā   ujjhāyanti   khīyanti
vipācenati   .pe.   seyyathāpi   gihī   kāmabhoginoti   .pe.  bhagavato
etamatthaṃ   ārocesuṃ   .pe.   na   bhikkhave   uccā   mañcapaṭipādakā
dhāretabbā     yo    dhāreyya    āpatti    dukkaṭassa    anujānāmi
bhikkhave aṭṭhaṅgulaparamaṃ mañcapaṭipādakanti.



             The Pali Tipitaka in Roman Character Volume 7 page 88-92. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=204&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=204&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=204&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=204&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=204              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :