[358] Athakho bhagavā kosambiyaṃ yathābhirantaṃ viharitvā yena
rājagahaṃ tena cārikaṃ pakkāmi anupubbena cārikañcaramāno
yena rājagahaṃ tadavasari . tatra sudaṃ bhagavā rājagahe viharati
veḷuvane kalandakanivāpe.
[359] Athakho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ
nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ devadattassa bhante
ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ
gacchati pañca ca thālipākasatāni bhattābhihāro abhihariyyatīti .
Mā bhikkhave devadattassa lābhasakkārasilokaṃ pihayittha yāvakīvañca
@Footnote: 1 Yu. casaddo natthi.
Bhikkhave devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṃ
pātaṃ upaṭṭhānaṃ gamissati pañca ca thālipākasatāni bhattābhihāro
abhihariyyissati hāniyeva bhikkhave devadattassa pāṭikaṅkhā kusalesu
dhammesu no vuḍḍhi seyyathāpi bhikkhave caṇḍassa kukkurassa
nāsāya pittaṃ bhindeyyuṃ evaṃ hi so bhikkhave kukkuro bhiyyoso
mattāya caṇḍataro assa evameva kho bhikkhave yāvakīvañca
devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ
upaṭṭhānaṃ gamissati pañca ca thālipākasatāni bhattābhihāro
abhihariyyissati hāniyeva bhikkhave devadattassa pāṭikaṅkhā kusalesu
dhammesu no vuḍḍhi.
{359.1} Attavadhāya bhikkhave devadattassa lābhasakkārasiloko
udapādi parābhavāya devadattassa lābhasakkārasiloko udapādi
seyyathāpi bhikkhave kadalī attavadhāya phalaṃ deti parābhavāya phalaṃ deti
evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko
udapādi parābhavāya devadattassa lābhasakkārasiloko udapādi
seyyathāpi bhikkhave veḷu attavadhāya phalaṃ deti parābhavāya phalaṃ deti
evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko
udapādi parābhavāya devadattassa lābhasakkārasiloko udapādi
seyyathāpi bhikkhave naḷo attavadhāya phalaṃ deti parābhavāya phalaṃ deti
evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko
udapādi parābhavāya devadattassa lābhasakkārasiloko
Udapādi seyyathāpi bhikkhave assatarī attavadhāya gabbhaṃ gaṇhāti
parābhavāya gabbhaṃ gaṇhāti evameva kho bhikkhave attavadhāya
devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa
lābhasakkārasiloko udapādīti.
[360] Phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ
sakkāro kāpurisaṃ hanti gabbho assatariṃ yathāti.
Paṭhamabhāṇavāraṃ niṭṭhitaṃ.
The Pali Tipitaka in Roman Character Volume 7 page 170-172.
http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=358&items=3
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=358&items=3&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=358&items=3
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=358&items=3
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=358
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com