ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [432]   Tena   kho  pana  samayena  chabbaggiyā  bhikkhū  jantāghare
therehi    bhikkhūhi    nivāriyamānā    anādariyaṃ   paṭicca   pahūtaṃ   kaṭṭhaṃ
āropetvā  aggiṃ  datvā  dvāraṃ  thaketvā  dvāre  nisīdanti. Therā
ca   1-   bhikkhū  uṇhābhitattā  dvāraṃ  alabhamānā  mucchitā  papatanti .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
@Footnote: 1 Ma. vaccakuṭi. 3 Ma. Yu. therā cāti natthi.
Kathaṃ   hi   nāma   chabbaggiyā   *-   bhikkhū  jantāghare  therehi  bhikkhūhi
nivāriyamānā   anādariyaṃ   paṭicca   pahūtaṃ   kaṭṭhaṃ   āropetvā   aggiṃ
datvā   dvāraṃ   thaketvā   dvāre   nisīdissanti   therā   ca   bhikkhū
uṇhābhitattā   dvāraṃ   alabhamānā   mucchitā  papatantīti  .  athakho  te
bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ   .pe.   saccaṃ   kira  bhikkhave
chabbaggiyā   bhikkhū   jantāghare  therehi  bhikkhūhi  nivāriyamānā  anādariyaṃ
paṭicca   pahūtaṃ   kaṭṭhaṃ   āropetvā   aggiṃ   datvā  dvāraṃ  thaketvā
dvāre     nisīdanti     bhikkhū    uṇhābhitattā    dvāraṃ    alabhamānā
mucchitā   papatantīti   .   saccaṃ   bhagavāti   .pe.   vigarahitvā   dhammiṃ
kathaṃ   katvā   bhikkhū   āmantesi   na   bhikkhave   jantāghare   therena
bhikkhunā   nivāriyamānena   anādariyaṃ   paṭicca  pahūtaṃ  kaṭṭhaṃ  āropetvā
aggi   dātabbo   yo   dadeyya   āpatti   dukkaṭassa   na   ca   1-
bhikkhave    dvāraṃ    thaketvā    dvāre   nisīditabbaṃ   yo   nisīdeyya
āpatti    dukkaṭassa    tenahi   bhikkhave   bhikkhūnaṃ   jantāgharavattaṃ   *-
paññāpessāmi yathā bhikkhūhi jantāghare sammā vattitabbaṃ.



             The Pali Tipitaka in Roman Character Volume 7 page 239-240. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=432&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=432&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=432&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=432&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=432              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :