ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
                                    Tassuddānaṃ
     [446] Saupāhanachattā 3- ca       oguṇṭhi sīsa 4- pāniyaṃ
               nābhivāde na pucchanti        ahi ujjhanti pesalā.
               Omuñci chattaṃ khandhe ca       atarañca paṭikkamaṃ
               pattacīvaraṃ nikkhipā             paṭirūpañca pucchitā
               āsiñci dhovitena ca 5-      sukkhenallenupāhanā 6-
               vuḍḍho navako puccheyya      ajjhāvutthañca gocarā
               sekkhā vaccā pāni pari      kattaraṃ katikaṭṭhitaṃ 7-
@Footnote: 1 Ma. Rā. pañcapaṇṇāsa. Yu. pañcapaññāsa. 2 Ma. Yu. vattaṃ cuddasa. 3 Ma. saupāhanā
@chattā. Yu. sahaupāhanachattā. 4 Ma. Yu. sīsaṃ. 5 Ma. Yu. āsiñceyya dhovitena.
@6 Yu. sukkhena allupāhanā. 7 Ma. Yu. Rā. katikaṃ tato.

--------------------------------------------------------------------------------------------- page273.

Kālaṃ muhuttaṃ uklāpo 1- bhummattharaṇanīhare 2- paṭipādo bhisibimbo 3- mañca pīṭhañca mallakaṃ apassenulloka kaṇṇā gerukā kāḷakākatā 4- saṅkāraṃ bhummattharaṇaṃ paṭipādaka mañcakaṃ pīṭhaṃ bhisi nisīdanaṃ mallakaṃ apassenakaṃ 5- pattacīvaraṃ bhūmi ca pārantaṃ orabhogato 6- puratthimā pacchimā ca uttarā atha dakkhiṇā sītuṇhe ca divā rattiṃ pariveṇañca koṭṭhako upaṭṭhānaggisālā ca vattaṃ vaccakuṭīsu ca pāni paribhojanikā 7- kumbhī ācamanesu ca anopamena paññattaṃ vattaṃ āgantukehime. Nevāsanaṃ na udakaṃ na paccu na ca pāniyaṃ nābhivāde na paññāpe ujjhāyanti ca pesalā. Vuḍḍhāsanañca udakaṃ paccuggantvā ca pāniyaṃ upāhane ekamantaṃ abhivāde ca paññape vutthaṃ gocara sekkho ca ṭhānaṃ pāniya bhojanaṃ kattaraṃ katikaṃ kālaṃ navakassa nisinnake @Footnote: 1 Yu. kālamuhuttauklāpo. 2 Ma. Yu. Rā. bhūmmattharaṇā nīhare. @3 Yu. paṭipādabhisibimbo. 4 Ma. Yu. kāḷaakatā. 5 Ma. Yu. saṅkārañca bhūmattharaṇaṃ @paṭipādakaṃ mañcapīṭhaṃ. bhisi nisīdanaṃ mallakaṃ apassena ca. 6 Ma. oruto bhogaṃ. @7 Ma. pānī paribhojanīyā. 8 Yu. bhojani. 9 Yu. kattarā.

--------------------------------------------------------------------------------------------- page274.

Abhivādaye ācikkhe yathā heṭṭhā tathā naye. Niddiṭṭhaṃ satthavāhena vattaṃ āvāsikehime. Gamikā dārumattikā vivaritvā na pucchiya 1- nassanti ca aguttañca ujjhāyanti ca pesalā. Paṭisāmetvā thaketvā ca āpucchitvā ca pakkame 2-. Bhikkhu vā sāmaṇero vā ārāmiko upāsako pāsāṇakesu ca puñjaṃ paṭisāme thakeyya ca sace ussahi ussukkaṃ anovasse tatheva ca 3- sace 4- ovassati gāmaṃ ajjhokāse tatheva ca appevaṅgāni seseyyuṃ vattaṃ gamikabhikkhunā. Nānumodanti therena ohāya catuppañcahi vaccito mucchito āsi vattānumodanesume. Chabbaggiyā dunnivatthā athopi ca duppārutā anākappā ca vokkamma there anupakhajjanaṃ 5- nave bhikkhū ca saṅghāṭi ujjhāyanti ca pesalā. @Footnote: 1 Ma. Yu. gamikā dārumatti ca vivaratvā na pucchāya. 2 Ma. Yu. paṭisāmetvā thaketvā @āpucchitvā va pakkame. 3 Ma. Yu. ussahati ussukkaṃ vā. 4 Yu. sabbe. @5 Ma. Yu. there ca anupakhajjane. Rā. there ca anupakhajjena ca.

--------------------------------------------------------------------------------------------- page275.

Timaṇḍalaṃ nivāsetvā kāyasaguṇagaṇṭhikā na vokkamma paṭicchannaṃ susaṃvutokkhittacakkhunā 1- ukkhittojjagghikā saddo tayo ceva pacālanā khambhoguṇṭhi ukkuṭikā paṭicchannaṃ susaṃvuto okkhittukkhittā ujjagghi appasaddā 2- tayo calā khambho oguṇṭhi pallatthi 3- anupakhajja nāsane ottharitvā ca udake nīcaṃ katvā ca siñciyā 4-. Paṭi sāmante 5- saṅghāṭi odane ca paṭiggahe sūpaṃ uttaribhaṅgena sabbesaṃ samakanti ca 6- sakkaccaṃ pattasaññī ca samasūpañca tittikā na tāva thero bhuñjeyya asampatte ca odane 7- sakkaccaṃ pattasaññī ca sapadānaṃ ca sūpakaṃ na thūpato paṭicchāde viññattujjhānasaññinā mahanta maṇḍala dvāraṃ sabbahattho na vohare 8- ukkhepo chedanā gaṇḍaṃ dhūnaṃ sitthāvakārakaṃ 9- jivhānicchārakaṃ ceva capucapu surusuru hatthapattoṭṭhanillehaṃ sāmisena paṭiggaho 10- @Footnote: 1 Ma. Yu. susaṃvutokkhittacakkhu. 2 Ma. appasaddo. 3 Ma. Yu. Rā. khambhoguṇṭhi @pallatthi ca. 4 Ma. Yu. uttaritvāna udake nīcaṃ katvā na siñciyā. 5 Ma. Yu. @sāmante. 6 Ma. samabhitti Yu. samatitti. 7 Ma. Yu. sakkaccaṃ ... odaneti ime @pāṭhā natthi. 8 Ma. Yu. byāhare. 9 Ma. gaṇḍadhunaṃ Yu. kaṇḍadhanū. 10 Ma. paṭigagahe.

--------------------------------------------------------------------------------------------- page276.

Na tāva yāva na sabbe 1- nīcaṃ katvā ca siñciyaṃ paṭi sāmanta 2- saṅghāṭi nīcaṃ katvā chamāya ca sasitthakaṃ nivattante supaṭicchanna ukkuṭi 3- dhammarājena paññattaṃ idaṃ bhattaggavattanaṃ. Dunnivatthā anākappā asallakkhetvā 4- sāhasā dūre acca ciraṃ lahuṃ tatheva piṇḍacāriko 5- paṭicchanno va gaccheyya saṃvutokkhittacakkhunā ukkhittojjagghikā saddo tayo ceva pacālanā 6- khambhoguṇṭhi ukkuṭikā sallakkhetvā ca sāhasā dūre acca ciraṃ lahuṃ āsanakaṃ kaṭacchukā bhājanaṃ vā ṭhapesi ca uccāretvā paṇāmakā 7- paṭiggahe na oloke 8- sūpesupi tatheva taṃ bhikkhu saṅghāṭiyā chāde paṭicchanneva gacchiyaṃ saṃvutokkhittacakkhu ca ukkhittojjagghikāya ca 9- appasaddo tayo cālā khambhoguṇṭhika ukkuṭi paṭhamāsanavakkāraṃ 10- pānīyaṃ paribhojanaṃ 11- pacchā kaṅkhati bhuñjeyya opilāpeyya uddhare @Footnote: 1 Ma. Yu. yāva na sabbe udake. 2 Ma. paṭisāmantā Yu. paṭisāmantaṃ. 3 Ma. @supaṭicchannamukkuṭi Yu. supaṭicchannaṃ. 4 Yu. asallakkhe ca. 5 Yu. piṇḍacārike @6 Ma. Yu. paṭicchannena gaccheyya susaṃvutokkhittacakkhu. 7 Ma. Yu. Rā. paṇāmetvā. @8 Ma. Yu. ulloke. 9 Yu. ukakhittujjagghikāya. 10 Ma. paṭhamāsanavakkāra. @Yu. paṭhamāsanaavakkāra. 11 Ma. paribhojanī. Yu. paribhojani.

--------------------------------------------------------------------------------------------- page277.

Paṭisāmeyya sammajje rittaṃ tucchaṃ upaṭṭhape 1- hatthakāre na bhindeyya vattidaṃ piṇḍapātike 2-. Pāni ca pari aggi raṇi nakkhatta disa corakā 3- sabbaṃ natthīti koṭetvā 4- pattaṃse cīvaraṃ tato idāni aṃse laggetvā timaṇḍalaṃ parimaṇḍalaṃ yathā piṇḍacārivattaṃ naye āraññakesupi pattaṃse cīvaraṃ sīse ārohetvā ca pāniyaṃ paribhojanikā 5- aggi araṇi cāpi kattaraṃ 6- nakkhattaṃ sabbadesaṃ vā 7- disāpi kusalo bhave. Sattuttamena paññattaṃ vattaṃ āraññakesume. Ajjhokāse okiriṃsu . ujjhāyanti ca pesalā. Sace viharo uklāpo paṭhamaṃ pattacīvaraṃ bhisibimbohanaṃ mañcaṃ pīṭhaṃ ca kheḷamallakaṃ apassenālokakaṇṇā 8- gerukaṃ kāḷa mākataṃ 9- saṅkāraṃ bhikkhusāmantā 10- senā vihārapāniyaṃ paribhojanīyasāmantā paṭivāte ca aṅgaṇe adhovāte attharaṇaṃ paṭipādakamañcakaṃ 11- @Footnote: 1 Yu. upaṭṭhaye. 2 Ma. hatthivikāre bhindeyya .... 3 Ma. Yu. pāni pari aggi @raṇi nakkhatta disa corā ca. Rā. pāni ca pari agagi raṇi nakkhatta disa corā ca. @4 Ma. Yu. koṭṭatvā. 5 paribhojanīyaṃ. 6 Yu. kattari. 7 Ma. Yu. sappadesaṃ. @8 Ma. apassenullokaṇṇā. 9 Ma. gerukākāḷaakatā. 10 Yu. saṅkārabhikkhusamantā. @11 Ma. Yu. paṭipādakamañco ca.

--------------------------------------------------------------------------------------------- page278.

Pīṭhaṃ bhisi nisīdanaṃ mallakaṃ apassenakaṃ 1- pattacīvaraṃ bhūmi ca pārantaṃ orabhogato 2- puratthimā pacchimā ca uttarā atha dakkhiṇā sītuṇhe ca divā rattiṃ pariveṇañca koṭṭhako upaṭṭhānaggisālā ca vaccakuṭī ca pāniyaṃ ācamakumbhī vuḍḍhe ca uddesa paripucchanā sajjhā dhammo padīpañca na vivare na ca thake 3- yena vuḍḍho parivatti kaṇṇenapi na ghaṭṭaye paññapesi mahāvīro vattaṃ senāsanesu taṃ. Nivāriyamānā dvāraṃ mucchitujjhanti pesalā. Chārikaṃ chaḍḍaye jantā paribhaṇḍaṃ tatheva ca pariveṇakoṭṭhakā sālā 4- cuṇṇamattikadoṇikā mukhaṃ purato na there nave ussahati sace 5- purato upari maggo cikkhallaṃ matti pīṭhakaṃ vijjhāpatvā thaketvā ca vattaṃ jantāgharesume. Nācameti yathāvuḍḍhaṃ paṭipāṭi ca sāhasā 7- @Footnote: 1 Ma. Yu. Rā. apassena ca. 2 Ma. obhato bhogaṃ. 3 Ma. Yu. vijjhāpe na @vivare na pi thake. 4 Ma. pariveṇaṃ koṭṭhako Yu. pariveṇakoṭṭhake. 5 Ma. Yu. @na nave ussahati sace. 6 Ma. Yu. vijjhāpetvā ca pakkame. 7 Ma. Yu. sahasā.

--------------------------------------------------------------------------------------------- page279.

Ubbhuji 1- nitthuno kaṭṭhaṃ vaccaṃ passāva kheḷakaṃ pharusā kūpa sahasā ubbhuji 2- capusesakaṃ 3- bahi anto ca ukkāse rajju ataramānako 4- sahasā ubbhuji ṭhite nitthune kaṭṭhavaccakaṃ 5- passāvakheḷapharusā kūpaṃ ca vaccapāduke nātisahasā ubbhuji 6- pādukāya capucapu na sesaye paṭicchāde ūhanā piṭharena ca vaccakuṭī paribhaṇḍaṃ pariveṇañca koṭṭhako ācamane ca udakaṃ vattaṃ vaccakuṭīsume. Upāhanā dantakaṭṭhaṃ mukhodakañca āsanaṃ yāgu udakā 7- dhovitvā uddhāruklāpagāmakaṃ 8- nivāsanā kāyabandhā 9- saguṇaṃ pattasodakaṃ pacchā timaṇḍalo ceva parimaṇḍala bandhanaṃ saguṇaṃ dhovitvā pacchā nātidūre paṭiggahe bhaṇamānassa āpatti paṭhamāgantvāna 10- āsanaṃ udakaṃ pīṭha kathali paccuggantvā nivāsanaṃ @Footnote: 1 Ma. ubbhaji Yu. uppajji. 2 Ma. Yu. ubbhajjhi. 3 Yu. sedhena. Ma. sese. @Rā. selena. 4 Ma. Yu. ataramānañca. Rā. ataramānā ca. 5 Ma. Yu. sahasā @ubbhajjitavā nitthune kaṭṭha vaccañca. 6 Yu. ubbhajji. 7 Ma. Yu. udakaṃ. @8 Ma. Yu. gāmañca. 9 Yu. kāyabandhanā. 10 Yu. paṭhamaṃ gantvāna.

--------------------------------------------------------------------------------------------- page280.

Otāpe nidahi bhaṅgo obhoge bhuñjituṃ name pānīyaṃ udakaṃ nīcaṃ muhuttaṃ na ca nidahe pattacīvaraṃ bhūmi ca pārantaṃ orabhogato uddhare paṭisāme ca uklāpo ca nahāyituṃ sītaṃ uṇhaṃ jantāgharaṃ cuṇṇaṃ mattikapiṭṭhito pīṭhaṃ ca cīvaraṃ cuṇṇaṃ mattikussahati mukhaṃ purato there nave na ca 1- parikammañca nikkhame purato udake nhāte nivāsetvupajjhāya ca 2- nivāsanañca saṅghāṭi pīṭhaṃ vā āsanena ca 3- pādo pīṭhaṃ kathaliñca pānīyuddesapucchanā uklāpussahaṃ sodheyya 4- paṭhamaṃ pattacīvaraṃ nisīdanapaccattharaṇaṃ bhisibimbohanāni ca mañco pīṭhaṃ paṭipādaṃ mallakaṃ apassenakaṃ 5- bhummasantānaālokaṃ geruka kāḷakākatā 6- bhummattharaṇapaṭipādā mañco pīṭhaṃ bimbohanaṃ nisīdanattharaṇaṃ kheḷaṃ 7- apasse pattacīvaraṃ puratthimā pacchimā ca uttarā atha dakkhiṇā sītuṇhe 8- ca divā rattiṃ pariveṇañca koṭṭhako @Footnote: 1 Ma. nave ca. 2 Ma. nivāsetvā upajjhāya. Yu. nivāsetvā upajjhāya. 3 Ma. Yu. @piṭhakaṃ āsanena ca. 4 Yu. uklāpaṃ su sodheyya. 5 Ma. apassena ca. 6 Ma. āloka @gerakā kāḷaakatā. 7 Ma. Yu. kheḷa. 8 Ma. Yu. sītuṇhañca.

--------------------------------------------------------------------------------------------- page281.

Upaṭṭhānaggisālā ca vacca pānīya bhojani ācamaanabhirati kukkuccaṃ diṭṭhikā garu 1- mūlamānattaabbhānaṃ tajjanīyaṃ niyassakaṃ pabbajā paṭisāraṇi 2- ukkhepañca kataṃ yadi dhove kātabbarajanaṃ 3- raje samparivattakaṃ pattañca cīvarañcāpi parikkhārañca chedanaṃ parikammaṃ veyyāvaccaṃ pacchā piṇḍā pavisanā 4- na susānaṃ disā ceva yāvajīvaṃ upaṭṭhahe saddhivihārikenetaṃ vattupajjhāyikānime 5-. Ovādasāsanuddesā pucchā pattañca cīvaraṃ parikkhāraṃ gilāno ca 6- na pacchāsamaṇo bhave 7- upajjhāyesu yāvatā 8- evaṃ ācariyesupi saddhivihārike vattā tatheva antevāsike āgantukesu yāvatā 8- puna āvāsikesu ca. Gamikānumodanikā bhattagge piṇḍapātike 9- āraññakesu yaṃ vattaṃ yaṃ ca senāsananesupi jantāghare vaccakuṭī upajjhā saddhivihārike @Footnote: 1 Ma. Yu. Rā. ācamanaṃ anabhirati kukkuccaṃ diṭṭhi ca garu. 2 Ma. pabbājapaṭisāraṇī. @3 Ma. Yu. rajañca. 4 Ma. Yu. piṇḍaṃ pavisanaṃ. 5 Ma. vattupajjhāyikenime. @Yu. vattupajjhāyakesume. 6 Ma. parikkhāro gilāno. yu parikkhāragilāno. @7 Yu. suve. 8 Ma. ye vattā. Yu. yā vattā. 9 Ma. piṇḍacārike.

--------------------------------------------------------------------------------------------- page282.

Ācariyesu yaṃ vattaṃ tatheva antevāsike ekūnavīsativatthū vattā codasa 1- khandhake. Vattaṃ aparipūrento na sīlaṃ paripūrati asuddhasīlo duppañño cittekaggaṃ na vindati vikkhittacittonekaggo sammā dhammaṃ na passati apassamāno saddhammaṃ dukkhā na parimuccati. Yaṃ vattaṃ paripūrento sīlampi paripūrati visuddhasīlo sappañño cittekaggampi vindati avikkhittacitto ekaggo sammā dhammaṃ vipassati 2- sampassamāno saddhammaṃ dukkhā so parimuccati. Tasmā hi vattaṃ pūreyya jinaputto vicakkhaṇo ovādaṃ buddhaseṭṭhassa tato nibbānamehiti. @Footnote: 1 Ma. vattā cuddasa. Yu. vuttā soḷasa. 2 Yu. dhammaṃpi passati.


             The Pali Tipitaka in Roman Character Volume 7 page 272-282. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=446&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=446&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=446&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=446&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=446              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :