ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [558]  Tena  kho  pana  samayena  chabbaggiyā bhikkhuniyo sabbanīlakāni
@Footnote: 1 Ma. naccaṃ. 2 Ma. harītakapattikaṃ. Yu. harītakapaṇṇikaṃ. 3 Ma. Yu. tiṭṭhātabbaṃ.
@4 Ma. Yu. sūnā ṭhapetabbā.
Cīvarāni   dhārenti   sabbapītakāni   cīvarāni   dhārenti   sabbalohitakāni
cīvarāni    dhārenti    sabbamañjeṭṭhakāni    1-    cīvarāni   dhārenti
sabbakaṇhāni     cīvarāni    dhārenti    sabbamahāraṅgarattāni    cīvarāni
dhārenti    sabbamahānāmarattāni    cīvarāni    dhārenti   acchinnadasāni
cīvarāni   dhārenti   dīghadasāni   cīvarāni  dhārenti  pupphadasāni  cīvarāni
dhārenti  phaladasāni  2-  cīvarāni  dhārenti  kañcukaṃ  dhārenti  tirīṭaṃ 3-
dhārenti.
     {558.1}  Manussā  ujjhāyanti  khīyanti vipācenti .pe. Seyyathāpi
gihikāmabhoginiyoti  .  bhagavato  etamatthaṃ ārocesuṃ. Na bhikkhave bhikkhuniyā
sabbanīlakāni  cīvarāni  dhāretabbāni  na  sabbapītakāni cīvarāni dhāretabbāni
na    sabbalohitakāni    cīvarāni   dhāretabbāni   na   sabbamañjeṭṭhakāni
cīvarāni   dhāretabbāni   na   sabbakaṇhāni   cīvarāni   dhāretabbāni  na
sabbamahāraṅgarattāni   cīvarāni   dhāretabbāni   na   sabbamahānāmarattāni
cīvarāni    dhāretabbāni    na   acchinnadasāni   cīvarāni   dhāretabbāni
na    dīghadasāni    cīvarāni    dhāretabbāni   na   pupphadasāni   cīvarāni
dhāretabbāni  na  phaladasāni  cīvarāni  dhāretabbāni  na  kañcukaṃ dhāretabbaṃ
na tirīṭaṃ dhāretabbaṃ yā dhāreyya āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 7 page 346-347. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=558&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=558&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=558&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=558&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=558              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :