ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [979]   Pañca   āpattiyo   .  pañca  āpattikkhandhā  .  pañca
vinītavatthūni   .   pañca   kammāni   ānantarikāni   .   pañca   puggalā
niyatā   .   pañca   chedanakā   āpattiyo  .  pañcahākārehi  āpattiṃ
āpajjati    .    pañcāpattiyo   musāvādapaccayā   .   pañcahākārehi
kammaṃ   na   upeti   sayaṃ   vā  kammaṃ  na  karoti  paraṃ  vā  nājjhesati
chandaṃ   vā   pārisuddhiṃ   vā   na  deti  kayiramāne  kamme  paṭikkosati
kate   vā   pana   kamme   adhammadiṭṭhi  hoti  .  pañcahākārehi  kammaṃ
@Footnote: 1 Sī. Ma. Yu. sabhāgupajjhāyena .  2 Sī. Ma. Yu. sucaritaṃ .  3 Yu. paccantime ca.
@4 Sī. anaññasammutiyo ca. Ma. anaññā sammutiyo ca. Yu. anaññā sammutiyā ca.
@5 Ma. vissajjeyyā.
Upeti  sayaṃ  vā  kammaṃ  karoti  paraṃ  vā  ajjhesati  chandaṃ  vā pārisuddhiṃ
vā   deti   kayiramāne   kamme  nappaṭikkosati  kate  vā  pana  kamme
dhammadiṭṭhi    hoti    .    pañca    piṇḍapātikassa    bhikkhuno   kappanti
anāmantacāro   gaṇabhojanaṃ   paramparabhojanaṃ   anadhiṭṭhānaṃ   avikappanā  .
Pañcahaṅgehi     samannāgato     bhikkhu     ussaṅkitaparisaṅkito     hoti
pāpabhikkhupa    akuppadhammopi   vesiyāgocaro   vā   hoti   vidhavagocaro
vā   hoti   thullakumārīgocaro   vā   hoti   paṇḍakagocaro  vā  hoti
bhikkhunīgocaro vā hoti.
     {979.1}    Pañca    telāni   tilatelaṃ   sāsapatelaṃ   madhukatelaṃ
eraṇḍakatelaṃ    vasātelaṃ    .    pañca    vasāni   acchavasaṃ   macchavasaṃ
susukāvasaṃ    sūkaravasaṃ    gadrabhavasaṃ    .   pañca   byasanāni   ñātibyasanaṃ
bhogabyasanaṃ    rogabyasanaṃ   sīlabyasanaṃ   diṭṭhibyasanaṃ   .   pañca   sampadā
ñātisampadā   bhogasampadā   arogasampadā   sīlasampadā   diṭṭhisampadā .
Pañca    nissayapaṭippassaddhiyo    upajjhāyamhā    upajjhāyo    pakkanto
vā  hoti  vibbhanto  vā  kālakato  vā  pakkhasaṅkanto  vā āṇattiyeva
pañcamī   .  pañca  puggalā  na  upasampādetabbā  addhānahīno  aṅgahīno
vatthuvipanno   karaṇadukkaṭako   aparipūro   .   pañca  paṃsukūlāni  sosānikaṃ
āpaṇikaṃ   1-  undurakkhāyitaṃ  2-  upacikakkhāyikaṃ  aggidaḍḍhaṃ  .  aparānipi
pañca paṃsukūlāni gokhāyitaṃ ajakkhāyitaṃ 3- thūpacīvaraṃ abhisekikaṃ 4- gatapaṭiyāgataṃ.
Pañca    avahārā    theyyāvahāro    pasayhāvahāro   parikappāvahāro
@Footnote: 1 Ma. Yu. pāpaṇikaṃ .  2 Ma. undūrakkhāyikaṃ .  3 Ma. gokhāyikaṃ ajakkhāyikaṃ.
@4 Ma. Yu. ābhisekikaṃ.
Paṭicchannāvahāro    kusāvahāro    .    pañca    mahācorā    santo
saṃvijjamānā    lokasmiṃ   .   pañca   avissajjanīyāni   1-   .   pañca
avebhaṅgīyāni   .   pañcāpattiyo   kāyato   samuṭṭhahanti   na   vācato
na   cittato   .   pañcāpattiyo   kāyato  ca  vācato  ca  samuṭṭhahanti
na cittato. Pañcāpattiyo desanāgāminiyo. Pañca saṅghā.
     {979.2}  Pañca  pātimokkhuddesā  .  sabbapaccantimesu  janapadesu
vinayadharapañcamena  gaṇena  upasampādetabbaṃ  .  pañcānisaṃsā  kaṭhinatthāre.
Pañca   kammāni   .   yāvatatiyake  pañca  āpattiyo  .  pañcahākārehi
adinnaṃ   ādiyantassa   āpatti   pārājikassa  .  pañcahākārehi  adinnaṃ
ādiyantassa    āpatti    thullaccayassa    .    pañcahākārehi   adinnaṃ
ādiyantassa  āpatti  dukkaṭassa  .  pañca  akappiyāni  na  paribhuñjitabbāni
adinnañca   hoti   aviditañca   hoti   akappiyañca   hoti  appaṭiggahitañca
hoti  akatātirittañca  hoti  .  pañca  kappiyāni  paribhuñjitabbāni  dinnañca
hoti   viditañca  hoti  kappiyañca  hoti  paṭiggahitañca  hoti  katātirittañca
hoti  .  pañca  dānāni  apuññāni  puññasammatāni  lokassa  2- majjadānaṃ
samajjadānaṃ   itthīdānaṃ   usabhadānaṃ   cittakammadānaṃ   .   pañca  uppannā
duppaṭivinodiyā    3-    uppanno   rāgo   duppaṭivinodiyo   uppanno
doso    duppaṭivinodiyo   uppanno   moho   duppaṭivinodiyo   uppannaṃ
paṭibhāṇaṃ    duppaṭivinodiyaṃ    uppannaṃ    gamiyacittaṃ    duppaṭivinodiyaṃ   .
@Footnote: 1 Yu. avissajjiyāni .  2 Ma. lokasmiṃ .  3 Ma. duppaṭivinodayā.
Pañcānisaṃsā       sammajjaniyā      sakacittaṃ      pasīdati      paracittaṃ
pasīdati    devatā    attamanā   honti   pasādikasaṃvattaniyaṃ   1-   kammaṃ
upacinati   kāyassa   bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjati .
Aparepi    pañcānisaṃsā    sammajjaniyā    sakacittaṃ    pasīdati    paracittaṃ
pasīdati   devatā   attamanā   honti   satthusāsanaṃ   kataṃ  hoti  pacchimā
janatā diṭṭhānugatiṃ āpajjati.



             The Pali Tipitaka in Roman Character Volume 8 page 324-327. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=979&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=979&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=979&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=979&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=979              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10434              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10434              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :