ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [989]    Chahaṅgehi    samannāgatena   bhikkhunā   upasampādetabbaṃ
nissayo     dātabbo     sāmaṇero     upaṭṭhāpetabbo     asekhena
sīlakkhandhena   samannāgato   hoti  asekhena  samādhikkhandhena  samannāgato
hoti       asekhena       paññākhandhena      samannāgato      hoti
asekhena vimuttikkhandhena samannāgato hoti asekhena vimuttiñāṇadassanakkhandhena
samannāgato         hoti        dasavasso        vā        hoti
atirekadasavasso vā.
     {989.1}     Aparehipi    chahaṅgehi    samannāgatena    bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
attanā   asekhena   sīlakkhandhena   samannāgato   hoti   paraṃ   asekhe
sīlakkhandhe   samādapetā  attanā  asekhena  samādhikkhandhena  samannāgato
hoti   paraṃ   asekhe   samādhikkhandhe   samādapetā   attanā  asekhena
paññākhandhena    samannāgato    hoti    paraṃ    asekhe    paññākhandhe
samādapetā     attanā     asekhena    vimuttikkhandhena    samannāgato
hoti   paraṃ   asekhe   vimuttikkhandhe   samādapetā   attanā  asekhena
vimuttiñāṇadassanakkhandhena     samannāgato     hoti     paraṃ     asekhe
vimuttiñāṇadassanakkhandhe     samādapetā     dasavasso     vā     hoti
atirekadasavasso vā.
     {989.2}     Aparehipi    chahaṅgehi    samannāgatena    bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
saddho    hoti    hirimā    hoti    ottappī    hoti   āraddhaviriyo
Hoti    upaṭṭhitassati   hoti   dasavasso   vā   hoti   atirekadasavasso
vā.
     {989.3}     Aparehipi    chahaṅgehi    samannāgatena    bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
na   adhisīle   sīlavipanno   hoti  na  ajjhācāre  ācāravipanno  hoti
na    atidiṭṭhiyā    diṭṭhivipanno    hoti    bahussuto   hoti   paññavā
hoti dasavasso vā hoti atirekadasavasso vā.
     {989.4}     Aparehipi    chahaṅgehi    samannāgatena    bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
paṭibalo   hoti  antevāsiṃ  vā  saddhivihāriṃ  vā  gilānaṃ  upaṭṭhātuṃ  vā
upaṭṭhāpetuṃ   vā  uppannaṃ  1-  anabhiratiṃ  vūpakāsetuṃ  vā  vūpakāsāpetuṃ
vā   uppannaṃ   kukkuccaṃ  dhammato  vinodetuṃ  vā  vinodāpetuṃ  2-  vā
āpattiṃ   jānāti   āpattiyā   vuṭṭhānaṃ  jānāti  dasavasso  vā  hoti
atirekadasavasso vā.
     {989.5}     Aparehipi    chahaṅgehi    samannāgatena    bhikkhunā
upasampādetabbaṃ    nissayo    dātabbo    sāmaṇero   upaṭṭhāpetabbo
paṭibalo   hoti   antevāsiṃ   vā   saddhivihāriṃ    vā  abhisamācārikāya
sikkhāya    sikkhāpetuṃ   ādibrahmacarikāya   sikkhāya   vinetuṃ   abhidhamme
vinetuṃ    abhivinaye    vinetuṃ   uppannaṃ   diṭṭhigataṃ   dhammato   vivecetuṃ
dasavasso vā hoti atirekadasavasso vā.
     {989.6}     Aparehipi    chahaṅgehi    samannāgatena    bhikkhunā
upasampādetabbaṃ         nissayo         dātabbo        sāmaṇero
upaṭṭhāpetabbo      āpattiṃ      jānāti      anāpattiṃ     jānāti
@Footnote: 1 Po. Ma. ayaṃ pāṭho na dissati .  2 Po. Ma. vā vinodāpetuṃ vāti ime pāṭhā
@na dissanti.
Lahukaṃ    āpattiṃ   jānāti   garukaṃ   āpattiṃ   jānāti   ubhayāni   kho
panassa    pātimokkhāni    vitthārena   svāgatāni   honti   suvibhattāni
suppavattīni    suvinicchitāni    suttaso    anubyañjanaso   dasavasso   vā
hoti atirekadasavasso vā.



             The Pali Tipitaka in Roman Character Volume 8 page 337-339. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=989&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=989&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=989&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=989&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=989              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10606              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=10606              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :