ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
                   Kevaṭṭasuttaṃ ekādasamaṃ
     [338]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  nālandāyaṃ viharati
pāvārikambavane   .   athakho   kevaṭṭo   gahapatiputto   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   kevaṭṭo   gahapatiputto  bhagavantaṃ  etadavoca
ayaṃ   bhante  nālandā  iddhā  ceva  phītā  ca  bahujanā  ākiṇṇamanussā
bhagavati   abhippasannā   sādhu   bhante   bhagavā   ekaṃ   bhikkhuṃ  samādisatu
yo   uttarimanussadhammā   iddhipāṭihāriyaṃ   karissati   evāyaṃ   nālandā
bhiyyoso   mattāya   bhagavati   abhippasīdissatīti   .  evaṃ  vutte  bhagavā
kevaṭṭaṃ  gahapatiputtaṃ  etadavoca  na  kho  ahaṃ  kevaṭṭa  bhikkhūnaṃ evaṃ dhammaṃ
desemi   etha  tumhe  bhikkhave  gihīnaṃ  odātavasanānaṃ  uttarimanussadhammā
iddhipāṭihāriyaṃ karothāti.
     {338.1}  Dutiyampi  kho  kevaṭṭo  gahapatiputto bhagavantaṃ etadavoca
nāhaṃ  bhante  bhagavantaṃ  ṭhapesiṃ  apica  evaṃ  vadāmi  ayaṃ  bhante nālandā
iddhā   ceva   phītā   ca  bahujanā  ākiṇṇamanussā  bhagavati  abhippasannā
sādhu   bhante   bhagavā   ekaṃ   bhikkhuṃ  samādisatu  yo  uttarimanussadhammā
iddhipāṭihāriyaṃ   karissati   evāyaṃ  nālandā  bhiyyoso  mattāya  bhagavati
abhippasīdissatīti. Tatiyampi .pe.



             The Pali Tipitaka in Roman Character Volume 9 page 273. http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=338&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=338&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=338&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=338&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=338              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=8429              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=8429              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :