![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Upādāparitassanāpi samānā atthato anupādāparitassanāyeva nāma hotīti veditabbā. Aññathā hotīti parivattati pakatijahanena pana nassati, rūpavipariṇāmānuparivattīti "mama rūpaṃ vipariṇatan"ti vā, "yaṃ ahu. Taṃ vata me natthī"ti 1- vā ādinā nayena kammaviññāṇaṃ rūpassa bhedānuparivatti hoti. Vipariṇāmānuparivattajāti vipariṇāmassa anuparivattanato vipariṇāmārammaṇacittato jātā. Paritassanā dhammasamuppādāti taṇhāparitassanā ca akusaladhammasamuṭṭhānā ca. Cittaṃ pariyādāya tiṭṭhantīti kusalacittaṃ pariyādiyitvā gahetvā khepetvā tiṭṭhanti. Uttāsavāti bhayatāsenapi sauttāso taṇhātāsenapi sauttāso. Vighāvatāti savighāto sadukkho. Apekkhavāti sālayo sasineho. Evaṃ kho āvuso anupādāparitassanā hotīti evaṃ maṇikaraṇḍakasaññāya tucchakaraṇḍakaṃ gahetvā tasmiṃ naṭṭhe pacchā vighātaṃ āpajjantassa pacchā viya agahetvā paritassanā hoti. [321] Na ca rūpavipariṇāmānuparivattīti khīṇāsavassa kammaviññāṇameva natthi, tasmā rūpabhedānuparivatti na hoti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya uddesavibhaṅgasuttavaṇṇanā niṭṭhitā. -----------The Pali Atthakatha in Roman Book 10 page 196. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=4978&pagebreak=1 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=10&A=4978&pagebreak=1 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=638 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=8267 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=8182 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=8182 Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]