ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page85.

Vā pattassa bhayaṃ natthīti "abhayā nāma sā disā"ti vuttaṃ. Ratho akujjanoti 1- aṭṭhaṅgikamaggo ca 2- adhippeto. Yathā hi pākatikaratho akkhe vā anabbhañjite atirekesu vā manussesu abhiruḷhesu kujjati 3- viravati, na evaṃ ariyamaggo. So hi ekappahārena caturāsītiyāpi pāṇasahassesu abhirūhantesu na kujjati 4- na viravati. Tasmā "akujjano"ti 5- vutto. Dhammacakkehi saṃyutoti kāyikacetasikaviriyasaṅkhātehi dhammacakkehi saṃyutto. Hirīti ettha hirigahaṇena ottappaṃpi gahitameva hoti. Tassa apālamboti yathā bāhirakarathassa rathe ṭhitānaṃ yodhānaṃ apatanatthāya dārumayaṃ apālambanaṃ hoti, evaṃ imassa maggarathassa ajjhattabahiddhāsamuṭṭhānaṃ hirottappaṃ apālambanaṃ. Satyassa parivāraṇanti rathassa sīhacammādiparivāro viya imassāpi maggarathassa sampayuttā sati parivāraṇaṃ. Dhammanti lokuttaramaggaṃ. 6- Sammādiṭṭhipurejavanti vipassanāsammādiṭṭhi purejavā assa pubbayāyikāti 7- sammādiṭṭhipurejavo, taṃ sammādiṭṭhipurejavaṃ. Yathā hi paṭhamataraṃ rājapurisehi kāṇakuṇiādīnaṃ nīharaṇena magge sodhite pacchā rājā nikkhamati, evameva 8- vipassanāsammādiṭṭhiyā aniccādi- vasena khandhādīsu sodhitesu pacchā bhūmiladdhavaṭṭaṃ parijānamānā maggasammādiṭṭhi uppajjati. Tena vuttaṃ "dhammāhaṃ sārathiṃ brūmi, sammādiṭṭhipurejavan"ti. Iti bhagavā desanaṃ niṭṭhāpetvā avasāne cattāri saccāni dīpesi. Desanāpariyosāne devaputto sotāpattiphale patiṭṭhāsi. Yathā hi rañño bhojanakāle attano pamāṇena 9- kabaḷe ukkhitte aṅke nisinno putto attano mukhappamāṇeneva tato kabaḷaṃ karoti, evameva 10- bhagavati arahattanikūṭena desanaṃ desentepi sattā attano upanissayānurūpena sotāpattiphalādīni pāpuṇantīti. 11- Ayaṃpi devaputto sotāpattiphalaṃ patvā bhagavantaṃ gandhādīhi pūjetvā pakkāmīti. Chaṭṭhaṃ. @Footnote: 1 cha.Ma., i. akūjano 2 cha.Ma., i. va 3 cha.Ma., i. kūjati 4 cha.Ma., i. kūjati @5 cha.Ma.,i. akūjano 6 Ma. lokuttaradhammaṃ 7 Ma. pubbayāyitā @8 cha.Ma. evamevaṃ, i.evaṃ 9 cha.Ma. mukhappamāṇe @10 cha.Ma., i. evamevaṃ 11 cha.Ma. pāpuṇanti


             The Pali Atthakatha in Roman Book 11 page 85. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=2231&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=11&A=2231&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=143              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=955              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=846              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=846              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]