ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā
abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā.
Katame te sattā bhabbā, ye te sattā na kammāvaraṇena .pe. Ime te
sattā bhabbā"ti. 1- Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena
pariggahetvā "ettakā ettha rāgacaritā ettakā dosamohavitakkasaddhābuddhicaritā"ti
cha koṭṭhāse akāsi. Evaṃ katvā dhammaṃ desessāmīti cintesi.
        Paccabhāsīti paṭi abhāsi. Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo.
So hi amatasaṅkhātassa nibbānassa dvāraṃ, so mayā 2- vivaritvā ṭhapitoti
dasseti. Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu vissajjentu.
Pacchimapadadvaye ayamattho:- ahaṃ hi attano paguṇaṃ sampavattitaṃpi imaṃ paṇītaṃ
uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā na bhāsiṃ. Idāni pana sabbo jano
saddhābhājanaṃ upanetu, pūressāmi tesaṃ saṅkappanti.
         Antaradhāyīti satthāraṃ gandhamālādīhi pūjetvā antarahito, sakaṭṭhānameva
gatoti attho. Gate ca pana tasmiṃ bhagavā "kassa nukho ahaṃ paṭhamaṃ dhammaṃ
deseyyan"ti āḷārudakānaṃ kālakatabhāvaṃ, pañcavaggiyānaṃ ca bahūpakārabhāvaṃ ñatvā
tesaṃ dhammaṃ desetukāmo bārāṇasiyaṃ isipatanaṃ gantvā dhammacakkaṃ pavattesīti. Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 11 page 192. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=4988              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=11&A=4988              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=555              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4405              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=3876              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=3876              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]