ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

Uddharitvā yathā asītikoṭidhanaṃ buddhasāsane vippakiritvā saggamaggaṃ ārohati,  tathā
karomīti vuttaṃ hoti.
       Dūre itoti imamhā ṭhānā dūre brahmaloko. Brahmalokato 1- hi
kūṭāgāramattā silā pātitā ekena ahorattena aṭṭhacattāḷīsayojanasahassāni
khepayamānā evaṃ 2- catūhi māsehi paṭhaviyaṃ patiṭṭhapeyya, 3- sabbaheṭṭhimopi
brahmaloko evaṃ dūre. Yassāhutinti yassa brahmuno āhutiṃ paggaṇhāsi,
tassa brahmaloko dūreti attho. Brahmapathanti ettha brahmapatho nāma cattāri
kusalajjhānāni, vipākajjhānāni pana nesaṃ jīvitapatho nāma, taṃ brahmapathaṃ ajānantī
tvaṃ kiṃ jappasi vippalapasi. Brahmāno hi sappītikajjhānena yāpenti, na etaṃ
tiṇabījāni pakkhipitvā randhaṃ goyūsaṃ khādanti, mā akāraṇā kilamasīti.
       Evaṃ vatvā puna so mahābrahmā añjaliṃ paggayha avakujjo hutvā
theraṃ upadassento eso hi te brāhmaṇi brahmadevotiādimāha. Tattha
nirūpadhikoti kilesābhisaṅkhārakāmaguṇopadhīhi virahito. Atidevapattoti devānaṃ
atidevabhāvaṃ brahmānaṃ atibrahmabhāvaṃ patto.  anaññaposīti  ṭhapetvā imaṃ attabhāvaṃ
aññassa attabhāvassa vā puttadārassa vā aposanatāya anaññaposīti.
       Āhuneyyoti āhunapiṇḍaṃ pāhunapiṇḍaṃ paṭiggahetuṃ yutto. Vedagūti
catumaggasaṅkhātehi vedehi dukkhassantaṃ gato. Bhāvitattoti attānaṃ bhāvetvā
vaḍḍhetvā ṭhito. Anūpalittoti taṇhādiṭṭhilepehi 4- alitto. Ghāsesanaṃ iriyatīti
āhārapariyesanaṃ carati.
       Na tassa pacchā na puratthamatthīti pacchā vuccati atītaṃ, puratthaṃ vuccati
anāgataṃ, iti atītānāgatesu khandhesu chandarāgavirahitassa pacchā vā puratthaṃ vā
natthīti vadati. Santotiādīsu rāgādisantatāya santo. Kodhadhūmaviggamā vidhūmo,
dukkhābhāvā anīgho, kattaradaṇḍādīni gahetvā vicarantopi vadhakacetanāya abhāvā
nikkhittadaṇḍo.  tasathāvaresūti ettha pana puthujjanā tasā nāma, khīṇāsavā thāvarā
@Footnote: 1 cha.Ma. tato               2 cha.Ma. evaṃ-saddo na dissati
@3 cha.Ma. patiṭṭhaheyya           4 cha.Ma. taṇhādīhi lepehi
Nāma. Sattannaṃ sekkhānaṃ 1- tasāti vattuṃ na sakkā, thāvarā na honti,
bhajapayamānā 2- pana thāvarapakkhameva bhajanti. So  tyāhutinti so te āhutiṃ.
       Visenibhūtoti kilesasenāya viseno jāto. Anejoti nittaṇho. Susīloti
khīṇāsavasīlena susīlo. Suvimuttacittoti phalavimuttiyā suṭṭhu vimuttacitto.
Oghatiṇṇanti cattāro oghe tiṇṇaṃ. Ettakena kathāmaggena brahmā therassa
vaṇṇaṃ kathento āyatane brahmaṇiṃ niyyojesi. Avasānagāthā pana saṅgītikārehi
ṭhapitā. Patiṭṭhapesi dakkhiṇanti catupaccayadakkhiṇaṃ patiṭṭhapesi. Sukhamāyatikanti
sukhāyatikaṃ āyatiṃ sukhavipākaṃ, sukhāvahanti attho. Tatiyaṃ.



             The Pali Atthakatha in Roman Book 11 page 196-197. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5091              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=11&A=5091              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=563              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4535              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4005              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4005              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]