¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

       Pariyāpuṇitvāti uggaṇhitvā vācuggatā katvā. Sannisinnesūti tathārūpe
brāhmaṇānaṃ samāgamadivase sabbālaṅkārapaṭimaṇḍitesu puttesu taṃ sabhaṃ ogāhetvā
brāhmaṇānaṃ majjhe mahārahe āsane nisinnesu. Abhāsīti "ayaṃ me kālo"ti
sabhāmajjhaṃ 1- pavisitvā hatthaṃ ukkhipitvā "bho ahaṃ tumhākaṃ gāthā bhāsitukāmo,
bhāsite suṇissathā"ti "bhāsa bhāsa 2- brāhmaṇa suṇomā"ti vutto ṭhitakova abhāsi.
Tena ca samayena manussānaṃ vattaṃ hoti "yo mātāpitūnaṃ santakaṃ khādanto
mātāpitaro na poseti, so māretabbo"ti. Tasmā te brāhmaṇaputtā pitu
pādesu nipatitvā "jīvitaṃ no tāta dehī"ti yāciṃsu. So pituhadayassa puttānaṃ
muduttā "mā me bho bālake vināsayittha, posissanti man"ti āha.
       Athassa putte manussā āhaṃsu "sace bho ajja paṭṭhāya pitaraṃ na
sammā paṭijaggissatha, ghātessāma vo"ti. Te bhītā gharaṃ netvā paṭijaggiṃsu. Taṃ
dassetuṃ athakho naṃ brāhmaṇamahāsālantiādi vuttaṃ. Tattha netvāti pīṭhe 3-
nisīdāpetvā sayaṃ ukkhipitvā nayiṃsu. Nhāpetvāti sarīraṃ telena abbhañjitvā
ubbaṭṭetvā gandhacuṇṇādīhi nhāpesuṃ. Brāhmaṇiyopi pakkosāpetvā "ajja
paṭṭhāya amhākaṃ pitaraṃ sammā paṭijaggatha, sace pamādaṃ āpajjissatha, gharato vo
nikkaḍḍhissāmā"ti vatvā paṇītabhojanaṃ 4- bhojesuṃ.
       Brāhmaṇo subhojanañca sukhaseyyañca āgamma katipāhaṃyeva 5- sañjātabalo
pīṇitindriyo attabhāvaṃ oloketvā "ayaṃ me sampatti samaṇaṃ gotamaṃ nissāya
laddhā"ti paṇṇākāraṃ ādāya bhagavato santikaṃ agamāsi. Taṃ dassetuṃ athakho
@Footnote: 1 cha.Ma. sabhāya majjhe      2 cha.Ma. ayaṃ pāṭho na dissati    3 Sī. pīṭheāsane
@4 Ma. paṇītabhojanehi        5 cha. katipāhaccayena, Ma. katipāhasseva
Sotiādi vuttaṃ. Tattha etadavocāti dussayugaṃ pādamūle ṭhapetvā etaṃ avoca.
Saraṇagamanāvasānevāpi 1- bhagavantaṃ evamāha "bho gotama mayhaṃ puttehi cattāri
dhuvabhattāni 2- dinnāni, tato ahaṃ dve tumhākaṃ dammi, dve sayaṃ
paribhuñjissāmī"ti. Kalyāṇaṃ brāhmaṇa, pāṭiyekkaṃ pana mā niyyādehi, amhākaṃ
ruccanaṭṭhānameva gamissāmāti. "evaṃ bho"ti kho brāhmaṇo bhagavantaṃ vanditvā gharaṃ
gantvā putte āmantesi "tātā samaṇo gotamo mayhaṃ sahāyo, tassa me dve
dhuvabhattāni dinnāni, tumhe tasmiṃ sampatte mā pamajjathā"ti. Sādhu tātāti.
Punadivase bhagavā pubbaṇhasamaye pattacīvaramādāya jeṭṭhaputtassa nivesanadvāraṃ
gato. So satthāraṃ disvāva hatthato pattaṃ gahetvā gharaṃ pavesetvā mahārahe
pallaṅke nisīdāpetvā paṇītabhojanamadāsi. Satthā punadivase itarassa, punadivase
itarassāti paṭipāṭiyā sabbesaṃ gharāni agamāsi. Sabbe tatheva sakkāraṃ akaṃsu.
        Athekadivasaṃ jeṭṭhaputtassa ghare maṅgalaṃ paccupaṭṭhitaṃ. So pitaraṃ āha
"tāta kassa maṅgalaṃ demā"ti. Amhe kaṃ 3- aññaṃ na jānāma, nanu samaṇo
gotamo mayhaṃ sahāyoti. Tenahi tumhe pañcahi bhikkhusatehi sadadhiṃ svātanāya
samaṇaṃ gotamaṃ nimantethāti. Barāhmaṇo tathā akāsi. Bhagavā adhivāsetvā
punadivase bhikkhusaṃghaparivuto tassa gehadajavāraṃ agamāsi. So haritūpalittaṃ sabbālaṅkāra-
paṭimaṇḍitaṃ gehaṃ satthāraṃ pavesetvā buddhappamukhaṃ bhikkhusaṃghaṃ paññattāsanesu
nisīdāpetvā appodakapāyāsañceva khajjakavikatiñca adāsi. Atha 4- antarābhattasmiṃyeva
brāhmaṇassa cattāropi puttā satthu santike nisīditvā āhaṃsu "bho gotama
mayaṃ amhākaṃ pitaraṃ paṭijaggāma nappamajjāma, passathassa attabhāvan"ti. Satthā
"kalyāṇaṃ vo kataṃ, mātāpituposanaṃ 5- nāma porāṇakapaṇḍitānaṃ āciṇṇamevā"ti
vatvā nāgarājajātakaṃ 6- nāma kathetvā cattāri saccāni dīpetvā dhammaṃ desesi.
Desanāpariyosāne brāhmaṇo saddhiṃ catūhi ca puttehi catūhi ca suṇhāhi
@Footnote: 1 cha.Ma.... vasāne cāpi    2 cha.Ma.... dhurabhattāni, evamuparipi
@3 cha.Ma. ayaṃ pāṭho na dissati   4 cha.Ma. atha-saddo na dissati  5 cha.Ma. mātāpituposakaṃ
@6 cha.Ma., i. mahānāgajātakaṃ, khu. jā. ekādasaka. 27/1493ādi/353,
@khu. cariyā. 33/11/568 sīlavanāgacariya (syā)
Desanānusārena ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Tato paṭṭhāya satthā
na sabbakālaṃ tesaṃ gehaṃ agamāsīti. Catutthaṃ.



             The Pali Atthakatha in Roman Book 11 page 249-251. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=6468&w=ปริยาปุณิตฺวาติ_อุคฺคณฺหิตฺวา_วาจุคฺคตา_à¸à¸•à¸ºà¸§à¸²              ÍÃö¡¶ÒºÒÅÕÍÑ¡ÉÃä·Â :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=11&A=6468              ÍèÒ¹ÍÃö¡¶Òá»Åä·Â :- http://84000.org/tipitaka/attha/attha.php?b=15&i=689              à¹×éͤÇÒÁ¾ÃÐäµÃ»Ô®¡©ºÑºËÅǧ :- http://84000.org/tipitaka/read/r.php?B=15&A=5687              ¾ÃÐäµÃ»Ô®¡©ºÑººÒÅÕÍÑ¡ÉÃä·Â :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5045              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=5045              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

ºÑ¹·Ö¡ ö ¡ØÁÀҾѹ¸ì ¾.È. òõöñ. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡÍÃö¡¶Ò©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]