ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        8. Cetanāsuttavaṇṇanā
    [38] Aṭṭhame yañca bhikkhave cetetīti yaṃ cetanaṃ ceteti, pavattetīti
attho. Yañca pakappetīti yaṃ pakappanaṃ pakappeti, pavatteticceva attho. Yañca
anusetīti yañca anusayaṃ anuseti, pavatteticceva attho. Ettha ca cetetīti
tebhūmikakusalākusalacetanā 4- gahitā, pakappetīti aṭṭhasu lobhasahagatacittesu
taṇhādiṭṭhikappā gahitā, anusetīti dvādasannaṃ cetanānaṃ sahajātakoṭiyā ceva
upanissayakoṭiyā ca anusayo gahito. Ārammaṇametaṃ hotīti etaṃ cetanādidhammajātaṃ
paccayo hoti. Paccayo hi idha ārammaṇanti adhippeto. Viññāṇassa ṭhitiyāti
kammaviññāṇassa ṭhitatthaṃ. Ārammaṇe satīti tasmiṃ paccaye sati. Patiṭṭhā
viññāṇassa hotīti tassa kammaviññāṇassa patiṭṭhā hoti. Tasmiṃ patiṭṭhite
viññāṇeti tasmiṃ kammaviññāṇe patiṭṭhite. Viruḷheti kammaṃ jirāpetvā 5-
paṭisandhiākaḍḍhanasamatthatāya nibbattimūle 6- jāte. Punabbhavābhinibbattīti
punabbhavasaṅkhātā abhinibbatti.
    No ca  7- bhikkhave cetetīti iminā tebhūmikacetanāya appavattakkhaṇo 8-
vutto. No ca 7- pakappetīti iminā taṇhādiṭṭhikappānaṃ appavattakkhaṇo. 8-
@Footnote: 1 cha.Ma. purimaliṅgasabhāgatāya       2 Sī. vedayitanti
@3 cha.Ma.,i. vedaniyavatthūti        4 Sī. tebhūmakakusalacetanā
@5 cha.Ma.,i. javāpetvā         6 cha.Ma.,i. nibbattamūle
@7 cha.Ma.,i. ce               8 cha.Ma.,i. appavattanakkhaṇo

--------------------------------------------------------------------------------------------- page81.

Atha ca anusetīti 1- iminā tebhūmikavipāke parittakiriyāsu rūpeti ettha appahīnakoṭiyā anusayo gahito. 2- Anusetīti ettha appahīnako. 2- Ārammaṇametaṃ hotīti anusaye sati kammaviññāṇassa uppattiyā avāritattā etaṃ anusayajātaṃ paccayova hoti. No ceva cetetītiādīsu paṭhamapade tebhūmikakusalākusalacetanā nivattā, dutiyapade aṭṭhasu cittesu taṇhādiṭṭhiyo, tatiyapade vuttappakāresu dhammesu yo appahīnakoṭiyā anusayito anusayo, so nivatto. Apicettha asammohatthaṃ ceteti pakappeti anuseti, ceteti na pakappeti anuseti, na ceteti na pakappeti anuseti, na ceteti na pakappeti na anusetīti idampi catukkaṃ veditabbaṃ. Tattha paṭhamanaye dhammaparicchedo dassito. Dutiyanaye cetetīti tebhūmikakusalacetanā ceva catasso ca akusalacetanā gahitā. Na pakappetīti aṭṭhasu cittesu taṇhādiṭṭhiyo nivattā. Anusetīti tebhūmikakusale upanissayakoṭiyā, catūsu akusalacetanāsu sahajātikoṭiyā ceva upanissayakoṭiyā ca anusayo gahito. Tatiyanaye na cetetīti tebhūmikakusalākusalaṃ nivattaṃ, na pakappetīti aṭṭhasu cittesu taṇhādiṭṭhiyo nivattā, anusetīti sutte āgataṃ vāretvā tebhūmikakusalākusalavipākakiriyārūpesu appahīnakoṭiyā upanissayo gahito. Catutthanayo purimasadisova. Tadappatiṭṭhiteti tasmiṃ appatiṭṭhite. Avirūḷheti kammaṃ jirāpetvā 3- paṭisandhiākaḍḍhanasamatthatāya anibbattamūle. Ettha pana kiṃ kathitanti? arahattamaggassa kiccaṃ, khīṇāsavassa kiccakaraṇantipi nava lokuttaradhammātipi vattuṃ vaṭṭati. Ettha ca viññāṇassa ceva āyatiṃ punabbhavassa ca antare eko sandhi, vedanātaṇhānamantare eko, bhavajātīnamantare ekoti. Aṭṭhamaṃ. @Footnote: 1 cha.Ma.,i. atha ce anusetīti @2-2 cha.Ma.,i. ime pāṭhā na dissanti 3 cha.Ma.,i. javāpetvā


             The Pali Atthakatha in Roman Book 12 page 80-81. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1785&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=12&A=1785&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=145              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=1730              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=1596              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=1596              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]