![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
2. Yamakavagga 1-4. Paṭhamapubbesambodhasuttādivaṇṇanā [13-16] Yamakavaggassa paṭhamadutiyesu ajjhattikānanti ajjhattajjhattavasena ajjhattikānaṃ. So pana nesaṃ ajjhattikabhāvo chandarāgassa adhimattabalavatāya veditabbo. Manussānaṃ hi antogharaṃ viya cha ajjhattikāyatanāni, gharūpacāraṃ viya cha bāhirāyatanāni. Yathā nesaṃ puttadāradhanadhaññapuṇṇe antoghare chandarāgo adhimattabalavā hoti, tattha kassaci pavisituṃ na denti, appamattena bhājanasaddamattenāpi "kiṃ etan"ti vattāro bhavanti, evameva chasu ajjhattikesu āyatanesu adhimattabalavachandarāgoti. Iti imāya chandarāgabalavatāya tāni "ajjhattikānī"ti vuttāni. Gharūpacāre pana no tathā balavā hoti, tattha carante manussepi catuppadānipi na sahasā nivārenti. Kiñacāpi na nivārenti, anicchantā pana paṃsupacchimattampi gahituṃ na denti. 1- Iti nesaṃ tattha na @Footnote: 1 ka. na vārenti--------------------------------------------------------------------------------------------- page4.
Adhimattabalavachandarāgo hoti. Rūpādīsupi tatheva na adhimattabalavachandarāgo, tasmā tāni "bāhirānī"ti vuttāni. Vitthārato pana ajjhattikabāhirakathā visuddhimagge vuttāva. Sesaṃ dvīsupi suttesu heṭṭhā vuttanayameva. Tathā tatiyacatutthesu.The Pali Atthakatha in Roman Book 13 page 3-4. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=52&pagebreak=1 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=13&A=52&pagebreak=1 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=13 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=129 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=128 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=128 Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]