ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Bhāvanaṃ pāpeti, so puresaṅkhātānaṃ kesānaṃ pacchāsaṅkhātassa matthaluṅgassa ca vasena
pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti nāma.
    Evaṃ kho ānanda appaṇidhāya bhāvanā hotīti evaṃ ānanda aṭhapetvā
bhāvanā hoti. Imassa hi bhikkhuno yathā nāma purisassa guḷabhāraṃ labhitvā attano
gāmaṃ atiharantassa antarā aṭhapetvā uccaṅge pakkhittāni guḷakhaṇḍādīni
khādanīyāni khādantassa attano gāmeyeva otaraṇaṃ hoti, evameva arahattaṃ
pāpuṇituṃ āraddhabhāvanassa pariḷāhādīnaṃ uppattiṃ vāretvā kammaṭṭhānabhāvanā
pavattā, tasmā "appaṇidhāya bhāvanā"ti vuttā. Tassa pana purisassa taṃ guḷabhāraṃ
attano gāmaṃ netvā ñātīhi saddhiṃ paribhogo viya imassa bhikkhuno kammaṭṭhānaṃ
matthakaṃ pāpetvā arahattaṃ pattassa phalasamāpattisukhānubhavanaṃ veditabbaṃ. Imasmiṃ
sutte pubbabhāgavipassanā kathitā. Sesaṃ sabbattha uttānamevāti.
                        Ambapālivaggo paṭhamo.
                        ----------------



             The Pali Atthakatha in Roman Book 13 page 280. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6106              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=13&A=6106              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=251              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3778              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3689              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3689              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]