ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page280.

Bhāvanaṃ pāpeti, so puresaṅkhātānaṃ kesānaṃ pacchāsaṅkhātassa matthaluṅgassa ca vasena pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti nāma. Evaṃ kho ānanda appaṇidhāya bhāvanā hotīti evaṃ ānanda aṭhapetvā bhāvanā hoti. Imassa hi bhikkhuno yathā nāma purisassa guḷabhāraṃ labhitvā attano gāmaṃ atiharantassa antarā aṭhapetvā uccaṅge pakkhittāni guḷakhaṇḍādīni khādanīyāni khādantassa attano gāmeyeva otaraṇaṃ hoti, evameva arahattaṃ pāpuṇituṃ āraddhabhāvanassa pariḷāhādīnaṃ uppattiṃ vāretvā kammaṭṭhānabhāvanā pavattā, tasmā "appaṇidhāya bhāvanā"ti vuttā. Tassa pana purisassa taṃ guḷabhāraṃ attano gāmaṃ netvā ñātīhi saddhiṃ paribhogo viya imassa bhikkhuno kammaṭṭhānaṃ matthakaṃ pāpetvā arahattaṃ pattassa phalasamāpattisukhānubhavanaṃ veditabbaṃ. Imasmiṃ sutte pubbabhāgavipassanā kathitā. Sesaṃ sabbattha uttānamevāti. Ambapālivaggo paṭhamo. ----------------


             The Pali Atthakatha in Roman Book 13 page 280. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6106&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=13&A=6106&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=251              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3778              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3689              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3689              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]