ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

    Asecanako ca sukho ca vihāroti ettha pana nāssa secananti
asacanako, anāsittako abbokiṇṇo pāṭiyekko, āveṇiko, natthi ettha
parikammena vā upacārena vā santatā, ādisamannāhārato 1- pabhuti attano
sabhāveneva santo ca paṇīto cāti attho. Keci "asecanakoti anāsittako
ojavanto, sabhāveneva madhuro"ti vadanti. Evamayaṃ asecanako ca appitappitakkhaṇe
kāyikacetasikasukhappaṭilābhāya saṃvattanato sukho ca vihāro cāti 2- veditabbo.
    Uppannuppanneti avikkhambhite. Pāpaketi lāmake. Akusale dhammeti
akosallasambhūte dhamme. Ṭhānaso antaradhāpetīti khaṇeneva antaradhāpeti vikkhambheti.
Vūpasametīti suṭṭhu upasameti, nibbedhabhāgiyattā anupubbena ariyamaggavuddhippatto
samucchindati, paṭippassambhetīti vuttaṃ hoti. Gimhānaṃ pacchime māseti
āsāḷhamāse. Ūhataṃ rajojallanti aṭṭhamāse vātātapasukkhāya gomahiṃsādipādap-
pahārasambhinnāya paṭhaviyā uddhaṃ hataṃ ūhataṃ ākāse samuṭṭhitaṃ rajaṃ ca reṇuṃ
ca. Mahāakālameghoti sabbaṃ nabhaṃ ajjhottharitvā uṭṭhito āsāḷhajuṇhapakkhe
sakalaṃ aḍḍhamāsaṃ vassanakamegho. So hi asampatte vassakāle uppannattā
akālameghoti idha adhippeto. Ṭhānaso antaradhāpeti vūpasametīti khaṇeneva
adassanaṃ neti paṭhaviyaṃ sannisīdāpeti. Evameva khoti opammanidassanametaṃ. Tato
paraṃ vuttanayameva.



             The Pali Atthakatha in Roman Book 13 page 350. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=7623              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=13&A=7623              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]