ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page1.

Manorathapūraṇī nāma aṅguttaranikāyaṭṭhakathā ekakanipātavaṇṇanā -------------- namo tassa bhagavato arahato sammāsambuddhassa. Ganthārambhakathā karuṇāsītalahadayaṃ paññāpajjotavihatamohatamaṃ sanarāmaralokaguruṃ 1- vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ bhāvetvā ceva sacchikatvā ca yaṃ upagato vigatamalaṃ 2- vande tamanuttaraṃ dhammaṃ. Sugatassa orasānaṃ puttānaṃ mārasenamathanānaṃ aṭṭhannaṃpi samūhaṃ sirasā vande ariyasaṃghaṃ. Iti me pasannamatino ratanattayavandanāmayaṃ puññaṃ yaṃ suvihatantarāyo hutvā tassānubhāvena. Ekakadukādipaṭimaṇḍitassa aṅguttarāgamavarassa dhammakathikapuṅgavānaṃ vicittapaṭibhāṇajananassa. Atthappakāsanatthaṃ aṭṭhakathā ādito vasīsatehi pañcahi yā saṅgītā anusaṅgītā ca pacchāpi. @Footnote: 1 cha.Ma. sanarāmaralokagaruṃ sumaṅgalavilāsiniyañceva sāratthappakāsiniyañca passitabbaṃ @2 cha.Ma.,i. gatamalaṃ

--------------------------------------------------------------------------------------------- page2.

Sīhaḷadīpamhi ābhatā 1- vasinā mahāmahindena ṭhapitā sīhaḷabhāsāya dīpavāsīnamatthāya. Apanetvāna tatohaṃ sīhaḷabhāsaṃ manoramaṃ bhāsaṃ tantinayānucchavikaṃ āropento vigatadosaṃ. Samayaṃ avilopento 2- therānaṃ theravaṃsappadīpānaṃ 3- sunipuṇavinicchayānaṃ mahāvihāravāsīnaṃ. 4- Hitvā punappunāgata- matthaṃ atthaṃ pakāsayissāmi sujanassa ca tuṭṭhatthaṃ ciraṭṭhitatthañca dhammassa. Sāvatthippabhūtīnaṃ nagarānaṃ vaṇṇanā katā heṭṭhā dīghassa majjhimassa ca yā me atthaṃ vadantena. Vitthāravasena sudaṃ vatthūni ca tattha yāni vuttāni tesaṃpi na idha bhiyyo vitthārakathaṃ karissāmi. Suttānaṃ pana atthā na vinā vatthūhi ye pakāsenti 5- tesaṃ pakāsanatthaṃ vatthūnipi kathessāmi. 6- Sīlakathā dhutadhammā kammaṭṭhānāni ceva sabbāni cariyāvidhānasahito jhānasamāpattivitthāro. Sabbā ca abhiññāyo paññāsakalavinicchayo 7- ceva khandhadhātāyatanindriyāni 8- ariyāni ceva cattāri ca. 9- @Footnote: 1 cha.Ma. sīhaḷadīpaṃ pana ābhatātha 2 cha.Ma. avilomento 3 cha.Ma. theravaṃsadīpānaṃ @4 cha.Ma. mahāvihāre nivāsīnaṃ, Sī. mahāvihārādivāsīnaṃ 5 cha.Ma. pakāsanti @6 cha.Ma.,i. dassayissāmi 7 cha.Ma.,i. paññāsaṅkalananicchayo @8 cha.Ma. khandhādhātāYu... 9 cha.Ma. ca-saddo na dissati

--------------------------------------------------------------------------------------------- page3.

Saccāni paccayākāradesanā suparisuddhanipuṇanayā adhimuttatantimattā 1- vipassanābhāvanā ceva. Iti pana sabbaṃ yasmā visuddhimagge mayā suparisuddhaṃ vuttaṃ tasmā hi 2- bhiyyo netaṃ 3- idha vicārayissāmi. Majjhe visuddhimaggo esa catunnaṃpi āgamānaṃ 4- ṭhatvā pakāsayissati tattha yathābhāsitaṃ atthaṃ. Icceva kato tasmā tampi gahetvāna saddhimetāya aṭṭhakathāya vijānātha aṅguttarāgamanidassitaṃ 5- atthanti. ---------------- 1. Rūpādivaggavaṇṇanā tattha aṅguttarāgamo nāma ekakanipāto dukanipāto tikanipāto catukkanipāto pañcakanipāto chakkanipāto sattakanipāto aṭṭhakanipāto navakanipāto dasakanipāto ekādasakanipātoti ekādasa nipātā honti. Suttato:- nava suttasahassāni pañca suttasatāni ca sattapaññāsa suttāni honti aṅguttarāgame. Tassa nipātesu ekakanipāto ādi, suttesu cittapariyādānasuttaṃ. Tassāpi "evamme sutan"tiādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi. Sā panesā paṭhamamahāsaṅgīti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya ādimhi vitthāritā, tasmā sā tattha vitthāritanayeneva veditabbā. @Footnote: 1 cha.Ma.,i. avimuttatantimaggā 2 cha.Ma. hi-saddo na dissati 3 cha.Ma.,i. na taṃ @4 cha.Ma.,i. āgamānaṃ hi 5 cha.Ma. aṅguttaranissitaṃ

--------------------------------------------------------------------------------------------- page4.

[1] Yaṃ panetaṃ "evamme sutan"tiādikaṃ nidānaṃ, tattha evanti nipātapadaṃ, metiādīni nāmapadāni. Sāvatthiyaṃ viharatīti ettha vīti upasaggapadaṃ, haratīti ākhyātapadaṃ. 1- Iminā tāva nayena padavibhāgo veditabbo. Atthato pana evaṃsaddo tāva upamūpadesasampahaṃsanagarahaṇavacanasampaṭicchanākāra- nidassanāvadhāraṇādianekatthappabhedo. 2- Tathā hesa "evaṃ jātena maccena, kattabbaṃ kusalaṃ bahun"ti evamādīsu 3- upamāyaṃ āgato. "evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabban"tiādīsu 4- upadese. "evametaṃ bhagavā, evametaṃ sugatā"tiādīsu 5- sampahaṃsane. "evamevaṃ panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī"ti evamādīsu 6- garahaṇe. "evambhanteti kho te bhikkhū bhagavato paccassosun"tiādīsu 7- vacanasampaṭicchane. 8- "evaṃ byā kho ahaṃ āvuso 9- bhagavatā dhammaṃ desitaṃ ājānāmī"tiādīsu 10- ākāre. "ehi tvaṃ māṇavaka yena samaṇo ānando tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha `subho māṇavo todeyyaputto bhagavantaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī'ti evañca vadehi `sādhu kira bhavaṃ ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā"tiādīsu 11- nidassane. "taṃ kiṃ maññatha kālāmā, ime dhammā kusalā vā akusalā vāti. Akusalā bhante. Sāvajjā vā anavajjā vāti. Sāvajjā bhante. Viññugarahitā vā viññuppasatthā vāti. Viññugarahitā bhante. Samattā samādinnā ahitāya dukkhāya saṃvattanti no vā, kathaṃ vo ettha hotīti. Samattā bhante samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotī"tiādīsu 12- avadhāraṇe. Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo. @Footnote: 1 cha.Ma.,i. ākhyātapadanti @2 cha.Ma....sampaṭiggahā... 3 khu.dha. 25/53/26 visākhāvatthu @4 aṅ.catukka. 21/122/140 ūmibhayasutta 5 aṅ.tika. 20/66/188 kesaputtisutta @6 saṃ.sa. 15/187/192 dhanañjānīsutta 7 Ma.mū. 12/1/1 mūlapariyāyasutta @8 cha.Ma. vacanasampaṭiggahe 9 cha.Ma. bhante 10 Ma.mū. 12/398/356 mahātaṇhāsaṅkhayasutta @11 dī.Sī. 9/445/197 subhasutta 12 aṅ.tika. 20/66/185 kesaputtisutta

--------------------------------------------------------------------------------------------- page5.

Tattha ākāratthena evaṃsaddena etamatthaṃ dīpeti:- nānānayanipuṇamanekajjhāsaya- samuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmataṃ janetvāpi evamme sutaṃ, mayāpi ekenākārena sutanti. Nidassanatthena "nāhaṃ sayambhū, na mayā idaṃ sacchikatan"ti attānaṃ parimocento "evamme sutaṃ, mayāpi evaṃ sutan"ti idāni vattabbaṃ sakalasuttaṃ nidasseti. Avadhāraṇatthena evaṃsaddena 1- "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, satimantānaṃ, gatimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando"ti 2- evaṃ bhagavatā, "āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo"ti 3- evaṃ dhammasenāpatinā ca pasaṭṭhabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukamyataṃ janeti "evamme sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva, na aññathā daṭṭhabban"ti. Mesaddo tīsu atthesu dissati. Tathā hissa "gāthābhigītaṃ me abhojaneyyan"ti- ādīsu 4- mayāti attho. "sādhu me bhante bhagavā saṅkhittena dhammaṃ desetū"tiādīsu 5- mayhanti attho. "dhammadāyādā me bhikkhave bhavathā"tiādīsu 6- mamāti attho. Idha pana "mayā sutan"ti ca "mama sutan"ti ca atthadvayesu yujjati. Sutanti ayaṃ sutasaddo saupasaggo ca anupasaggo ca gamanavissutakilinnaupacitānu- yuttasotaviññeyyasotadvārānusārena viññutādianekappabhedo. 7- Tathā hissa "senāya @Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati 2 aṅ.ekaka. 20/219-23/25 etadagga..., @catutthavagga 3 aṅ.pañcaka. 22/169/225 (syā) @4 khu.su. 25/81/351 kasibhāradvājasutta, saṃ.sa. 15/194/200 aggikasutta @5 saṃ.saḷā. 18/112/75 puṇṇasutta 6 Ma.mū. 12/29/17 dhammadāyādasutta @7 cha.Ma. viññātādianekatthappabhedo, i. viññāṇādianekatthappabhedo

--------------------------------------------------------------------------------------------- page6.

Pasuto"tiādīsu gacchantoti attho. "sutadhammassa passato"tiādīsu 1- vissutadhammassāti attho. "avassutā avassutassā"tiādīsu 2- kilinnākilinnassāti attho. "tumhehi puññaṃ pasutaṃ anappakan"tiādīsu 3- upacitanti attho. "ye jhānappasutā dhīrā"tiādīsu 4- jhānānuyuttāti attho. "diṭṭhaṃ sutaṃ mutan"tiādīsu 5- sotaviññeyyanti attho. "sutadharo sutasannicayo"tiādīsu 6- sotadvārānusārena viññātadharoti attho. Idha panassa sotadvārānusārena upadhāritanti vā upadhāraṇanti vāti attho. Mesaddassa hi mayāti atthe sati "evaṃ mayā sutaṃ sotadvārānusārena upadhāritan"ti yujjati. Mamāti atthe sati "evaṃ mama sutaṃ sotadvārānusārena upadhāraṇan"ti yujjati. Evametesu tīsu padesu evanti sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sutanti assavanabhāvapaṭikkhepato anūnādhikāviparītaggahaṇanidassanaṃ. Tathā evanti tassā sotadvārānusārena pavattāya viññāṇavīthiyā nānappakārena ārammaṇe pavattibhāvappakāsanaṃ. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ. Ayañhettha saṅkhepo "nānappakārena ārammaṇe pavattāya viññāṇavīthiyā mayā na aññaṃ kataṃ, idaṃ pana kataṃ, ayaṃ dhammo suto"ti. Tathā evanti niddisitabbappakāsanaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Idaṃ vuttaṃ hoti:- yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ sutanati. Tathā evanti yassa cittasantānassa nānappakārappavattiyā 7- nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso. Evanti hi ayaṃ ākārapaññattiniddeso. 8- Meti kattuniddeso. Sutanti visayaniddeso. Ettāvatā nānappakārappavattanena cittasantānena taṃsamaṅgino kattuvisayaggahaṇasanniṭṭhānaṃ 9- kataṃ hoti. @Footnote: 1 khu.u. 25/11/105 muccalindasutta 2 vi.bhikkhunī. 3/657/4 pārājikakaṇḍa @3 khu.khu. 25/12/11 tirokuḍḍakaṇḍa 4 khu.dha. 25/181/49 yamakappāṭihāriyavatthu @5 Ma.mū. 12/241/203 alagaddūpamasutta 6 Ma.mū. 12/333/298 mahāgosiṅgasutta @7 cha.Ma. nānākārappavattiyā. evamuparipi 8 cha.Ma. ākārapaññatti 9 cha.Ma. kattu @visaye gahaṇasanniṭṭhānaṃ

--------------------------------------------------------------------------------------------- page7.

Athavā evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso. Meti ubhayakiccayuttapuggalaniddeso. Ayaṃ panettha saṅkhepo:- mayā savanakiccayuttaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena sutanti. Tattha evanti ca meti ca sacchikaṭṭhaparamatthavasena avijjamānapaññatti. Kiñhettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labheyya. 1- Sutanti vijjamānapaññatti. Yañhi taṃ ettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti. Tathā evanti ca meti ca taṃ taṃ upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti. Ettha ca evanti vacanena asammohaṃ dīpeti. Na hi sammūḷho nānap- pakārapaṭivedhasamattho hoti. Sutanti vacanena sutassa asammohaṃ 2- dīpeti. Yassa hi sutaṃ pamuṭṭhaṃ 3- hoti, na so kālantarena mayā sutanti paṭijānāti. Iccassa asammohena paññāsiddhi, asammosena satisiddhi, tattha paññāpubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā, satipubbaṅgamāya paññāya atthapaṭivedhasamatthatā. Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa anupālanasamatthato dhammabhaṇḍāgārikattasiddhi. Aparo nayo:- evanti ca vacanena yoniso manasikāraṃ dīpeti ayoniso manasikaroto nānappakārapaṭivedhābhāvato. Sutanti ca vacanena avikkhepaṃ dīpeti vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi "na mayā sutaṃ, puna bhaṇathā"ti bhaṇati. Yonisomanasikārena cettha attasammāpaṇidhiñca pubbe ca katapuññataṃ sādheti. Sammā appaṇihitassa pubbe akatapuññassa ca itarabhāvato 4- avikkhepena saddhammasavanaṃ sappurisūpassayañca sādheti. Na hi vikkhittacitto sotuṃ sakkoti, na ca sappurise anupassayamānassa savanaṃ atthīti. @Footnote: 1 cha.Ma.,i. labhetha 2 cha.Ma. asammosaṃ 3 cha.Ma. sammuṭṭhaṃ, i. pammuṭṭhaṃ 4 cha.Ma. vā @tadabhāvato

--------------------------------------------------------------------------------------------- page8.

Aparo nayo:- yasmā "evanti yassa cittasantānassa nānappakārap- pavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso"ti vuttaṃ, so ca evaṃ bhaddako ākāro na sammā appaṇihitattano pubbe akatapuññassa vā hoti, tasmā evanti iminā bhaddakena ākārena pacchimacakkadvayasampattiṃ attano dīpeti. Sutanti savanayoggena purimacakkadvayasampattiṃ. Na hi appaṭirūpadese vasato sappurisūpanissayavirahitassa vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti, purimacakkadvayasiddhiyā payogasuddhi. Tāya ca āsayasuddhiyā āgamabyattisiddhi, payogasuddhiyā adhigamabyattisiddhi. Iti payogāsayasuddhissa āgamādhigamasampannassa vacanaṃ aruṇuggaṃ 1- viya suriyassa udayato, yoniso manasikāro viya ca kusalakammassa, arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento evamme sutantiādimāha. Aparo nayo:- evanti iminā nānappakārapaṭivedhadīpakena vacanena attano atthapaṭibhāṇapaṭisambhidāsampattisabhāvaṃ 2- dīpeti. Sutanti iminā sotabbappabhedapaṭivedhadīpakena vacanena dhammaniruttipaṭisambhidāsampattisabhāvaṃ. Evanti ca idaṃ yoniso manasikāradīpakavacanaṃ bhāsamāno "ete mayā dhammā manasānupekkhitā diṭṭhiyā supaṭividdhā"ti dīpeti. Sutanti idaṃ savanānuyogadīpakavacanaṃ bhāsamāno "bahū mayā dhammā sutā dhatā 3- vacasā paricitā"ti dīpeti. Tadubhayenapi atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇaṃ hi dhammaṃ ādarena asuṇanto mahatā hitā paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo sotabbo. 4- Evamme sutanti iminā pana sakalena vacanena āyasmā ānando tathāgatassa paveditaṃ 5- dhammaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. @Footnote: 1 Sī.,i. aruṇaggaṃ 2 cha.Ma....sabbhāvaṃ. evamuparipi 3 cha.Ma.,i. dhātā @4 cha.Ma. sotabboti 5 cha.Ma. tathāgatappaveditaṃ

--------------------------------------------------------------------------------------------- page9.

"kevalaṃ sutameva taṃ mayā, tasseva pana bhagavato vacanan"ti dīpento attānaṃ parimoceti, satthāraṃ apadissati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti. Apica "evamme sutan"ti attano uppāditabhāvaṃ appaṭijānanto purimavacanaṃ 1- vivaranto "sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa dhammarājassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammappadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa, 2- na ettha atthe vā dhamme vā pade vā byañjane vā kaṅkhā vā vimati vā kātabbā"ti sabbesaṃ devamanussānaṃ imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādeti. Tenetaṃ vuccati:- "vināsayati assaddhaṃ saddhaṃ vaḍḍheti sāsane evamme sutamiccevaṃ vadaṃ gotamasāvako"ti. Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo:- samavāye khaṇe kāle samūhe hetudiṭṭhisu paṭilābhe pahāne ca paṭivedhe ca dissati. Tathā hissa "appevanāma svepi upasaṅkameyyāma kālañca samayañca upādāyā"ti evamādīsu 3- samavāyo attho. "ekova kho bhikkhave khaṇo ca samayo ca brahmacariyavāsāyā"tiādīsu 4- khaṇo. "uṇhasamayo pariḷāhasamayo"tiādīsu 5- kālo. "mahāsamayo pavanasmin"tiādīsu 6- samūho. "samayopi kho te bhaddāli appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati `bhaddāli nāma @Footnote: 1 Sī.,i. purimasavanaṃ 2 cha.Ma. sammāsambuddhassa vacanaṃ @3 dī.Sī. 9/447/197 sutamāṇavasutta 4 aṅ.aṭṭhaka. 23/119(29)/230 (syā) @5 vi.mahāvi. 2/358/282 pācittiyakaṇḍa 6 dī.Ma. 10/332/216 mahāsamayasutta

--------------------------------------------------------------------------------------------- page10.

Bhikkhu satthu sāsane sikkhāya aparipūrakārī'ti, ayampi kho te bhaddāli samayo appaṭividdho ahosī"tiādīsu 1- hetu. "tena kho pana samayena uggāhamāno paribbājako samaṇamuṇḍikāputto 2- samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī"tiādīsu 3- diṭṭhi. "diṭṭhe dhamme ca yo attho yo cattho samparāyiko atthābhisamayā dhīro paṇḍitoti pavuccatī"ti- ādīsu 4- paṭilābho. "sammā mānābhisamayā antamakāsi dukkhassā"tiādīsu 5- pahānaṃ. "dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho"tiādīsu 6- paṭivedho. Idha panassa kālo attho. Tena saṃvaccharautumāsaaḍḍhamāsarattindivapu- bbaṇhamajjhantikasāyaṇhapaṭhamamajjhimapacchimayāmamuhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti dīpeti. Tattha kiñcāpi etesu saṃvaccharādīsu yaṃ yaṃ sutaṃ yamhi yamhi saṃvacchare utumhi māse pakkhe rattibhāge divasabhāge vā vuttaṃ, sabbantaṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana "evamme sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā"ti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ 7- samodhānetvā "ekaṃ samayan"ti āha. Ye vā ime gabbhokkantisamayo 8- jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya suppakāsā anekakālappabhedā eva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti @Footnote: 1 Ma.Ma. 13/135/111 bhaddālisutta 2 Sī.,i. samaṇamaṇḍikāputto @3 Ma.Ma. 13/260/234 samaṇamuṇḍikasutta 4 saṃ.sa. 15/129/106 dutiyaappamādasutta @5 Ma.mū. 12/28/16 sabbāsavasutta 6 khu.paṭi. 31/549/454 saccakathā (syā) @7 Sī. sabbamettha 8 Ma. gabbhavokkantisamayo

--------------------------------------------------------------------------------------------- page11.

Dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahitapaṭipatti- samayesu parahitapaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu saddhammakathāsamayo, 1- desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ sandhāya "ekaṃ samayan"ti āha. Kasmā panettha yathā abhidhamme "yasmiṃ samaye kāmāvacaran"ti ca ito aññesu ca suttapadesu "yasmiṃ samaye bhikkhave bhikkhu vivicceva kāmehī"ti ca bhummavacanena niddeso kato, vinaye ca "tena samayena buddho bhagavā"ti karaṇavacanena niddeso kato, tathā akatvā "ekaṃ samayan"ti upayogavacanena niddeso kato. 2- Tattha tathā, idha ca aññathā atthasambhavato. Tattha hi abhidhamme ito aññesu ca suttapadesu adhikaraṇattho bhāvena bhāvalakkhaṇattho ca sambhavati. Adhikaraṇañhi kālattho samūhattho ca samayo, tattha tattha vuttānaṃ phassādidhammānaṃ khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhiyati, tasmā tadatthajotanatthaṃ tattha bhummavacanena niddeso kato. Vinaye ca hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sāriputtādīhipi dubbiññeyyo, tena samayena hetubhūtena ca karaṇabhūtena ca sikkhāpadāni paññāpento sikkhāpadāni paññattihetuñca apekkhamāno bhagavā tattha tattha vihāsi. Tasmā tadatthajotanatthaṃ tattha karaṇavacanena niddeso kato. Idha pana aññasmiñca evaṃjātike accantasaṃyogattho sambhavati. Yaṃ hi samayaṃ bhagavā imaṃ aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi. Tasmā tadatthajotanatthaṃ idha upayogavacanena niddeso kato. Tenetaṃ vuccati:- "tantaṃ atthamapekkhitvā bhummena karaṇena ca aññatra samayo vutto upayogena so idhā"ti. @Footnote: 1 cha.Ma. dhammikathāsamayo 2 cha.Ma. katoti

--------------------------------------------------------------------------------------------- page12.

Porāṇā pana vaṇṇayanti:- "tasmiṃ samaye"ti vā "tena samayenā"ti vā "ekaṃ 1- samayan"ti vā abhilāpamattabhedo esa, sabbattha bhummameva atthoti. Tasmā "ekaṃ samayan"ti vuttepi "ekasmiṃ samaye"ti attho veditabbo. Bhagavāti garuvacanaṃ. 2- Garuñhi loke "bhagavā"ti vadanti. Ayañca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā "bhagavā"ti veditabbo. Porāṇehipi vuttaṃ:- "bhagavāti vacanaṃ seṭṭhaṃ bhagavāti vacanamuttamaṃ garu gāravayutto so bhagavā tena vuccatī"ti. 3- Apica:- "bhāgyavā bhaggavā yutto bhagehi ca vibhattavā bhattavā vantagamano bhavesu bhagavā gato"ti 4- imissā 5- gāthāya vasenassa padassa vitthārato attho veditabbo. So ca visuddhimagge 6- buddhānussatiniddese vuttoyeva. Ettāvatā cettha evamme sutanti vacanena yathāsutaṃ dhammaṃ desento 7- bhagavato dhammasarīraṃ paccakkhaṃ karoti. Tena "na idaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ vo satthā"ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāsesi. Ekaṃ samayaṃ bhagavāti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti. 8- Tena "evaṃvidhassa nāma ariyassa dhammassa desako dasabaladharo vajirasaṅghāṭasamānakāyo sopi bhagavā parinibbuto, kena aññena jīvite āsā janetabbā"ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti. Evanti ca bhaṇanto desanāsampattiṃ niddisati. Me sutanti sāvakasampattiṃ. Ekaṃ samayanti kālasampattiṃ. Bhagavāti desakasampattiṃ. @Footnote: 1 ka. taṃ 2 cha.Ma.,i. garu 3 samanta. 1/130 4 samanta. 1/131 5 cha.Ma. imissāpi @6 visuddhi. 1/268-9 chaanussatiniddesa (syā) 7 cha.Ma. dassento 8 Sī. sāreti, @i. sāveti

--------------------------------------------------------------------------------------------- page13.

Sāvatthiyanti evaṃnāmake nagare. Samīpatthe cetaṃ bhummavacanaṃ. Viharatīti avisesena iriyāpathadibbabrahmaariyavihāresu aññataravihārasamaṅgiparidīpanametaṃ. 1- Idha pana ṭhānagamananisajjāsayanappabhedesu iriyāpathesu aññatarairiyāpathasamāyogaparidīpanaṃ, tena ṭhitopi gacchantopi nisinnopi sayānopi bhagavā viharaticceva veditabbo. So hi ekaṃ iriyāpathabādhanaṃ ekena 2- iriyāpathena vicchinditvā aparipatantaṃ attabhāvaṃ harati pavatteti, tasmā "viharatī"ti vuccati. Jetavaneti jetassa rājakumārassa vane. Tañhi tena ropitaṃ saṃvaḍḍhitaṃ samparipālitaṃ, 3- so cassa sāmi ahosi, 4- tasmā jetavananti saṅkhaṃ gataṃ, tasmiṃ jetavane. Anāthapiṇḍikassa ārāmeti anāthapiṇḍikena gahapatinā catupaññāsahiraññakoṭidhanapariccāgena buddhappamukhassa bhikkhusaṃghassa niyyātitattā anāthapiṇḍikassāti 5- saṅkhaṃ gate ārāme, ayamettha saṅkhepo, vitthāro pana papañcasūdaniyā majjhimaṭṭhakathāya sabbāsavasuttavaṇṇanāyaṃ 6- vutto. Tattha siyā:- yadi tāva bhagavā sāvatthiyaṃ viharati, "jetavane"ti na vattabbaṃ. Atha tattha viharati, "sāvatthiyan"ti na vattabbaṃ. Na hi sakkā ubhayattha ekaṃ samayaṃ viharitunti. Na kho panetaṃ evaṃ daṭṭhabbaṃ. Nanu avocumha "samīpatthe bhummavacanan"ti. Tasmā yathā gaṅgāyamunādīnaṃ samīpe goyūthāni carantāni "gaṅgāyaṃ caranti, yamunāyaṃ carantī"ti vuccanti, evamidhāpi yadidaṃ sāvatthiyā samīpe jetavanaṃ, tattha viharanto vuccati "sāvatthiyaṃ viharati jetavane"ti. Gocaragāmanidassanatthañhissa sāvatthivacanaṃ, pabbajitānurūpanivāsaṭṭhānanidassanatthaṃ sesavacanaṃ. Tattha sāvatthiyanti vacanena 7- āyasmā ānando bhagavato gahaṭṭhānuggahaṇaṃ 8- dasseti, jetavanādikittanena pabbajitānuggahakaraṇaṃ. Tathā purimena paccayaggahaṇato @Footnote: 1 ka. aññataravihārasamāyogaparidīpanametaṃ 2 cha.Ma. aññena 3 cha.Ma. paripālitaṃ @4 Sī. paripālitaṃ ahosi 5 anāthapiṇḍikassa ārāmoti (saṃ.sa.A. 1/12) @6 pa.sū. 1/66 7 cha.Ma. sāvatthivacanena 8 cha.Ma. gahaṭṭhānuggahakaraṇaṃ

--------------------------------------------------------------------------------------------- page14.

Attakilamathānuyogavivajjanaṃ, pacchimena vatthukāmappahānato kāmasukhallikānuyoga- vivajjanupāyadassanaṃ. Purimena ca dhammadesanābhiyogaṃ, pacchimena vivekādhimuttiṃ. Purimena karuṇāya upagamanaṃ, pacchimena paññāya apagamanaṃ. Purimena sattānaṃ hitasukhanipphādanādhimuttitaṃ, pacchimena parahitasukhakaraṇanirupalepanaṃ. 1- Purimena dhammikasukhāpariccāganimittaphāsuvihāraṃ, pacchimena uttarimanussadhammānuyoganimittaṃ. Purimena manussānaṃ upakārabahulataṃ, pacchimena devānaṃ. 2- Purimena loke jātassa loke saṃvaḍḍhabhāvaṃ, pacchimena loke 3- anupalittataṃ. Purimena "ekapuggalo bhikkhave loke uppajjamāno uppajjati bahulajanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Katamo ekapuggalo, tathāgato arahaṃ sammāsambuddho"ti vacanato 4- yadatthaṃ bhagavā uppanno, tadatthaparinipphādanaṃ, pacchimena yattha uppanno, tadanurūpaṃ vihāraṃ. Bhagavā hi paṭhamaṃ lumbinīvane, dutiyaṃ bodhimaṇḍeti lokiyalokuttarāya uppattiyā vaneyeva uppanno, tenassa vaneyeva vihāraṃ dassetīti evamādinā nayenettha yojanā 5- veditabbā. Tatrāti desakālaparidīpanaṃ. Tañhi yaṃ samayaṃ viharati, tatra samaye. Yasmiñca ārāme viharati, tatra ārāmeti dīpeti. Bhāsitabbayutte vā desakāle dīpeti. Na hi bhagavā ayuttadese vā 6- dhammaṃ bhāsati. "akālo kho tāva bāhiyā"tiādi 7- cettha sādhakaṃ. Khoti padapūraṇamatte avadhāraṇe ādikālatthe vā nipāto. Bhagavāti lokagarudīpanaṃ. Bhikkhūti kathāsavanayuttapuggalavacanaṃ. Apicettha "bhikkhakoti bhikkhu, bhikkhācariyaṃ ajjhūpagatoti bhikkhū"tiādinā 8- nayena vacanattho veditabbo. Āmantesīti ālapi abhāsi sambodhesīti ayamettha attho. Aññatra pana ñāpanepi hoti. Yathāha "āmantayāmi vo bhikkhave paṭivedayāmi vo bhikkhave"ti. Pakkosanepi. Yathāha "ehi tvaṃ bhikkhu mama vacanena sāriputtaṃ āmantehī"ti. 9- @Footnote: 1 cha.Ma......nirupalepataṃ 2 cha.Ma. devatānaṃ 3 cha.Ma. lokena @4 aṅ.ekaka. 20/170/21 ekapuggalavagga 5 cha.Ma.,i. atthayojanā 6 cha.Ma.,i. ayutte @dese vā kāle vā 7 khu.u. 25/10/102 bāhiyasutta @8 vi.mahāvi. 1/45/30 paṭhamapārājika, abhi.vi. 35/510/296 jhānavibhaṅga @9 aṅ.navaka. 23/215(11)/387 sīhanādasutta (syā), saṃ.ni. 16/32/49 kaḷārasutta

--------------------------------------------------------------------------------------------- page15.

Bhikkhavoti āmantanākāraparidīpanaṃ. Tañca bhikkhanasīlatādiguṇayogasiddhattā vuttaṃ. Bhikkhanasīlatāguṇayuttopi hi bhikkhu, bhikkhanadhammatāguṇayuttopi bhikkhu, bhikkhanasādhukāritāguṇayuttopīti saddavidū maññanti. Tena nesaṃ bhikkhanasīlatādiguṇayoga- siddhena vacanena hīnādhikajanasevitaṃ vuttiṃ pakāsento uddhatadīnabhāvaniggahaṃ karoti. Bhikkhavoti iminā karuṇāvipphārasomahadayanayananipātapubbaṅgamena vacanena te attano mukhābhimukhe 1- karoti. Teneva ca kathetukamyatādīpakena vacanena tesaṃ sotukamyataṃ janeti. Teneva ca sambodhanaṭṭhena sādhukaṃ savanamanasikārepi te niyojeti. Sādhukaṃ savanamanasikārāyattā hi sāsanasampatti. Aparesupi devamanussesu vijjamānesu kasmā bhikkhūyeva āmantesīti ce. Jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā hi bhagavato dhammadesanā. Parisāya ca jeṭṭhā bhikkhū paṭhamuppannattā, seṭṭhā anagāriyabhāvaṃ ādiṃ katvā satthu cariyānuvidhāyakattā sakalasāsanapaṭiggāhakattā ca. 2- Āsannā te tattha tattha nisinnesu satthu santikattā. Sadā sannihitā satthu santikāvacarattāti. Apica te dhammadesanāya bhājanaṃ yathānusiṭṭhaṃ paṭipattisambhavatotipi te evaṃ 3- āmantesi. Kimatthaṃ pana bhagavā dhammaṃ desento paṭhamaṃ bhikkhū āmantesi, na dhammameva desesīti. Satijananatthaṃ. Bhikkhū hi aññaṃ cintentāpi vikkhittacittāpi dhammaṃ paccavekkhantāpi kammaṭṭhānaṃ manasikarontāpi nisinnā honti, te anāmantetvā dhamme desiyamāne "ayaṃ desanā kiṃnidānā kiṃpaccayā katamāya atthuppattiyā desitā"ti sallakkhetuṃ asakkontā duggahitaṃ vā gaṇheyyuṃ, na vā gaṇheyyuṃ. Tena tesaṃ satijananatthaṃ bhagavā paṭhamaṃ āmantetvā pacchā dhammaṃ deseti. Bhadanteti gāravavacanametaṃ, 4- satthu paṭivacanadānaṃ vā. Apicettha "bhikkhavo"ti vadamāno bhagavā te bhikkhū ālapati. "bhadante"ti vadamānā bhagavantaṃ pacchā @Footnote: 1 Ma. mukhābhimukhaṃ 2 Ma. patiṭṭhāpakattā ca 3 cha.Ma.,i. eva 4 Ma. garuvacanametaṃ

--------------------------------------------------------------------------------------------- page16.

Lapanti. Tathā "bhikkhavo"ti bhagavā ālapati. 1- "bhadante"ti pacchā bhāsanti. "bhikkhavo"ti vacanaṃ vadāpeti. 2- "bhadante"ti paṭivacanaṃ denti. Te bhikkhūti ye bhagavā āmantesi, te. Bhagavato paccassosunti bhagavato āmantanaṃ paṭiassosuṃ, abhimukhā hutvā suṇiṃsu sampaṭicchiṃsu paṭiggahesunti attho. Bhagavā etadavocāti bhagavā etaṃ idāni vattabbaṃ sakalaṃ suttaṃ avoca. Ettāvatā ca yaṃ āyasmatā ānandena imassa suttassa sukhāvagāhaṇatthaṃ kāladesakadesaparisāpadesapaṭimaṇḍitaṃ 3- nidānaṃ bhāsitaṃ, tassa atthavaṇṇanā samattāti. Idāni nāhaṃ bhikkhave aññaṃ ekarūpaṃpi samanupassāmītiādinā nayena bhagavatā nikkhittassa suttassa vaṇṇanāya okāso anuppatto, sā panesā atthavaṇṇanā 4- yasmā suttanikkhepaṃ vicāretvāva vuccamānā pākaṭā hoti, tasmā suttanikkhepavicāraṇā tāva veditabbā. Cattāro hi suttanikkhepā attajjhāsayo parajjhāsayo pucchāvasiko atthuppattikoti. Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva kathesi, seyyathīdaṃ? ākaṅkheyyasuttaṃ vatthasuttanti evamādīni, tesaṃ attajjhāsayo nikkhePo. Yāni pana "paripakkā kho rāhulassa vimuttiparipācaniyā dhammā, yannūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyyan"ti 5- evaṃ paresaṃ ajjhāsayaṃ khantiṃ manaṃ abhinīhāraṃ bujjhanabhāvañca oloketvā parajjhāsayavasena kathitāni, seyyathīdaṃ? rāhulovādasuttaṃ dhammacakkappavattananti evamādīni, tesaṃ parajjhāsayo nikkhePo. Bhagavantaṃ pana upasaṅkamitvā te devamanussā tathā tathā pañhaṃ pucchanti. Evaṃ puṭṭhena bhagavatā yāni kathitāni devatāsaṃyuttabojjhaṅgasaṃyuttādīni, tesaṃ pucchāvasiko nikkhePo. Yāni pana uppannaṃ kāraṇaṃ paṭicca kathitāni dhammadāyādasuttaputtamaṃsūpamādīni, tesaṃ atthuppattiko nikkhePo. Evamimesu catūsu suttanikkhepesu imassa @Footnote: 1 cha.Ma.,i. bhagavā ādimhi bhāsati 2 cha.Ma.,i. paṭivacanaṃ dāpeti @3 Ma. kāladesadesakapaṭimaṇḍitaṃ 4 cha.Ma. suttavaṇṇanā @5 saṃ.saḷā. 18/187/132 lokakāmaguṇavagga (syā), Ma.u. 14/416/356 cūḷarāhulovādasutta

--------------------------------------------------------------------------------------------- page17.

Suttassa parajjhāsayo nikkhePo. Parajjhāsayavasena hetaṃ nikkhittaṃ. Kesaṃ ajjhāsayenāti? rūpagarukānaṃ purisānaṃ. Tattha nāhaṃ bhikkhavetiādīsu nakāro paṭisedhattho. Ahanti attānaṃ niddisati. Bhikkhaveti te bhikkhū ālapati. Aññanti idāni vattabbā itthīrūpato aññaṃ. Ekarūpaṃpīti ekaṃpi rūpaṃ. Samanupassāmīti dve samanupassanā ñāṇasamanupassanā ca diṭṭhisamanupassanā ca. Tattha "aniccato samanupassati, no niccato"ti 1- ayaṃ ñāṇasamanupassanā nāma. "rūpaṃ attato samanupassatī"tiādikā 2- pana diṭṭhisamanupassanā nāma. Tāsu idha ñāṇasamanupassanā adhippetā. Imassa pana padassa nakārena sambandho veditabbo. Idaṃ hi vuttaṃ hoti:- ahaṃ bhikkhave sabbaññutañāṇena olokentopi aññaṃ ekarūpaṃpi na samanupassāmīti. Yaṃ evaṃ purisassa cittaṃ pariyādāya tiṭṭhatīti yaṃ rūpaṃ rūpagarukassa purisassa catubhūmikaṃ kusalacittaṃ pariyādiyitvā gaṇhitvā khepetvā tiṭṭhati. "sabbaṃ hatthikāyaṃ pariyādiyitvā"tiādīsu 3- gahaṇaṃ pariyādānaṃ nāma. "aniccasaññā bhikkhave bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyatī"tiādīsu 4- khepanaṃ. Idha ubhayaṃpi vaṭṭati. Idha 5- idaṃ rūpaṃ catubhūmikaṃ kusalacittaṃ gaṇhantaṃ nīluppalakalāpaṃ 6- puriso viya hatthena gaṇhāti nāma. 7- Khepayamānaṃ aggi viya uddhane udakaṃ santāpetvā khepeti. Uppattiñcassa nivārayamānameva catubhūmikaṃ kusalacittaṃ gaṇhāti ceva khepeti cāti veditabbaṃ. Tena vuttaṃ "purisassa cittaṃ pariyādāya tiṭṭhatī"ti. Yathayidanti yathā idaṃ. Itthīrūpanti itthiyā rūpaṃ. Tattha "kiñca bhikkhave rūpaṃ vadetha. Ruppatīti kho bhikkhave tasmā rūpanti vuccati. Kena ruppati? sītenapi ruppati uṇhenapi ruppatī"ti 8- suttānusārena rūpassa vacanattho ceva sāmaññalakkhaṇañca veditabbaṃ. Ayaṃ pana rūpasaddo khandhabhavanimittapaccayasarīravaṇṇasaṇṭhānādīsu anekesu @Footnote: 1 khu.paṭi. 31/727/623 satipaṭṭhānakathā (syā) 2 khu.paṭi. 31/313/207 diṭṭhikathā @(syā) 3 saṃ.sa. 15/126/101 dutiyasaṅgāmasutta 4 saṃ.kha. 17/102/122 @aniccasaññāsutta 5 cha.Ma.,i. tattha 6 cha.Ma.,i. etthantare na-saddo dissati @7 cha.Ma.,i. nāpi 8 saṃ.kha. 17/79/71 khajjanīyasutta

--------------------------------------------------------------------------------------------- page18.

Atthesu vattati. Ayañhi "yaṅkiñci rūpaṃ atītānāgatapaccuppannan"ti 1- ettha rūpakkhandhe vattati. "rūpūpapattiyā maggaṃ bhāvetī"ti 2- ettha rūpabhave. "ajjhattaṃ arūpasaññī bahidadhā rūpāni passatī"ti 3- ettha kasiṇanimitte. "sarūpā bhikkhave uppajjanti pāpakā akusalā dhammā no arūpā"ti 4- ettha paccaye. "ākāso parivārito rūpantveva saṅkhaṃ gacchatī"ti 5- ettha sarīre. "cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇan"ti 6- ettha vaṇṇe. "rūpappamāṇo rūpappasanno"ti 7- ettha saṇṭhāne. Ādisaddena "piyarūpaṃ sātarūpaṃ, arasarūpo"tiādīnipi saṅgaṇhitabbāni. Idha panesa itthiyā catusamuṭṭhāne rūpāyatanasaṅkhāte vaṇṇe vattati. Apica yo koci itthiyā nivaṭṭhanivāsanassa vā alaṅkārassa vā gandhavaṇṇatādīnaṃ vā pilandhanamālānaṃ vā 8- kāyapaṭibaddho ca vaṇṇo purisassa cakkhuviññāṇassa ārammaṇaṃ hutvā upakappati, sabbametaṃ itthīrūpantveva veditabbaṃ. Itthīrūpaṃ bhikkhave purisassa cittaṃ pariyādāya tiṭṭhatīti idaṃ purimasseva daḷhīkaraṇatthaṃ vuttaṃ. Purimaṃ vā "yathayidaṃ bhikkhave itthīrūpan"ti evaṃ opammavasena vuttaṃ, idaṃ pariyādānabhāvadassanavasena. 9- Tatridaṃ itthīrūpassa pariyādānabhāve 10- vatthu:- mahādāṭhikanāgarājā kira cetiyagirimhi ambaṭṭhaleṇe 11- mahāthūpaṃ kārāpetvā giribhaṇḍavāhanapūjaṃ 12- nāma katvā kālena kālaṃ orodhagaṇaparivuto cetiyagiriṃ gantvā bhikkhusaṃghassa mahādānaṃ deti. Bahunnaṃ sannipātaṭṭhānaṃ 13- nāma na sabbesaṃ sati supatiṭṭhitā hoti, rañño ca damiḷadevī nāma aggamahesī paṭhamavaye ṭhitā dassanīyā pāsādikā. Atheko cittatthero nāma vuḍḍhapabbajito asaṃvaraniyāmena oloketvā 14- tassā rūpārammaṇe nimittaṃ gahetvā @Footnote: 1 abhi.vi. 35/2/1 rūpakkhandha, vi.mahā. 4/22/19 pañcavaggiyakathā @2 abhi.saṃ. 34/160/50 rūpāvacarakusala, abhi.vi. 35/624 @3 abhi.saṃ. 34/204/64 cittuppādakaṇḍa 4 aṅ.duka. 20/83/79 sanimittavagga @5 Ma.mū. 12/306/269 mahāhatthipadopamasutta @6 Ma.mū. 12/400/357 mahātaṇhāsaṅkhayasutta, Ma.u. 14/421/361 chachakkasutta @7 aṅ.catukka. 21/65/81 rūpasutta 8 cha.Ma.,i. piḷandhanamālādīnaṃ vāti @9 cha.Ma.,i. pariyādānānubhāvadassanavasena 10 cha.Ma.,i. pariyādānānubhāve @11 cha.Ma.,i. ambatthale 12 cha.Ma.,i. giribhaṇḍapūjaṃ @13 cha.Ma.,i. sannipātaṭṭhāne 14 cha.Ma.,i. olokento

--------------------------------------------------------------------------------------------- page19.

Ummādappatto viya ṭhitanisinnaṭṭhānesu "handa damiḷadevi handa damiḷadevī"ti 1- vadanto vicarati. Tato paṭṭhāyassa daharasāmaṇerā ummattakacittattherotveva nāmaṃ katvā vohariṃsu. Atha sā devī nacirasseva kālamakāsi. Bhikkhusaṃghe sīvatthikāya dassanaṃ 2- gantvā āgate daharasāmaṇerā tassa santikaṃ gantvā evamāhaṃsu "bhante cittatthera yassatthāya tvaṃ vilapasi, mayaṃ tassā deviyā sīvatthikadassanaṃ gantvā āgatā"ti. Evaṃ vuttepi asaddahanto "yassā vā tassā vā tumhe 3- sīvatthikadassanatthāya gatā, mukhaṃ tumhākaṃ dhūmavaṇṇan"ti ummattakavacanameva avoca. Evaṃ ummattakacittattherassa cittaṃ pariyādāya aṭṭhāsi idaṃ itthīrūpaṃ. Aparampi vatthu:- saddhātissamahārājā kira ekadivasaṃ orodhagaṇaparivuto vihāraṃ āgato. Eko daharo lohapāsādadvārakoṭṭhake ṭhatvā asaṃvare ṭhito ekaṃ itthiṃ olokesi, sāpi gamanaṃ pacchinditvā taṃ olokesi, ubhopi abbhantare uṭṭhitena rāgagginā ḍayhitā 4- kālamakaṃsu. Evaṃ itthīrūpaṃ daharassa cittaṃ pariyādāya aṭṭhāsi. 5- Aparampi vatthu:- kalyāṇiyamahāvihārato kira eko daharo uddesatthāya kāḷadīghavāpigāmadvāraṃ vihāraṃ gantvā niṭṭhituddesakicco atthakāmānaṃ vacanaṃ agahetvā "gataṭṭhāne daharasāmaṇerehi puṭṭhena gāmassa niviṭṭhākāro kathetabbo bhavissatī"ti gāme piṇḍāya caranto visabhāgārammaṇe nimittaṃ gahetvā attano vasanaṭṭhānaṃ gato tāya nivaṭṭhavatthaṃ sañjānitvā "kahaṃ bhante idaṃ laddhan"ti pucchanto tassā matabhāvaṃ ñatvā "evarūpā nāma itthī maṃ nissāya matā"ti cintento anto uṭṭhitena rāgagginā ḍayhitvā jīvitakkhayaṃ pāpuṇi. Evaṃpi idaṃ itthīrūpaṃ purisassa cittaṃ pariyādāya tiṭṭhatīti veditabbaṃ. Paṭhamaṃ suttaṃ niṭṭhitaṃ. @Footnote: 1 Sī. subhaṃ damiḷadevī subhaṃ damiḷadevīti 2 cha.Ma. sivathikadassanaṃ @3 Ma. yassatthāya vā tumhepi 4 cha.Ma. ḍayhitvā 5 cha.Ma. tiṭṭhati

--------------------------------------------------------------------------------------------- page20.

[2] Dutiyādīni saddagarukādīnaṃ āsayavasena vuttāni. Tesu itthīsaddoti itthiyā cittasamuṭṭhāno kathitagītavāditasaddo. Apica itthiyā nivaṭṭhanivāsanassāpi alaṅkatālaṅkārassāpi itthīpayoganipphādito vīṇāveṇusaṅkhapaṇavādisaddopi itthīsaddotveva veditabbo. Sabbopi hi 1- so purisacittaṃ pariyādāya tiṭṭhatīti. 2- Tattha suvaṇṇakakkaṭakasuvaṇṇamoradaharabhikkhuādīnaṃ vatthūni veditabbāni. Pabbatantaraṃ kira nissāya mahantaṃ hatthināgakulaṃ vasati. Avidūraṭṭhāne cassa mahāparibhogasaro atthi, tasmiṃ kāyupapanno suvaṇṇakakkaṭako atthi. So taṃ saraṃ otiṇṇotiṇṇe saṇḍāsena viya aḷehi pāde gahetvā attano vasaṃ 3- netvā māreti. Tassa otārāpekkhā 4- hatthināgā ekaṃ mahāhatthiṃ jeṭṭhakaṃ katvā vicaranti. So ekadivasaṃ taṃ hatthināgaṃ gaṇhi. Thāmasatisampanno hatthināgo cintesi "sacāhaṃ bhītaravaṃ ravissāmi, sabbe yathāruciyā akīḷitvā palāyissantī"ti niccalova aṭṭhāsi. Atha sabbesaṃ uttiṇṇabhāvaṃ ñatvā tena gahitabhāvaṃ attano bhariyaṃ jānāpetuṃ viravitvā evamāha:- "siṅgī migo āyatacakkhunetto aṭṭhittaco vārisayo alomo tenābhibhūto karuṇaṃ 5- rudāmi mā heva maṃ pāṇasamaṃ jaheyyā"ti. 6- Sā taṃ sutvā sāmikassa gahitabhāvaṃ ñatvā taṃ tasmā bhayā mocetuṃ hatthināpi kuḷīrenapi saddhiṃ sallapantī evamāha:- "ayya na taṃ jahissāmi kuñjaraṃ saṭṭhihāyanaṃ 7- paṭhabyā cāturantāya suppiyo hosi me tuvaṃ. @Footnote: 1 cha.Ma. heso 2 cha.Ma. tiṭṭhati 3 Ma. vasanaṭṭhānaṃ 4 Ma. tasmiṃ otarāpentā @5 cha.Ma. kapaṇaṃ 6 khu.jā. 27/400/108 suvaṇṇakakkaṭakajātaka (syā) @7 Sī.,i. kuñjara saṭṭhihāyana

--------------------------------------------------------------------------------------------- page21.

Ye kuḷīrā samuddasmiṃ gaṅgāya yamunāya 1- ca tesaṃ tvaṃ vārijo seṭṭho muñca rodantiyā patin"ti. 2- Kuḷīro saha itthīsaddassavanena gahaṇaṃ sithilamakāsi. Atha naṃ hatthināgo "ayamevassa okāso"ti ekaṃ pādaṃ gahitākāreneva ṭhapetvā dutiyaṃ ukkhipitvā taṃ 3- piṭṭhikapāle akkamitvā vicuṇṇikaṃ katvā taṃ ākaḍḍhitvā tīre khipi. Atha naṃ sabbe hatthino sannipatitvā "amhākaṃ verī"ti vicuṇṇayiṃsu. Evaṃ tāva itthīsaddo suvaṇṇakakkaṭakassa cittaṃ pariyādiyi. 4- Suvaṇṇamoropi himavantaṃ anupavisitvā mahantaṃ pabbatagahanaṃ nissāya vasanto niccakālaṃ suriyassa udayakāle suriyamaṇḍalaṃ oloketvā 5- attano rakkhaṃ karonto evaṃ vadati:- "udetayañcakkhumā ekarājā harissavaṇṇo paṭhavippabhāso taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ tayajja guttā viharemu divasaṃ. Ye brāhmaṇā vedagū sabbadhamme te me namo te ca maṃ pālayantu namatthu buddhānaṃ namatthu bodhiyā namo vimuttānaṃ namo vimuttiyā imaṃ so parittaṃ katvā moro carati esanā"ti. 6- So divasaṃ gocaraṃ gahetvā sāyaṇhasamaye vasanaṭṭhānaṃ pavisanto aṭṭhaṅgataṃ suriyamaṇḍalaṃ oloketvāpi imaṃ thutiṃ 7- vadati:- @Footnote: 1 Sī.,i. nammadāya 2 khu.jā. 27/401-2/108 (syā) 3 cha.Ma. thokaṃ 4 cha.Ma. cittaṃ @pariyādiyitvā tiṭṭhati 5 cha.Ma. ulloketvā 6 khu.jā. 27/167/53 morajātaka @7 cha.Ma. gāthaṃ

--------------------------------------------------------------------------------------------- page22.

"apetayañcakkhumā ekarājā harissavaṇṇo paṭhavippabhāso taṃ taṃ namassāmi harissavaṇṇaṃ paṭhavippabhāsaṃ tayajja guttā viharemu rattiṃ. Ye brāhmaṇā vedagū sabbadhamme te me namo te ca maṃ pālayantu namatthu buddhānaṃ namatthu bodhiyā namo vimuttānaṃ namo vimuttiyā imaṃ so parittaṃ katvā moro vāsamakappayī"ti. 1- So iminā niyāmeneva satta vassasatāni vītināmetvā ekadivasaṃ parittakammato puretarameva morakukkuṭikāya saddaṃ sutvā parittakammaṃ asaritvā raññā pesitassa luddakassa pāsaṃ upagato. Evaṃ itthīsaddo suvaṇṇamorassa cittaṃ pariyādiyitvā tiṭṭhatīti. Chātakapabbatavāsī kireko daharo 2- sudhāmuṇḍakavāsī 3- daharo ca itthīsaddaṃ sutvā anayabyasanaṃ pattāti. [3] Tatiye itthīgandhoti itthiyā catusamuṭṭhānikaṃ gandhāyatanaṃ. Svāyaṃ itthiyā sarīragandho duggandho hoti, kāyārūḷho pana āgantukaanulepanādigandho idha adhippeto. Ekaccā hi itthī assagandhinī hoti, ekaccā meṇḍakagandhinī, ekaccā sedagandhinī, ekaccā soṇitagandhinī. Ekacco andhabālo evarūpāya itthiyā rajateva. Cakkavattino pana itthīratanassa itthīkāyato 4- candanagandho vāyati, mukhato ca uppalagandho. Ayaṃ na sabbāsaṃ hoti, āgantukaanulepanādigandhova idha adhippeto. Tiracchānagatā pana hatthiassagoṇādayo tiracchānagatānaṃ sahajātiitthīnaṃ 5- utugandhena @Footnote: 1 khu.jā. 27/168/54 morajātaka (syā) 2 cha.Ma. chātapabbatavāsī daharo @3 Ma. paṇamugāmaṇḍitavāsī 4 cha.Ma.,i. kāyato 5 ka. itthīnaṃ

--------------------------------------------------------------------------------------------- page23.

Yojanadviyojanatiyojanacatuyojanampi gacchanti. Itthīkāyagandho vā 1- hotu itthiyā nivaṭṭhanivāsanaanulittānulepanapilandhanamālādigandho vā, sabbopi itthīgandhotveva veditabbo. [4] Catutthe itthīrasoti itthiyā catusamuṭṭhānikaṃ rasāyatanaṃ. Tipiṭakacūḷanāga- cūḷābhayattherā pana "yvāyaṃ itthiyā kiṃkārapaṭissāvitādivasena savanaraso 2- ceva paribhogaraso ca, ayaṃ itthīraso"ti vadanti. Kiṃ tena, yo panāyaṃ itthiyā oṭṭhamaṃsasammakkhanakheḷādiraso, sāmikassa dinnayāgubhattādīnaṃ rasopi, sabbo so itthīrasotveva veditabbo. Aneke hi sattā attano mātugāmena yaṅkiñci sahatthā dinnameva madhuranti gahetvā anabyasanaṃ pattāti. [5] Pañcame itthīphoṭṭhabboti itthiyā kāyasamphasso, itthīsarīrārūḷhānaṃ vatthālaṅkāramālādīnampi phasso itthīphoṭṭhabbotveva veditabbo. Sabbo cesa purisassa cittaṃ pariyādiyati mahācetiyaṅgaṇe gaṇasajjhāyaṃ bhaṇantassa daharabhikkhuno visabhāgārammaṇaphasso viyāti. Iti satthā sattānaṃ āsayānusayavasena rūpādīsu ekekaṃ gahetvā aññaṃ īdisaṃ na passāmīti āha. Yathā hi rūpagarukassa purisassa itthīrūpaṃ cittuppādaṃ gameti 3- palibujjhati majjāpeti sammajjāpeti 3- moheti sammoheti, 4- tathā 5- sesā saddādayo. Yathā ca saddādigarukānaṃ saddādayo, tathā 5- rūpādīni ārammaṇāni. Ekaccassa ca rūpādīsu ekamevārammaṇaṃ cittaṃ pariyādiyati, ekaccassa dvepi tīṇipi cattāripi pañcapi. Iti ime pañca suttantā pañcagarukavasena kathitā, na pañcagarukajātakavasena. Pañcagarukajātakaṃ 6- pana sakkhibhāvatthāya āharitvā kathetabbaṃ. Tatra hi amanussehi kantāramajjhe katāya āpaṇādivicāraṇāya 7- mahāpurisassa pañcasu sahāyesu rūpagaruko rūpārammaṇe bajjhitvā 8- anayabyasanaṃ patto, saddādigarukā saddārammaṇādīsu. Atītaṃ 9- @Footnote: 1 Sī. iti kāyagandho vā 2 Sī.,i. assavaraso 3-3 cha.Ma. palibundhati bajjhāpeti @baddhāpeti 4 Sī.,i. pamoheti 5 cha.Ma.,i. na tathā @6 pāli. 27/132/43 pañcabhīrukajātaka (syā) 7 Sī.,i. āpaṇaracanāya 8 Ma. rajjitvā @9 cha.Ma.,i. iti taṃ

--------------------------------------------------------------------------------------------- page24.

Sakkhibhāvatthāya āharitvā kathetabbaṃ. Ime pana pañca suttantā pañcagarukavaseneva kathitā. [6] Yasmā pana 1- na kevalaṃ purisāyeva pañcagarukā honti, itthiyopi hontiyeva, tasmā tāsaṃpi vasena puna pañca suttante kathesi. Tesaṃpi attho vuttanayeneva veditabbo. Vatthūsupi paṭhamasutte lohapāsādadvāre ṭhitaṃ daharaṃ oloketvā matāya rājorodhāya vatthu veditabbaṃ. Taṃ heṭṭhā vitthāritameva. [7] Dutiyasutte bārāṇasiyaṃ rūpupajīvino mātugāmassa vatthu veditabbaṃ. Guttilavīṇāvādako kirekissā itthiyā sahassaṃ pahiṇi, sā upphaṇḍetvā 2- gaṇhituṃ na icchi. So "karissāmettha kattabban"ti sāyaṇhasamanantare 3- alaṅkatapaṭiyatto tassā gehassa abhimukhaṭṭhāne aññasmiṃ gehadvāre nisinno vīṇāya tantiyo same guṇe patiṭṭhahitvā 4- tantissarena gītasaddaṃ 5- anatikkamanto gāyi. Sā itthī tassa gītasaddaṃ sutvā dvāranti saññāya "vivaṭavātapānena tassa santikaṃ gamissāmī"ti ākāseyeva jīvitakkhayaṃ pattā. [8] Tatiyasutte cakkavattirañño kāyato candanagandho vāyati, mukhato ca uppalagandhoti idaṃ āharitabbaṃ. Idaṃ cettha vatthu veditabbaṃ. Sāvatthiyaṃ kirekissā kuṭumbikadhītāya sāmiko satthu dhammadesanaṃ sutvā "na sakkā mayā ayaṃ dhammo gihibhūtena pūretun"ti aññatarassa piṇḍapātikattherassa santike pabbaji. Athassa bhariyaṃ "assāmikā ayan"ti ñatvā rājā pasenadikosalo antepuraṃ atiharāpetvā 6- ekadivasaṃ ekaṃ nīluppalakalāpaṃ ādāya antepuraṃ paviṭṭho ekekissā ekekuppalaṃ dāpesi. Pupphesu bhājiyamānesu tassā itthiyā dve hatthaṃ pattāni. Sā pahaṭṭhākāraṃ dassetvā upasiṅghitvā parodi. Rājā tassā ubhayākāraṃ disvā taṃ pakkosāpetvā @Footnote: 1 cha.Ma.,i. ca 2 cha.Ma.,i. sā taṃ uppaṇḍetvā 3 cha.Ma. sāyaṇhakālasamanantare @4 cha.Ma. patiṭṭhāpetvā 5 cha.Ma. gītassaraṃ 6 cha.Ma. āharāpetvā

--------------------------------------------------------------------------------------------- page25.

Pucchi. Sāpi attano tuṭṭhikāraṇañca 1- rodanakāraṇañca kathesi. Yāvatatiyaṃ kathitepi rājā asaddahanto punadivase sakalarājanivesane sabbamālāvilepanādisugandhagandhaṃ harāpetvā buddhappamukhassa bhikkhusaṃghassa āsanāni paññāpetvā buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā bhattakiccapariyosāne taṃ itthiṃ "kataro te thero"ti pucchitvā "ayan"ti vutte ñatvā satthāraṃ vanditvā "bhante tumhehi saddhiṃ bhikkhusaṃgho gacchatu, amhākaṃ asukatthero anumodanaṃ karissatī"ti āha. Taṃ satthā bhikkhuṃ ṭhapetvā vihāraṃ gato. There anumodanaṃ vattuṃ āraddhamatte sakalaṃ rājanivesanaṃ gandhapūraṃ viya jātaṃ. Rājā "saccamevesā āhā"ti pasīditvā punadivase satthāraṃ taṃ kāraṇaṃ pucchi. Satthā "ayaṃ atīte dhammakathaṃ suṇanto `sādhu sādhū'ti sādhukāraṃ pavattento sakkaccaṃ assosi, taṃmūlako tena 2- mahārāja ayamānisaṃso laddho"ti ācikkhi. Saddhammadesanākāle sādhu sādhūti bhāsato mukhato jāyate 3- gandho uppalaṃ viya vāyatīti. 4- Sesaṃ sabbattha uttānamevāti. Imasmiṃ vagge vatthumeva 5- kathitaṃ. Rūpādivaggavaṇṇanā niṭṭhitā. Paṭhamo vaggo. ------------- @Footnote: 1 cha.Ma. pahaṭṭhakāraṇañca 2 Ma. taṃmūlakena 3 Sī. nibbattī, i. nibbatti @4 cha.Ma. uppalaṃva yathodaketi 5 cha.Ma. vaṭṭameva


             The Pali Atthakatha in Roman Book 14 page 1-25. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=14&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]