ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

Vacīkammamanokammesu "musā bhaṇato, pisuṇaṃ kathentassa, pharusaṃ kathentassa,
samphampalapantassa, abhijjhāluno, byāpannacittassa, micchādiṭṭhikassa ca sato natthi
tatonidānaṃ pāpan"ti yojanā kātabbā.
     Yā ca cetanātiādīsu diṭṭhisahajātā ca cetanā cetanā nāma, diṭṭhisahajātāva
paṭṭhanā paṭṭhanā nāma, cetanāpaṭṭhanānaṃ vasena cittaṭṭhapanā 1- paṇidhi nāma, tehi
pana cetanā diṭṭhisampayuttā 2- phassādayo saṅkhārā nāma. Diṭṭhi hi 3- bhikkhave
pāpikāti yasmā tassa puggalassa diṭṭhi pāpikā lāmakā. 4- Nikkhittanti ropitaṃ.
Upādiyatīti gaṇhāti. Kaṭukattāyāti idaṃ purimasseva vevacanaṃ.
               "vaṇṇagandharasūpeto      amboyaṃ ahuvā pure
                tameva pūjaṃ labhamāno    kenambo kaṭukapphalo.
                Pucimandaparivāro       ambo te dadhivāhana
                mūlaṃ mūlena saṃsaṭṭhaṃ      sākhā sākhaṃ 5- nisevare
                asātasannivāsena      tenambo kaṭukapphalo"ti 6-
āgataṭṭhāne viya hi idhāpi kaṭukanti tittikaṃ veditabbaṃ. Asātattāyāti amadhuratāya.
     Imasmiṃ pana bījūpamasutte 7- "diṭṭhīti niyatamicchādiṭṭhi gahitā"ti
porāṇakattherā āhaṃsu. Taṃ pana paṭikkhipitvā "sabbānipi dvāsaṭṭhī diṭṭhigatānī"ti
vuttaṃ. Anantarasutte "pāṇātipātā viramantassa adinnādānā viramantassa micchācārā
viramantassa natthi tatonidānaṃ puññan"tiādinā nayena 8- yathā diṭṭhi tathā
kāyakammādīni 8- yojetvā veditabbāni, idha pana sammādiṭṭhisahajātā cittaṭṭhapanāva
paṭṭhanāti veditabbā. Sammādiṭṭhi panettha lokiyalokuttarā kathitā. Sesaṃ sabbattha
uttānamevāti. 9-
                          Dutiyavaggavaṇṇanā.
@Footnote: 1 Ma. cittapatthanā  2 Sī.,cha. cetanādīhi sampayuttā, Ma. cetanādiṭṭhīhi
@3 cha.Ma. hissa  4 cha.Ma. lāmikā  5 cha.Ma. sākhā  6 khu.jā. 27/221-2/67 dadhivāhanajātaka
@(syā)  7 Sī. bījopamasutte  8-8 cha.Ma. yathādiṭṭhiyaṃ ṭhitakāyakammādīni
@9 cha.Ma. uttānatthamevāti



             The Pali Atthakatha in Roman Book 14 page 424. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=10126              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=14&A=10126              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=181              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=884              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=812              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=812              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]