![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
[29] Navame "jātipi dukkhā"tiādinā nayena vaṭṭadukkhaṃ adhivahati āharatīti dukkhādhivahaṃ. 1- Dukkhādhivāhantipi pāṭho. Tassattho:- lokuttarapādakajjhānādi 2- ariyadhammābhimukhe dukkhena adhivāhiyati pesiyatīti dukkhādhivāhaṃ. Idampi vaṭṭavasena uppannacittameva. Tañhi vuttappakārā devamanussādisampattiyo dadamānampi jātiādīnaṃ adhivahanato dukkhādhivahaṃ ariyadhammādhigamāya duppesanattā 3- dukkhādhivāhañca nāma hotīti. Navamaṃ. [30] Dasame vivaṭṭavasena uppannacittameva cittaṃ. Tañhi manussasukhato dibbasukhaṃ, dibbasukhato jhānasukhaṃ, jhānasukhato vipassanāsukhaṃ, vipassanāsukhato maggasukhaṃ, maggasukhato phalasukhaṃ, phalasukhato nibbānasukhaṃ adhivahati āharatīti sukhādhivahaṃ nāma hoti, sukhādhivāhaṃ vā. Tañhi lokuttarapādakajjhānādiariyadhammābhimukhaṃ suppesayaṃ vissaṭṭhaṃ indavajirasadisaṃ hotīti sukhādhivāhantipi vuccati. Imasmiṃ 4- vagge vaṭṭavivaṭṭameva kathitanti. Akammaniyavaggavaṇṇanā niṭṭhitā. Tatiyo vaggo. ----------- @Footnote: 1 Sī. dukkhaṃ āvahati āharatīti dukkhāvahaṃ, cha.Ma. vuttaṃ @dukkhaṃ.... 2 Sī.,i. lokuttarapādakajjhānādīsu 3 cha.Ma.,i. duppesanato @4 cha.Ma. imasmimpi. evamuparipiThe Pali Atthakatha in Roman Book 14 page 47. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=1113&pagebreak=1 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=14&A=1113&pagebreak=1 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=22 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=94 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=100 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=100 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]