ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                   Manorathapūraṇī nāma aṅguttaranikāyaṭṭhakathā
                          dukādinipātavaṇṇanā
                            ---------
                namo tassa bhagavato arahato sammāsambuddhassa.
                           Dukanipātavaṇṇanā
                          1. Paṭhamapaṇṇāsaka
                   1. Kammakaraṇavagga 1. Vajjasuttavaṇṇanā
       [1] Dukanipātassa paṭhame vajjānīti dosā aparādhā. Diṭaṭhadhammikanti diṭaṭheva
dhamme imasmiṃyeva attabhāve uppannaphal. Samparāyikanti samparāye anāgate
attabhāve uppannaphal. Āgucārinti pāpakāriṃ aparādhakārakaṃ. Rājāno gahetvā
vividhā kammakaraṇā 1- kārenteti 2- coraṃ gahetvā vividhā kammakaraṇā rājapurisā
karonti, rājāno pana tā kārenti nāma. Taṃ coraṃ evaṃ kammakaraṇā kāriyamānaṃ
esa passati. Tena vuttaṃ "passati coraṃ āgucāriṃ rājāno gahetvā vividhā kammakaraṇā
kārente"ti. Aḍḍhadaṇḍakehīti muggarehi, 3- paharaṇatthaṃ 4- vā catuhatthadaṇḍaṃ dvedhā
chetvā gahitadaṇḍakehi. Bilaṅgathālikanti kañjiyaukkhalikakammakaraṇaṃ. Taṃ karontā
sīsakaṭāhaṃ uppāṭetvā tattaṃ ayoguḷaṃ saṇḍāsena gahetvā tattha pakkhipanti, tena
matthaluṅgaṃ pakkuṭaṭhitvā 5- uttarati. Saṅkhamuṇḍikanti 6- saṅkhamuṇḍikakammakaraṇaṃ.
@Footnote: 1 Ma. vividhāni kammakaraṇāni               2 i. kārentīti
@3 Sī. muggarehi pahārehipi          4 cha.Ma.,i. pahārasādhanatthaṃ
@5 cha.Ma. pakkuthitvā, Sī.,i. pakkaṭṭhitvā             6 Sī.,i. saṅkhamuṇḍakanti
Taṃ karontā ubhato 1- kaṇṇacūḷikagalavāṭakaparicchedena cammaṃ chinditvā
sabbakese ekato gaṇṭhiṃ katvā daṇḍakena vaṭṭetvā 2- uppāṭenti, saha kesehi
cammaṃ uṭṭhahati. Tato sīsakaṭāhaṃ thūlasakkharāhi ghaṃsitvā dhovantā saṅkhavaṇṇaṃ karonti.
Rāhumukhanti rāhumukhakammakaraṇaṃ. Taṃ karontā ayosaṅkunā mukhaṃ vivaritvā antomukhe
dīpaṃ jālenti, kaṇṇacūḷikāhi vā paṭṭhāya mukhaṃ nikhādanena khananti, lohitaṃ paggharitvā
mukhaṃ pūreti.
       Jotimālikanti sakalasarīraṃ telapilotikāya veṭhetvā ālimpenti.
Hatthapajjotikanti hatthe telapilotikāya veṭhetvā dīpaṃ viya pajjālenti.
Erakavaṭṭikanti 3- erakavaṭṭikakammakaraṇaṃ. Taṃ karontā heṭaṭhāgīvato paṭṭhāya cammavaṭṭe
kantitvā 4- gopphake ṭhapenti, 5- atha naṃ yottehi bandhitvā kaḍḍhanti. So attano
cammavaṭṭe akkamitvā akkamitvā patati. Cīrakavāsikanti cīrakavāsikakammakaraṇaṃ. Taṃ
karontā tatheva cammavaṭṭe kantitvā kaṭiyaṃ ṭhapenti, kaṭito paṭṭhāya kantitvā
gopphakesu ṭhapenti, uparimehi heṭṭhimasarīraṃ cīrakanivāsananivaṭṭhaṃ viya hoti.
Eṇeyyakanti eṇeyyakakammakaraṇaṃ. Taṃ karontā ubhosu kapparesu ca ubhosu jānukesu ca
ayavaḷākāni 6- datvā ayasūlāni koṭṭenti, so catūhi ayasūlehi bhūmiyaṃ patiṭṭhahati.
Atha naṃ parivāretvā aggiṃ karonti. "eṇeyyako jotipariggaho yathā"ti āgataṭṭhānepi
idameva vuttaṃ. Taṃ kālena kālaṃ sūlāni apanetvā catūhi aṭṭhikoṭīhiyeva ṭhapenti.
Evarūpā kammakaraṇā nāma natthi.
     Baḷisamaṃsikanti ubhatomukhehi baḷisehi paharitvā cammamaṃsanhārūni uppāṭenti.
Kahāpaṇakanti 7- sakalasarīraṃ tiṇhāhi vāsīhi kaṭito 8- paṭṭhāya kahāpaṇamattaṃ kahāpaṇamattaṃ
@Footnote: 1  cha.Ma.,i. uttaroṭṭhaubhato....    2 cha.Ma. veṭhetvā, i. daṇḍena cāletvā
@3 cha.Ma.,i. erakavaṭṭakanti                   4 Sī.,i. kantantā
@5 Sī.,i. pātenti                         6 cha.Ma. ayavalayāni
@7 cha.Ma. kahāpaṇikanti                        8 cha.Ma. koṭito
Pātentā koṭṭenti. Khārāpaṭicchakanti 1- sarīraṃ tattha tattha āvudhehi paharitvā
kocchehi khāraṃ ghaṃsanti, cammamaṃsanhārūni paggharitvā aṭaṭhikasaṅkhalikāva tiṭṭhati.
Palighaparivattakanti 2- ekena passena nipajjāpetvā kaṇṇacchiddena ayasūlaṃ koṭṭetvā
paṭhaviyā ekābaddhaṃ karonti. Atha naṃ pāde gahetvā āviñchanti. 3- Palālapīṭhakanti
cheko kāraṇiko chavicammaṃ acchinditvā nisadapotakehi aṭṭhīni bhinditvā kesesu
gahetvā ukkhipati, maṃsarāsiyeva hoti. Atha naṃ keseheva pariyonandhitvā gaṇhanti,
palālavaṭṭiṃ viya katvā pariveṭhenti. 4- Sunakhehipi khādāpenteti katipayāni divasāni
āhāraṃ adatvā chātakasunakhehi khādāpenti. Te muhuttena aṭṭhikasaṅkhalikameva karonti.
Sūle uttāsenteti sūle āropente.
     Na paresaṃ pābhataṃ palumpanto caratīti paresaṃ santakaṃ bhaṇḍaṃ parammukhaṃ ābhataṃ 5-
antamaso antaravīthiyaṃ patitaṃ sahassabhaṇḍikaṃpi disvā "iminā jīvissāmī"ti
vilumpanto na vicarati, 6- ko iminā atthoti piṭṭhipādena vā pavaṭṭetvā gacchati.
     Pāpakoti lāmako. Dukkhoti aniṭṭho. Kiñca tanti kinnāma taṃ kāraṇaṃ
bhaveyya. Yenāhanti 7- yena ahaṃ. Kāyaduccaritanti pāṇātipātādi tividhaṃ akusalaṃ
kāyakammaṃ. Kāyasucaritanti tassa paṭipakkhabhūtaṃ tividhaṃ kusalaṃ kammaṃ. Vacīduccaritanti
musāvādādi catubbidhaṃ akusalaṃ vacīkammaṃ. Vacīsucaritanti tassa paṭipakkhabhūtaṃ catubbidhaṃ
kusalaṃ kammaṃ. Manoduccaritanti abhijjhādi tividhaṃ akusalaṃ manokammaṃ. Manosucaritanti
tassa paṭipakkhabhūtaṃ tividhaṃ kusalaṃ kammaṃ. Suddhaṃ attānaṃ pariharatīti ettha duvidhā
suddhi pariyāyato ca nippariyāyato ca. Saraṇagamanena hi pariyāyena suddhaṃ attānaṃ
pariharati nāma. Tathā pañcahi sīlehi, dasahi sīlehi, catupārisuddhisīlena, paṭhamajjhānena
.pe. Nevasaññānāsaññāyatanena, sotāpattimaggena, sotāpattiphalena .pe.
@Footnote: 1  cha.Ma.,i. khārāpaticchikanti        2 cha.Ma.,i. palighaparivattikanti
@3 Sī.,i. āvijjhanti              4 cha.Ma.,i. puna veṭhenti
@5 Sī.,i. paṭimukhaṃ ābhataṃ  6 Sī.,i. palumpanto vilumpanto na carati
@7 cha.Ma.,i. yāhanti
Arahattamaggena pariyāyena suddhaṃ attānaṃ pariharati nāma. Arahattaphale patiṭṭhito pana
khīṇāsavo chinnamūlake pañcakkhandhe nhāpentopi khādāpentopi bhuñjāpentopi
nisīdāpentopi nipajjāpentopi nippariyāyeneva suddhaṃ nimmalaṃ attānaṃ pariharati
paṭijaggatīti veditabbo.
     Tasmāti yasmā imāni dve vajjāneva, no na vajjāni, tasmā. Vajjabhīrunoti
vajjabhīrukā. Vajjabhayadassāvinoti vajjāni bhayato dassanasīlā. Etaṃ pāṭikaṅkhanti
etaṃ icchitabbaṃ, etaṃ avassabhāvīti 1- attho. Yanti nipātamattaṃ, kāraṇavacanaṃ vā
yena kāraṇena parimuccissati sabbavajjehi. Kena pana kāraṇena parimuccissatīti?
catutthamaggena ceva catutthaphalena ca. Maggena hi parimuccissati nāma, 2- phale patte
parimutto nāma hoti. 3- Kiṃ pana khīṇāsavassa akusalaṃ na vipaccatīti? vipaccati,
taṃ pana khīṇāsavabhāvato pubbe kataṃ. Taṃ   ca kho imasmiṃyeva attabhāve, samparāye
panassa kammaphalannāma natthīti. Paṭhamaṃ.
                         2. Padhānasuttavaṇṇanā
     [2] Dutiye padhānānīti viriyāni. Viriyañhi padahitabbato padhānabhāvakaraṇato vā
padhānanti vuccati. Durabhisambhavānīti dussahāni duppūriyāni, dukkarānīti
attho. Agāraṃ ajjhāvasatanti agāre vasantānaṃ. Cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhārānuppādanatthaṃ padhānanti etesaṃ cīvarādīnaṃ catunnaṃ paccayānaṃ
anuppādanatthāya padhānannāma durabhisambhavanti dasseti. Caturatanikaṃpi hi pilotikaṃ,
pasatataṇḍulamattaṃ vā bhattaṃ, caturatanikaṃ vā paṇṇasālaṃ, telasappinavanītādīsu vā
appamattakaṃpi bhesajjaṃ paresaṃ dethāti vattuṃpi nīharitvā dātuṃ dukkaraṃ ubhato
byūḷhasaṅgāmappavesanasadisaṃ. Tenāha bhagavā:-
@Footnote: 1  cha.Ma. avassaṃbhāvīti, Ma. avassaṃbhāvī attani bhāvīti     2 cha.Ma. parimuccati nāma
@3 cha.Ma.,i. phalaṃ patto parimutto nāma hotīti
                 "dānaṃ ca yuddhaṃ ca samānamāhu
                  appāpi santā bahuke jinanti
                  appaṃpi ce saddahāno dadāti
                  teneva so hoti sukhī paratthā"ti. 1-
     Agārasmā anagāriyaṃ pabbajitānanti gehato nikkhamitvā agārassa gharāvāsassa
hitāvahehi kasigorakkhādīhi virahitaṃ anagāriyaṃ pabbajjaṃ upagatānaṃ. Sabbūpadhi-
paṭinissaggatthaṃ padhānanti sabbesaṃ khandhūpadhikilesūpadhiabhisaṅkhārūpadhīnaṃ 2- paṭi-
nissaggasaṅkhātassa nibbānassa atthāya vipassanāya ceva maggena 3- ca sahajātaṃ
viriyaṃ. Tasmāti yasmā imāni dve padhānāni durabhisambhavāni, tasmā. Dutiyaṃ.
                         3. Tapanīyasuttavaṇṇanā
     [3] Tatiye tapanīyāti idha ceva samparāye ca tapantīti tapanīyā. Tappatīti
cittasantāpena tappati anusocati kāyaduccaritaṃ katvā nandayakkho viya nandamāṇavo
viya nandagoghātako viya devadatto viya dve bhātikā viya ca. Te kira gāviṃ 4-
vadhitvā maṃsaṃ dve koṭṭhāse akaṃsu. Tato kaniṭṭho jeṭaṭhakaṃ āha "mayhaṃ dārakā
bahū, imāni me 5- antāni dehī"ti. Atha naṃ so "sabbamaṃsaṃ dvedhā vibhattaṃ,
puna kiṃ maggasī"ti paharitvā jīvitakkhayaṃ pāpesi. Nivattitvā pana 6- olokento
mataṃ disvā "bhāriyaṃ me kammaṃ katanti cittaṃ uppādesi. Athassa balavasoko uppajji.
So ṭhitaṭṭhānepi nisinnaṭaṭhānepi tadeva kammaṃ āvajjeti, cittassādaṃ na labhati.
Asitapītakhāditasāyitaṃpissa sarīre ojaṃ na pharati, aṭṭhicammamattameva ahosi. Atha naṃ
eko thero disvā "upāsaka tvaṃ pahūtannapāno, aṭṭhicammamattameva te avasiṭṭhaṃ,
@Footnote: 1  saṃ.sa. 15/33/24 sādhusutta, khu.jā.ka. 27/1183/249 ādittajātaka (syā)
@2 cha.Ma.,i....abhisaṅkhārūpadhisaṅkhātānaṃ upadhīnaṃ  3 Ma. aggamaggena  4 cha.Ma. gāvaṃ
@5 Sī.,i. dve                          6 cha.Ma.,i. ca naṃ
Atthi nu kho te kiñci tapanīyakamman"ti pucchi. 1- So "āma bhante"ti sabbaṃ
ārocesi. Atha naṃ thero "bhāriyaṃ te upāsaka kammaṃ kataṃ, anaparādhaṭṭhāne
aparaddhan"ti āha. So teneva kammena kālaṃ katvā niraye nibbatto. Vacīduccaritena
suppabuddhasakkakokālikaciñcamāṇavikādayo viya tappati. Sesamettha catutthe ca
uttānatthamevāti. 2-
                        5. Upaññātasuttavaṇṇanā
     [5] Pañcame dvinnāhanti dvinnaṃ ahaṃ. Upaññāsinti upagantvā guṇaṃ
aññāsiṃ, jāniṃ paṭivijjhinti attho. Idāni te dhamme dassento yā ca
asantuṭaṭhitātiādimāha. Imañhi dhammadvayaṃ nissāya satthā sabbaññutaṃ patto, tasmā
tassānubhāvaṃ dassento evamāha. Tattha asantuṭṭhitā kusalesu dhammesūti iminā
imaṃ dīpeti:-  "ahaṃ jhānamattakena vā obhāsanimittamattakena vā asantuṭaṭho hutvā
arahattamaggameva uppādesiṃ. Yāva so na uppajjati, 3- na tāvāhaṃ santuṭaṭho ahosiṃ.
Padhānasmiṃ ca anukkaṇṭhito hutvā anosakkanāya ṭhatvāyeva padhānakiriyaṃ akāsin"ti
imamatthaṃ dassento yā ca appaṭivānitātiādimāha. Tattha appaṭivānitāti
appaṭikkamanā anosakkanā. Appaṭivānī sudāhaṃ bhikkhave padahāmīti ettha sudanti
nipātamattaṃ, ahaṃ bhikkhave anosakkanāyaṃ ṭhito bodhisattakāle sabbaññutaṃ paṭṭhento
padhānamakāsinti ayamettha attho.
     Idāni yathā tena taṃ padhānaṃ kataṃ, taṃ dassento kāmaṃ taco cātiādimāha.
Tattha pattabbanti iminā pattabbaguṇajātaṃ dasseti. Purisathāmenātiādīsu 4-
purisassa ñāṇathāmo ñāṇaviriyaṃ ñāṇaparakkamo ca kathito. Saṇṭhānanti ṭhapanā
appavattanā osakkanā, paṭippassaddhīti attho. Ettāvatānena caturaṅgasamannāgataṃ
viriyādhiṭṭhānannāma kathitaṃ. Ettha hi kāmaṃ taco cāti ekaṃ aṅgaṃ, nhāru cāti
@Footnote: 1  cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma.,i. uttānatthameva
@3 cha.Ma.,i. uppajji  4 cha.Ma.....ādinā
Ekaṃ, aṭṭhi cāti ekaṃ, maṃsalohitanti ekaṃ, imāni cattāri aṅgāni.
Purisathāmenātiādīni adhimattaviriyādhivacanāni. Iti purimehi catūhi aṅgehi
samannāgatena hutvā evaṃ adhiṭṭhitaviriyaṃ caturaṅgasamannāgataṃ viriyādhiṭṭhānannāmāti
veditabbaṃ. Ettāvatā tena bodhipallaṅke attano āgamanīyapaṭipadā kathitā.
     Idāni tāya paṭipadāya paṭiladdhaguṇaṃ kathetuṃ tassa mayhaṃ bhikkhavetiādimāha. Tattha
appamādādhigatāti satiavippavāsasaṅkhātena appamādena adhigatā, na suttappamattena 1-
laddhā. Sambodhīti catumaggañāṇaṃ ceva sabbaññutañāṇaṃ ca. Na hi sakkā etaṃ
suttappamattena adhigantunti. Tenāha "appamādādhigatā sambodhī"ti. Anuttaro
yogakkhemoti na kevalaṃ bodhiyeva, arahattaphalanibbānasaṅkhāto anuttaro yogakkhemopi
appamādādhigatova.
     Idāni attanā paṭiladdhaguṇesu bhikkhusaṃghaṃ samādapento tumhe cepi
bhikkhavetiādimāha. Tattha yassatthāyāti yassa atthāya, yaṃ upasampajja viharitukāmā
hutvāti attho. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahma-
cariyassa pariyosānabhūtaṃ ariyaphalaṃ. Abhiññā sacchikatvāti abhiññāya uttamapaññāya
paccakkhaṃ katvā. Upasampajja viharissathāti paṭilabhitvā pāpuṇitvā viharissatha.
Tasmāti yasmā appaṭivānapadhānaṃ nāmetaṃ bahupakāraṃ uttamatthasādhakaṃ, tasmā.
                        6. Saññojanasuttavaṇṇanā
     [6] Chaṭṭhe saññojaniyesu dhammesūti dasannaṃ saṃyojanānaṃ paccayabhūtesu
tebhūmikadhammesu. Assādānupassitāti assādato passitā passanabhāvoti attho.
Nibbidānupassitāti nibbidāvasena ukkaṇṭhanavasena passanabhāvo. Jātiyāti
khandhanibbattito. Jarāyāti khandhaparipākato. Maraṇenāti khandhabhedato. Sokehīti
antonijjhāyanalakkhaṇehi sokehi. Paridevehīti tannissitalālappitalakkhaṇehi
@Footnote: 1  Ma. mattappamattena. evamuparipi
Paridevehi. Dukkhehīti kāyapaṭipīḷanadukkhehi. Domanassehīti manovighātadomanassehi.
Upāyāsehīti adhimattāyāsalakkhaṇaupāyāsehi. Dukkhasmāti sakalavaṭṭadukkhato. Pajahatīti
maggena pajahati. Pahāyāti ettha pana phalakkhaṇo kathito. Imasmiṃ sutte vaṭṭavivaṭṭaṃ
kathitaṃ.
                         7. Kaṇhasuttavaṇṇanā
     [7] Sattame kaṇhāti na kāḷavaṇṇatāya kaṇhā, kaṇhatāya pana
upanentīti nipphattikāḷatāya kaṇhā. Sarasenāpi vā sabbākusalā dhammā kaṇhā
eva. Na hi tesaṃ uppattiyā cittaṃ pabhassaraṃ hoti. Ahirikanti ahirikabhāvo.
Anottappanti anottappibhāvo. 1-
                         8. Sukkasuttavaṇṇanā
     [8] Aṭṭhame sukkāti na vaṇṇasukkatāya sukkā, sukkatāya pana upanentīti
nipphattisukkatāya sukkā. Sarasenāpi vā sabbe kusalā dhammā sukkāeva. Tesañhi
uppattiyā cittaṃ pabhassaraṃ hoti. Hirī ca ottappaṃ cāti ettha pāpato
jigucchanalakkhaṇā hirī, bhāyanalakkhaṇaṃ ottappaṃ. Yampanettha vitthārato vattabbaṃ
siyā, taṃ visuddhimagge vuttameva.
                         9. Cariyasuttavaṇṇanā
     [9] Navame lokaṃ pālentīti lokaṃ sandhārenti ṭhapenti rakkhanti. Nayidha
paññāyetha mātāti imasmiṃ loke janikā mātā "ayaṃ me mātā"ti garucittīkāravasena
na paññāyetha. Avasesapadesupi eseva nayo. Sambhedanti saṅkaraṃ mariyādabhedaṃ
vā. Yathā ajeḷakātiādīsu ete hi sattā "ayaṃ me mātā"ti "mātucchā"ti
@Footnote: 1  cha.Ma.,i. anottāpibhāvo
Vāti garucittīkāravasena na jānanti. Yaṃ vatthuṃ nissāya uppannā, tattheva
vippaṭipajjanti. Tasmā upamaṃ āharanto "yathā ajeḷakā"tiādimāha.
                    10. Vassūpanāyikasuttavaṇṇanā
     [10] Dasame 1- atthuppattiyaṃ vuttaṃ. Kataraatthuppattiyaṃ? manussānaṃ
ujjhāyane. Bhagavatā hi paṭhamabodhiyaṃ vīsati vassāni vassūpanāyikā apaññattā ahosi.
Bhikkhū anibaddhavāsā 2- gimhepi hemantepi 2- utuvassepi yathāsukhaṃ vicariṃsu. Te
disvā manussā "kathañhi nāma samaṇā sakyaputtiyā hemantaṃpi gimhaṃpi vassaṃpi cārikaṃ
carissanti haritāni tiṇāni sammaddantā ekindriyaṃ jīvaṃ viheṭhentā bahū khuddake
pāṇe saṅghātaṃ āpādentā. Ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaṃ
allīyissanti saṅgāhayissanti, 3- ime nāma sakuṇā rukkhagge 4- kulāvakāni
karitvā vassāvāsaṃ allīyissanti saṅgāhayissantī"tiādīni vatvā ujjhāyiṃsu.
Tamatthaṃ bhikkhū bhagavato ārocesuṃ. Bhagavā taṃ atthuppattiṃ katvā imaṃ suttaṃ dassento
paṭhamaṃ tāva "anujānāmi bhikkhave vassaṃ upagantun"ti 5- ettakameva āha. Atha bhikkhūnaṃ
"kadā nu kho vassaṃ upagantabban"ti uppannaṃ vitakkaṃ sutvā "anujānāmi bhikkhave
vassāne vassaṃ upagantun"ti āha. Athakho bhikkhūnaṃ etadahosi "kati nu kho
vassūpanāyikā"ti bhagavato etamatthaṃ ārocesuṃ. Taṃ sutvā sakalaṃpi imaṃ suttaṃ
dassento dvemā bhikkhavetiādimāha. Tattha vassūpanāyikāti vassūpagamanā. 6-
Purimikāti aparajjugatāya āsāḷhiyā upagantabbā purimakattikapuṇṇamīpariyosānā
paṭhamā temāSī. Pacchimikāti māsagatāya āsāḷhiyā upagantabbā pacchimakattikapariyosānā
pacchimā temāsīti.
                        Kammakaraṇavaggo paṭhamo.
@Footnote: 1  cha.Ma.,i. dasamaṃ         2-2 cha.Ma. ime pāṭhā na dissanti
@3 cha.Ma. saṅkasāyissanti, i. saṅkāsayissanti. evamuparipi
@4 cha.Ma.,i. rukkhaggesu   5 vi.mahā. 4/184/203 vassūpanāyikānujānanā
@6 cha.Ma.,i. vassūpagamanāni



             The Pali Atthakatha in Roman Book 15 page 1-9. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=247              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1267              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1238              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1238              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]