ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page157.

2. Dutiyapaṇṇāsaka 6. 1. Brāhmaṇavagga 1. Paṭhamadvebrāhmaṇasuttavaṇṇanā [52] Brāhmaṇavaggassa paṭhame jiṇṇāti jarājiṇṇā. Vuḍḍhāti vayovuḍḍhā. Mahallakāti jātimahallakā. Addhagatāti tayo addhe 1- atikkantā. Vayoanuppattāti pacchimavayaṃ 2- anuppattā. Yena bhagavā tenupasaṅkamiṃsūti puttadāre attano vacanaṃ akaronte disvā "samaṇassa gotamassa santikaṃ gantvā niyyānikaṃ maggaṃ gavesessāmā"ti cintetvā upasaṅkamiṃsu. Mayamassu bho gotama brāhmaṇāti bho gotama mayaṃ brāhmaṇā na khattiyā nāmaccā na gahapatikāti brāhmaṇabhāvaṃ jānāpetvā jiṇṇātiādimāhaṃsu. Akatabhīrutāṇāti akatabhayaparittāṇā. Avassayabhūtaṃ patiṭṭhānakammaṃ amhehi na katanti dassenti. Tagghāti ekaṃsatthe nipāto, sampaṭicchanatthe vā. Ekantena tumhe evarūpā, ahampi kho ekaṃ sampaṭicchāmīti ca dasseti. Upanīyatīti upasaṃharīyati. Ayaṃ hi jātiyā jaraṃ upanīyati, jarāya byādhiṃ, byādhinā maraṇaṃ, maraṇena puna jātiṃ. Tena vuttaṃ "upanīyatī"ti. Idāni yasmā te brāhmaṇā mahallakattā pabbajitvāpi vattaṃ pūretuṃ na sakkhissanti, tasmā ne pañcasu sīlesu patiṭṭhāpento bhagavā yodha kāyena saññamoti āha. Tattha kāyena saññamoti kāyadvārena saṃvaro. Sesesupi eseva nayo. Taṃ tassa petassāti taṃ puññaṃ tassa paralokaṃ gatassa tāyanaṭṭhena tāṇaṃ nilīyanaṭṭhena 3- leṇaṃ patiṭṭhānaṭṭhena dīpo avassayanaṭṭhena saraṇaṃ uttamagativasena parāyanañca hotīti dasseti. Gāthā uttānatthāyeva. Evaṃ te brāhmaṇā tathāgatena pañcasu sīlesu samādapitā yāvajīvaṃ pañca sīlāni rakkhitvā sagge nibbattiṃsu. @Footnote: 1 Sī. tayo vaye 2 cha.Ma. tatiyaṃ vayaṃ 3 Sī. līyanaṭṭhena


             The Pali Atthakatha in Roman Book 15 page 157. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=3580&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=3580&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=491              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4031              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4083              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4083              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]