ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Katakiccoti catūhi maggehi kiccaṃ katvā ṭhito. Pāragū sabbadhammānanti sabbadhammā
vuccanti pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo, tesaṃ sabbadhammānaṃ
abhiññāpāraṃ pariññāpāraṃ pahānapāraṃ 1- bhāvanāpāraṃ sacchikiriyāpāraṃ
samāpattipārañcāti chabbidhaṃ pāraṃ gatattā pāragū. Anupādāyāti agahetvā. Nibbutoti
kilesasantāparahito. Virajeti rāgadosamoharajarahite.
     Avijānantāti khettaṃ ajānantā. Dummedhāti nippaññā. Assutāvinoti
khettavinicchayasavanena rahitā. Bahiddhāti imamhā sāsanā bahiddhā. Na hi sante
upāsareti buddhapaccekabuddhakhīṇāsave uttamapurise na upasaṅkamanti. Dhīrasammateti
paṇḍitehi sammate saṅkathite. 2- Mūlakhātā patiṭṭhitāti iminā sotāpannassa saddhaṃ
dasseti. Kule vā idha jāyareti idha vā manussaloke khattiyabrāhmaṇavessakule
jāyanti. Ayameva hi tividhā kulasampatti nāma. Anupubbena nibbānaṃ, adhigacchantīti
sīlasamādhipaññāti ime guṇe pūretvā anukkamena nibbānaṃ adhigacchantīti.



             The Pali Atthakatha in Roman Book 15 page 161. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=3671              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=3671              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=497              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4227              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4255              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4255              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]