ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page387.

17. 2. Paṭipadāvagga 1. Saṅkhittasuttavaṇṇanā [161] Dutiyassa paṭhame 1- sukhapaṭikkhepena dukkhā. Paṭipajjitabbato paṭipadā etissāti dukkhāpaṭipadā. 1- Asīghappavattatāya garubhāvena dandhā abhiññā etissāti dandhābhiññā. Iminā neyena sabbapadesupi attho veditabbo. 2. Vitthārasuttavaṇṇanā [162] Dutiye abhikkhaṇanti abhiṇhaṃ. Ānantariyanti anantaravipākadāyakaṃ maggasamādhiṃ. Āsavānaṃ khayāyāti arahattaphalatthāya. Pañcindriyānīti vipassanāpañcamāni pañcindriyāni. Paññindriyanti hi ettha vipassanāpaññāva paññindriyanti adhippetā. 2- Sesamettha pālivasena uttānameva. Imāsaṃ pana paṭipadānaṃ ayaṃ vibhāgakathā:- idha bhikkhu pubbe akatābhiniveso pubbabhāge rūpapariggahe kilamati, arūpapariggahe kilamati, paccayapariggahe kilamati tīsu ṭhānesu kilamati, maggāmagge kilamati. Evaṃ pañcasu ṭhānesu kilamanto vipassanaṃ pāpuṇāti. Vipassanaṃ patvā udayabbayānupassane bhaṅgānupassane bhayatupaṭṭhāne ādīnavānupassane nibbidānupassane muñcitukamyatāñāṇe saṅkhārupekkhāñāṇe anulomañāṇe gotrabhuñāṇeti imesu navasu vipassanāñāṇesupi kilamitvā lokuttaramaggaṃ pāpuṇāti. Tassa so lokuttaramaggo evaṃ dukkhena garubhāvena sacchikatattā dukkhāpaṭipado dandhābhiñño nāma jāto. Yo pana pubbabhāge pañcasu ñāṇesu kilamanto aparabhāge navasu vipassanāñāṇesu akilamitvā maggaṃ sacchikaroti, tassa so maggo evaṃ dukkhena agarubhāvena sacchikatattā dukkhāpaṭipado khippābhiñño nāma jāto. Iminā upāyena itarāpi dve veditabbā. @Footnote: 1-1 Sī. sukhapaṭikkhepena dukkhā, paṭipajjitabbato paṭipadā 2 cha.Ma. adhippetaṃ

--------------------------------------------------------------------------------------------- page388.

Goṇapariyesakaupamāhi cetā vibhāvetabbā:- ekassa hi purisassa cattāro goṇā palāyitvā aṭaviṃ paviṭṭhā. So sakaṇṭake sagahane 1- vane te pariyesanto gatamaggeneva kicchena kasirena gantvā gahanaṭṭhāneyeva nilīne goṇepi kicchena kasirena addasa. Eko kicchena gantvā 2- abbhokāse ṭhite khippameva addasa. Aparo agahanena abbhokāsamaggena gantvā gahanaṭṭhāne nilīne kicchena kasirena addasa. Aparo abbhokāsamaggeneva sukhena gantvā abbhokāse ṭhiteyeva khippaṃ addasa. Tattha cattāro goṇā viya cattāro ariyamaggā daṭṭhabbā. Goṇe pariyesanto puriso viya yogāvacaro, gahanamaggena kicchena kasirena gamanaṃ viya pubbabhāge pañcasu ñāṇesu kilamato dukkhāpaṭipadā. Gahanaṭṭhāne nilīnānaṃ kiccheneva dassanaṃ viya aparabhāge navasu ñāṇesu kilamantassa ariyamaggānaṃ dassanaṃ. Iminā upāyena sesaupamāpi yojetabbā. 3. Asubhasuttavaṇṇanā [163] Tatiye asubhānupassī kāye viharatīti attano karajakāye "yathā etaṃ, tathā idan"ti iminā nayena bahiddhā diṭṭhānaṃ dasannaṃ asubhānaṃ upasaṃharaṇavasena asubhānupassī viharati, attano kāyaṃ asubhato paṭikūlato ñāṇena passatīti attho. Āhāre paṭikūlasaññīti 3- navannaṃ paṭikūlānaṃ vasena kavaḷiṅkārāhāre paṭikūlasaññī. Sabbaloke anabhiratisaññīti sabbasmiṃpi tedhātuke lokasannivāse anabhiratāya ukkaṇṭhitasaññāya samannāgato. Sabbasaṅkhāresu aniccānupassīti sabbepi tebhūmikasaṅkhāre aniccato anupassanto. Maraṇasaññāti maraṇaṃ ārabbha uppannasaññā. Ajjhattaṃ supaṭṭhitā hotīti niyakajjhatte suṭṭhu upaṭṭhitā hoti. Ettāvatā balavavipassanā kathitā. Sekhabalānīti sikkhanakānaṃ balāni. Sesamettha pālivasena uttānameva. "asubhānupassī"tiādīni pana dukkhāya paṭipadāya dassanatthaṃ vuttāni, @Footnote: 1 Ma. sakalagahane 2 cha.Ma. aparo abbhokāsamaggena sukhena gantvā @3 ka. anabhiratasaññīti

--------------------------------------------------------------------------------------------- page389.

Paṭhamajjhānādīni sukhāya. Asubhādīni hi paṭikūlārammaṇāni, tesu pana pakatiyāva sampiyāyamānaṃ 1- cittaṃ allīyati. Tasmā tāni bhāvento dukkhāpaṭipadaṃ paṭipanno nāma hoti. Paṭhamajjhānādīni paṇītasukhāni, tasmā tāni paṭipanno sukhāpaṭipadaṃ paṭipanno nāma hoti. Ayampanettha sabbasādhāraṇā upamā:- saṅgāmāvacarapuriso hi phalakakoṭṭhakaṃ katvā pañcāvudhāni sannayhitvā saṅgāmaṃ pavisati, so antarā vissamitukāmo phalakakoṭṭhakaṃ paṭipavisitvā vissamati ceva pānabhojanādīni ca paṭisevati. Tato puna saṅgāmampi pavisitvā kammaṃ karoti. Tattha saṅgāmo viya kilesasaṅgāmo daṭṭhabbo, phalakakoṭṭhako viya pañca nissayabalāni, saṅgāmaṃ pavisanapuriso viya yogāvacaro, pañcāvudhasannāho viya vipassanāpañcamāni indriyāni, saṅgāmaṃ pavisanakālo viya vipassanāya kammakaraṇakālo, vissamitukāmassa phalakakoṭṭhakaṃ pavisitvā vissamanapāna- bhojanāni paṭisevanakālo viya vipassanāya kammaṃ karontassa cittuppādassa nirassādakkhaṇe pañca balāni nissāya cittaṃ sampahaṃsanakālo, vissamitvā khāditvā pivitvā ca puna saṅgāmapavisanakālo viya pañcahi balehi cittaṃ sampahaṃsetvā puna vipassanāya kammaṃ karontassa vivaṭṭetvā arahattaggahaṇakālo veditabbo. Imasmiṃ pana sutte balāni ceva indriyāni ca missakāneva kathitāni. 2- 4. Paṭhamakhamasuttavaṇṇanā [164] Catutthe akkhamāti anadhivāsikapaṭipadā. 3- Khamāti adhivāsikapaṭipadā. Damāti indriyadamanapaṭipadā. Samāti akusalavitakkānaṃ vūpasamanapaṭipadā. Rosantaṃ paṭirosatīti ghaṭṭentaṃ paṭighaṭṭeti. Bhaṇḍantaṃ paṭibhaṇḍatīti paharantaṃ paṭippaharati. Pañcamachaṭṭhāni uttānatthāneva. @Footnote: 1 Ma. pakatiyā samānaṃ 2 cha.Ma. kathitānīti 3 Ma. anadhivāsakapaṭipadā

--------------------------------------------------------------------------------------------- page390.

7. Mahāmoggallānasuttavaṇṇanā [167] Sattame mahāmoggallānattherassa heṭṭhimā tayo maggā sukhāpaṭipadā dandhābhiññā ahesuṃ, arahattamaggo dukkhāpaṭipado khippābhiñño. Tasmā evamāha "yāyaṃ paṭipadādukkhā khippābhiññā, imaṃ me paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttan"ti. 8. Sāriputtasuttavaṇṇanā [168] Aṭṭhame dhammasenāpatittherassa heṭṭhimā tayo maggā sukhāpaṭipadā dandhābhiññā ahesuṃ, arahattamaggo sukhāpaṭipado khippābhiñño. Tasmā "yāyaṃ paṭipadā sukhā khippābhiññā"ti āha. Imesu pana dvīsupi suttesu missikāva paṭipadā kathitāti veditabbā. 9. Sasaṅkhārasuttavaṇṇanā [169] Navame paṭhamadutiyapuggalā sukkhavipassakā sasaṅkhārena sampayogena saṅkhāranimittaṃ upaṭṭhapenti. Tesu eko vipassanindriyānaṃ balavattā idheva kilesaparanibbānena parinibbāyati, eko indriyānaṃ dubbalatāya idha asakkonto anantare attabhāve tadeva mūlakammaṭṭhānaṃ paṭilabhitvā sasaṅkhārena sampayogena saṅkhāranimittaṃ upaṭṭhapetvā kilesaparinibbānena parinibbāyati, tatiyacatutthā samathayānikā. Tesaṃ eko asaṅkhārena appayogena indriyānaṃ balavattā idheva kilese khepeti, eko indriyānaṃ dubbalattā idha asakkonto anantare attabhāve tadeva mūlakammaṭṭhānaṃ paṭilabhitvā asaṅkhārena appayogena kilese khepetīti veditabbo. 10. Yuganaddhasuttavaṇṇanā [170] Dasame samathapubbaṅgamanti samathaṃ pubbaṅgamaṃ purecārikaṃ katvā. Maggo sañjāyatīti paṭhamo lokuttaramaggo nibbattati. So taṃ magganti

--------------------------------------------------------------------------------------------- page391.

Ekacittakkhaṇikamaggasseva āsevanādīni nāma natthi, dutiyamaggādayo pana uppādento tameva āsevati bhāveti bahulīkarotīti vuccati. Vipassanāpubbaṅgamanti vipassanaṃ pubbaṅgamaṃ purecārikaṃ katvā. Samathaṃ bhāvetīti, pakatiyā vipassanālābhī vipassanāya ṭhatvā samādhiṃ uppādetīti attho. Yuganaddhaṃ bhāvetīti yuganaddhaṃ katvā bhāveti. Tattha teneva cittena samāpattiṃ samāpajjitvā teneva saṅkhāre sammasituṃ na sakkā. Ayaṃ pana yāvatā samāpattiyo samāpajjati, tāvatā saṅkhāre sammasati. Yāvatā saṅkhāre sammasati, tāvatā samāpattiyo samāpajjatīti. Kathaṃ? paṭhamajjhānaṃ samāpajjati, tato vuṭṭhāya saṅkhāre sammasati, saṅkhāre sammasitvā dutiyajjhānaṃ samāpajjati. Tato vuṭṭhāya puna saṅkhāre sammasati. Saṅkhāre sammasitvā tatiyajjhānaṃ .pe. Nevasaññānāsaññāyatanasamāpattiṃ samāpajjati, tato vuṭṭhāya saṅkhāre sammasati. Evamayaṃ 1- samathavipassanaṃ yuganaddhaṃ bhāveti nāma. Dhammuddhaccaviggahitanti samathavipassanādhammesu dasavipassanūpakkilesasaṅkhātena uddhaccena viggahitaṃ, suggahitanti attho. So āvuso samayoti iminā sattānaṃ sappāyānaṃ paṭilābhakālo kathito. Yantaṃ cittanti yasmiṃ samaye taṃ vipassanāvīthiṃ okkamitvā pavattaṃ cittaṃ. Ajjhattameva santiṭṭhatīti vipassanāvīthiṃ paccotaritvā tasmiṃyeva gocarajjhattasaṅkhāte ārammaṇe santiṭṭhati. Sannisīdatīti ārammaṇavasena sammā nisīdati. Ekodi hotīti ekaggaṃ hoti. Samādhiyatīti 2- sammā ādhiyati suṭṭhapitaṃ hoti. Sesamettha uttānatthamevāti. Paṭipadāvaggo dutiyo. @Footnote: 1 Ma. evamassa 2 Sī. santiṭṭhati patiṭṭhāti


             The Pali Atthakatha in Roman Book 15 page 387-391. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=8891&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=8891&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=528              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6198              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6355              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6355              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]