ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page392.

18. 3. Sañcetaniyavagga 1. Cetanāsuttavaṇṇanā [171] Tatiyassa paṭhame kāyeti kāyadvāre, kāyaviññattiyā satīti attho. Kāyasañcetanāhetūtiādīsu kāyasañcetanā nāma kāyadvāre cetanāpakappanā. 1- Sā aṭṭhakāmāvacarakusalavasena aṭṭhavidhā, akusalavasena dvādasavidhāti vīsatividhā. Tathā vacīsañcetanā, tathā manosañcetanā. Apicettha nava mahaggatacetanāpi labbhanti. Kāyasañcenāhetūti kāyasañcetanāpaccayā. Uppajjati ajjhattaṃ sukhadukkhanti aṭṭhakusalakammapaccayā niyakajjhatte sukhaṃ uppajjati, dvādasaakusalakammapaccayā dukkhaṃ. Sesadvāresupi eseva nayo. Avijjāpaccayā vāti avijjākāraṇeneva. Sace hi avijjā chādayamānā paccayo hoti, evaṃ sante tīsu dvāresu sukhadukkhānaṃ paccayabhūtā cetanā uppajjati. Iti mūlabhūtāya avijjāya vasenetaṃ vuttaṃ. Sāmaṃ vātiādīsu parehi anāṇatto sayameva abhisaṅkharonto kāyasaṅkhāraṃ abhisaṅkharoti nāma. Yaṃ pana pare samādapetvā 2- āṇāpetvā kārenti, tassa taṃ kāyasaṅkhāraṃ pare abhisaṅkharonti nāma. Yo pana kusalaṃ kusalanti akusalaṃ akusalanti kusalavipākaṃ kusalavipākoti akusalavipākaṃ akusalavipākoti jānanto kāyadvāre vīsatividhaṃ kāyasaṅkhāraṃ abhisaṅkharoti, ayaṃ sampajāno abhisaṅkharoti nāma. Yo evaṃ ajānanto abhisaṅkharoti, ayaṃ asampajāno abhisaṅkharoti nāma. Sesadvāresupi eseva nayo. Tattha asampajānakammaṃ evaṃ veditabbaṃ:- daharadārakā pana "mātāpitūhi kataṃ karomā"ti cetiyaṃva vandanti, pupphapūjaṃ karonti, bhikkhusaṃghaṃ vandanti, tesaṃ kusalanti ajānantānampi taṃ kusalameva hoti. Tathā migapakkhiādayo tiracchānā @Footnote: 1 Ma.... saṃkappanā 2 Ma. samānetvā

--------------------------------------------------------------------------------------------- page393.

Dhammaṃ suṇanti, saṃghaṃ vandanti, cetiyaṃ vandanti, tesaṃ jānantānampi ajānantānampa taṃ kusalameva hoti. Daharadārakā 1- pana mātāpitaro hatthapādehi paharanti, bhikkhūnaṃ talasattikaṃ uggiranti, leḍḍuṃ 2- khipanti, akkosanti. Gāviyo bhikkhusaṃghaṃ anubandhanti, sunakhā anubandhanti, ḍaṃsanti, sīhabyagghādayo anubandhanti, jīvitā voropenti. Tesaṃ jānantānampi ajānantānampi akusalakammaṃ hotīti veditabbaṃ. Idāni tīsupi dvāresu āyūhanacetanā samodhānetabbā. Seyyathīdaṃ? Kāyadvāre sayaṃkatamūlikā vīsati cetanā, āṇattimūlikā vīsati, sampajānamūlikā vīsati, asampajānamūlikā vīsatīti asīti cetanā honti, tathā vacīdvāre. Manodvāre pana ekekasmiṃ vikappe ekūnatiṃsa katvā satañca soḷasañca honti. Iti sabbāpi tīsu dvāresu dve satāni chasattati ca cetanā. Tā sabbāpi saṅkhārakkhandhotveva saṅkhyaṃ gacchanti, taṃsampayutto vedayitākāro vedanākkhandho, sañjānanākāro saññākkhandho, cittaṃ viññāṇakkhandho, kāyo upādārūpaṃ, tappaccayā catasso dhātuyo cattāri bhūtānīti ime pañcakkhandhā dukkhasaccaṃ nāma. Imesu bhikkhave dhammesu avijjā anupattitāti imesu vuttappabhedesu cetanādhammesu avijjā sahajātavasena ca upanissayavasena ca anupatitā. 3- Evaṃ vaṭṭañceva vaṭṭamūlakā ca avijjā dassitā hoti. Ettāvatā vipassanaṃ vaḍḍhetvā arahattaṃ pattassa khīṇāsavassa idāni thutiṃ karonto avijjāyatveva asesavirāganirodhātiādimāha. Tattha asesavirāganirodhāti asesavirāgena ceva asesanirodhena ca. So kāyo na hotīti khīṇāsavassa kāyena karaṇakammaṃ paññāyati, cetiyaṅgaṇasammajjanaṃ bodhiyaṅgaṇasammajjanaṃ abhikkamanapaṭikkamanaṃ vattānuvattakaraṇanti evamādi. Kāyadvāre panassa vīsati cetanā avipākadhammataṃ āpajjanti. Tena vuttaṃ "so kāyo na hoti, yampaccayāssa taṃ uppajjati @Footnote: 1 Ma. tathādārakā 2 cha.Ma. daṇḍaṃ 3 Ma. anupakati

--------------------------------------------------------------------------------------------- page394.

Ajjhattaṃ sukhadukkhan"ti. Kāyadvārappavattā hi cetanā idha kāyoti adhippetā. Sesadvayepi eseva nayo. Khettantiādīnipi kusalākusalakammasseva nāmāni. Tañhi vipākassa viruhanaṭṭhānaṭṭhena khettaṃ, patiṭṭhānaṭṭhena vatthu kāṇaṭṭhena āyatanaṃ, adhikaraṇaṭṭhena adhikaraṇanti vuccati. Iti satthā ettakena ṭhānena tīhi dvārehi āyūhitaṃ kammaṃ dassetvā idāni tassa kammassa vipaccanaṭṭhānaṃ dassetuṃ cattārome bhikkhavetiādimāha. Tattha attabhāvapaṭilābhāti paṭiladdhaattabhāvā. Attasañcetanā kamatīti attanā pakappitacetanā vahati pavattati. Attasañcetanāhetu tesaṃ sattānaṃ tamhā kāyā cuti hotītiādīsu khiḍḍāpadosikā devā attasañcetanāhetu cavanti. Tesañhi nandanavanacittalatāvana- pārusakavanādīsu dibbaratisamappitānaṃ kilantānaṃ pānabhojane sati sammussati, te āhārupacchedena ātape khittamālā viya milāyanti. Manopadosikā devā parasañcetanāhetu cavanti, ete cātummahārājikā devā. Tesu kira eko devaputto "nakkhattaṃ kīḷissāmī"ti saparivāro rathena vīthiṃ paṭipajjati. Athañño nikkhamanto taṃ purato gacchantaṃ disvā "kiṃ bho ayaṃ kapaṇo adiṭṭhapubbaṃ viya ekaṃ disvā pītiyā uddhumāto viya gajjamāno viya ca gacchatī"ti kujjhati. Purato gacchantopi nivattitvā taṃ kuddhaṃ disvā kuddhā nāma suvijānā hontīti kuddhabhāvamassa ñatvā "tvaṃ kuddho mayhaṃ kiṃ karissasi, ayaṃ sampatti mayā dānasīlādīnaṃ vasena laddhā, na tuyhaṃ vasenā"ti paṭikujjhati. Ekasmiñhi kuddhe itaro akkuddho rakkhati, ubhosu pana kuddhesu ekassa kodho itarassa paccayo hoti, tassapi kodho itarassa paccayo hotīti ubho kandantānaṃyeva orodhānaṃ cavanti. Manussā attasañcetanā ca parasañcetanā ca hetu cavanti, attasañcetanāya ca parasañcetanāya ca hetubhūtāya cavantīti attho. Manussā hi kujjhitvā attanāva attānaṃ hatthehipi

--------------------------------------------------------------------------------------------- page395.

Pādehipi 1- paharanti, rajjubandhanādīhipi bandhanti, asināpi sīsaṃ chindanti, visaṃpi khādanti, papātepi patanti, udakaṃpi pavisanti, aggiṃ pavisanti, parepi daṇḍena vā satthena vā paharitvā mārenti. Evaṃ tesu attasañcetanāpi parasañcetanāpi kamati. Katame tena devā daṭṭhabbāti katame nāma te devā daṭṭhabbāti attho. Tena vā attabhāvena katame devā daṭṭhabbātipi attho. Kasmā pana thero imaṃ pañhaṃ pucchati, kiṃ attanā kathetuṃ nappahotīti? pahoti, idha 2- pana attano sabhāvena buddhavisayaṃ pañhanti thero na kathesi. 3- Tena daṭṭhabbāti tena attabhāvena daṭṭhabbā. Ayaṃ pana pañho heṭṭhā kāmāvacarepi rūpāvacarepi labbhati, bhavaggena pana paricchinditvā kathito nippadesena kathito hotīti bhagavatā evaṃ kathito. Āgantāro itthattanti itthabhāvaṃ kāmāvacarapañcakkhandhabhāvameva āgantāro, neva tatrūpapattikā na uparūpapattikā honti. Anāgantāro itthattanti imaṃ khandhapañcakaṃ anāgantāro, heṭṭhūpapattikā na honti, tatrūpapattikā vā uparūpapattikā vā tattheva vā parinibbāyino hontīti attho. Ettha ca heṭṭhimabhave nibbattānaṃ vasenapi uparūpapattikā veditabbā. Bhavagge panetaṃ natthi. Sesaṃ sabbattha uttānamevāti. 2. Vibhattisuttavaṇṇanā [172] Dutiye atthapaṭisambhidāti pañcasu atthesu pabhedagatañāṇaṃ. Odhisoti kāraṇaso. Byañjanasoti akkharaso. Anekapariyāyenāti anekehi kāraṇehi. Ācikkhāmīti kathemi. Desemīti pākaṭaṃ katvā kathemi. Paññāpemīti jānāpemi. Paṭṭhapemīti. @Footnote: 1 cha.Ma. daṇḍehipi 2 cha.Ma. idaṃ 3 Ma. pañhaṃ kathesi

--------------------------------------------------------------------------------------------- page396.

Paṭṭhapetvā pavattetvā kathemi. Vivarāmīti vivaṭaṃ katvā kathemi. Vibhajāmīti vibhajitvā kathemi. Uttānīkaromīti gambhīraṃ 1- uttānaṃ katvā kathemi. So maṃ pañhenāti so maṃ pañhena upagacchatu. Ahaṃ veyyākaraṇenāti ahamassa pañhākathanena cittaṃ ārādhessāmi. Yo no dhammānaṃ sukusaloti yo amhākaṃ adhigatadhammānaṃ sukusalo satthā, so esa sammukhībhūto. Yadi mayā atthapaṭisambhidā na sacchikatā, "sacchikarohi tāva sāriputtā"ti vatvā maṃ paṭibāhissatīti satthu purato nisinnakova sīhanādaṃ nadati. Iminā upāyena sabbattha attho veditabbo. Imāsu ca pana paṭisambhidāsu tisso paṭisambhidā lokiyā, atthapaṭisambhidā lokiyalokuttarāti. 3. Mahākoṭṭhitasuttavaṇṇanā [173] Tatiye phassāyatanānanti phassākarānaṃ, phassassa uppattiṭṭhānānanti attho. Atthaññaṃ kiñcīti etesu asesato niruddhesu tato paraṃ koci appamattakopi kileso atthīti pucchati. Natthaññaṃ kiñcīti idhāpi 2- "appamattakopi kileso natthī"ti pucchati. Sesadvayepi eseva nayo. Ime pana cattāropi pañhe sassatuccheda- ekaccasassataamarāvikkhepavasena pucchati. Tenassa thero pucchitapucchitaṃ paṭibāhanto mā hevanti āha. Ettha hi iti nipātamattaṃ, evaṃ mā bhaṇīti attho. Attūpaladdhivaseneva 3- "atthaññaṃ kiñci añño koci attā nāma atthī"ti sassatādiākārena pucchati. Kiṃ panesa attūpaladdhikoti? na attūpaladdhiko. Evaṃladdhiko pana tattheko bhikkhu nisinno, so pucchituṃ na sakkoti. Tassa laddhiṃ vissajjāpanatthaṃ evaṃ pucchati. Yepi ca anāgate evaṃladdhikā bhavissanti, "tesaṃ buddhakālepeso pañho mahāsāvakehi vissajjito"ti vacanokāsupacchedanatthaṃ pucchatiyeva. Appapañcaṃ papañcetīti na papañcetabbaṭṭhāne papañcaṃ karoti, anācaritabbaṃ maggaṃ carati. Tāvatā papañcassa gatīti yattakā channaṃ phassāyatanānaṃ gati, tattakā @Footnote: 1 Sī. agambhīraṃ 2 Ma. idāni 3 Sī. attūpaladdhivasena vā

--------------------------------------------------------------------------------------------- page397.

Taṇhādiṭṭhimānappabhedassa papañcassa gati. Channaṃ āvuso phassāyatanānaṃ asesavirāga- nirodhā papañcanirodho papañcavūpasamoti etesu chasu āyatanesu sabbaso niruddhesu papañcāpi niruddhāva honti, vūpasantāva hontīti attho. Āruppe pana puthujjana- devatānaṃ kiñcāpi pañca phassāyatanāni niruddhāni, chaṭṭhassa pana aniruddhattā tayopi papañcā appahīnā nāma. Apica pañcavokārabhavavasenevesa 1- pañho kathitoti. Catutthe imināva nayena attho veditabbo. 5. Upavāṇasuttavaṇṇanā [175-176] Pañcame vijjāyantakaro hotīti vijjāya vaṭṭadukkhassa antakaro hoti, sakalaṃ vaṭṭadukkhaṃ paricchinnaṃ parivaṭumaṃ katvā tiṭṭhatīti. Sesapadesupi eseva nayo. Saupādānoti sagahaṇova hutvā. Antakaro abhavissāti vaṭṭadukkhassa antaṃ katvā ṭhito abhavissa. Caraṇasampannoti paṇṇarasadhammappabhedena caraṇena samannāgato. Yathābhūtaṃ jānaṃ passaṃ antakaro hotīti yathāsabhāvaṃ va maggapaññāya jānitvā passitvā vaṭṭadukkhassa antaṃ katvā ṭhito nāma hotīti arahattanikūṭena pañhaṃ niṭṭhapesi. Chaṭṭhaṃ heṭṭhā ekakanipātavaṇṇanāyaṃ vuttanayeneva veditabbaṃ. 7. Rāhulasuttavaṇṇanā [177] Sattame ajjhattikāti kesādīsu vīsatiyā koṭṭhāsesu thaddhākāra- lakkhaṇā paṭhavīdhātu. Bāhirāti bahiddhā anindriyabaddhesu pāsāṇapabbatādīsu thaddhākāra- lakkhaṇā paṭhavīdhātuyo veditabbā. Iminā nayena sesāpi dhātuyo veditabbā. Netaṃ mama neso hamasmi, na me so attāti idaṃ tayaṃ taṇhāmānadiṭṭhiggāhapaṭikkhepa- vasena vuttaṃ. Sammappaññāya daṭṭhabbanti hetunā kāraṇena maggapaññāya passitabbaṃ. Disvāti saha vipassanāya maggapaññāya passitvā. Acchejji taṇhanti @Footnote: 1 cha.Ma.... vaseneva

--------------------------------------------------------------------------------------------- page398.

Maggavajjhataṇhaṃ samūlikaṃ chindi. Vivaṭṭayi 1- saṃyojananti dasavidhampi saṃyojanaṃ vivaṭṭayi ubbaṭṭetvā pajahi. Sammāmānābhisayāti hetunā kāraṇena navavidhassa mānassa pahānābhisamayā. Antamakāsi dukkhassāti vaṭṭadukkhaṃ paricchinnaṃ parivaṭumaṃ akāsi, katvā ṭhitoti attho. Iti satthārā saṃyuttamahānikāye rāhulovāde 2- vipassanā kathitā, cūḷarāhulovādepi 3- vipassanā kathitā, ambalaṭṭhikārāme rāhulovāde 4- daharassa sato musāvādā veramaṇī kathitā, mahārāhulovāde 5- vipassanāva kathitā. Imasmiṃ aṅguttaramahānikāye ayaṃ catukoṭikasuññatā nāma kathitāti. 8. Jambālīsuttavaṇṇanā [178] Aṭṭhame santaṃ cetovimuttinti aṭṭhannaṃ samāpattīnaṃ aññataraṃ samāpattiṃ. Sakkāyanirodhanti tebhūmikavaṭṭasaṅkhātassa sakkāyassa nirodhaṃ, nibbānanti attho. Na pakkhandatīti ārammaṇavasena na pakkhandati. Sesapadesupi eseva nayo. Na pāṭikaṅkhoti na pāṭikaṅkhitabbo. Lepagatenāti lepamakkhitena. Imasmiñca panatthe 6- nadīpāraṃ gantukāmapurisopammaṃ āharitabbaṃ:- eko kira puriso caṇḍasotāya vāḷamacchākulāya nadiyā pāraṃ gantukāmo "orimatīraṃ sāsaṅkaṃ sappaṭibhayaṃ, pārimatīraṃ khemaṃ appaṭibhayaṃ, kiṃ nu kho katvā pāraṃ gamissāmī"ti paṭipāṭiyā ṭhite aṭṭha kakudharukkhe disvā "sakkā imāya rukkhapaṭipāṭiyā gantun"ti manaṃ katvā "kakudharukkhā nāma maṭṭhasākhā honti, sākhāya hatthā na saṇṭhaheyyun"ti nigrodhapilakkharukkhādīnaṃ aññatarassa lākhāya 7- hatthapāde makkhitvā dakkhiṇahatthena ekaṃ sākhaṃ gaṇhi. Hattho tattheva laggi. Puna vāmahatthena dakkhiṇapādena vāmapādenāti cattāropi hatthapādā tattheva laggiṃsu. So adhosiro lambamāno uparinadiyaṃ deve vuṭṭhe puṇṇāya nadiyā sote nimuggo kumbhīlādīnaṃ bhakkho ahosi. @Footnote: 1 Sī. āvattayi, cha. vivattayi 2 saṃ.kha. 17/91/108 rāhulasutta @3 Ma. u. 14/416/356 cūḷarāhulovādasutta 4 Ma.Ma. 13/107/84 cūḷarāhulovādasutta @5 Ma.Ma. 13/113/91 mahārāhulovādasutta 6 cha.Ma. panettha 7 Ma. lepassa

--------------------------------------------------------------------------------------------- page399.

Tattha nadīsotaṃ viya saṃsārasotaṃ daṭṭhabbaṃ, sotassa pāraṃ gantukāmapuriso viya yogāvacaro, orimatīraṃ viya sakkāyo, pārimatīraṃ viya nibbānaṃ, paṭipāṭiyā ṭhitā aṭṭha kakudharukkhā viya aṭṭha samāpattiyo, lepagatena hatthena sākhāgahaṇaṃ viya jhānavipassanānaṃ pāripanthike asodhetvā samāpattisamāpajjanaṃ, catūhi hatthapādehi sākhāya baddhassa olambanaṃ viya paṭhamajjhāne nikantiyā laggakālo, uparisote vuṭṭhi viya chasu dvāresu kilesānaṃ uppannakālo, nadiyā puṇṇāya sote nimuggassa kumbhīlādīnaṃ bhakkhabhūtakālo viya saṃsārasote nimuggassa catūsu apāyesu dukkhānubhavanakālo veditabbo. Suddhena hatthenāti sudhotena parisuddhahatthena. Imasmiṃpi atthe tādisameva opammaṃ kattabbaṃ:- tattheva hi pāraṃ gantukāmo puriso "kakudharukkhā nāma maṭṭhasākhā, kiliṭṭhahatthena gaṇhantassa hattho parigaleyyā"ti hatthapāde sudhote katvā ekaṃ sākhaṃ gaṇhitvā paṭhamarukkhaṃ āruḷho. Tato otaritvā dutiyaṃ .pe. Tato otaritvā aṭṭhamaṃ, aṭṭhamarukkhato 1- otaritvā pārimatīre khemantabhūmiṃ gato. Tattha "imehi rukkhehi pārimatīraṃ gamissāmī"ti tassa purisassa cintitakālo viya yogino "aṭṭha samāpattiyo samāpajjitvā samāpattito vuṭṭhāya arahattaṃ gaṇhissāmī"ti 2- cintitakālo, suddhena hatthena sākhāgahaṇaṃ viya jhānavipassanānaṃ pāripanthikadhamme sodhetvā samāpattisamāpajjanaṃ, tattha paṭhamarukkhārohaṇakālo viya paṭhamajjhānasamāpattikālo, paṭhamarukkhato oruyha dutiyaṃ āruḷhakālo viya paṭhamajjhāne nikantiyā abaddhassa tato vuṭṭhāya dutiyajjhānaṃ samāpannakālo .pe. Sattamarukkhato oruyha aṭṭhamaṃ āruḷhakālo viya ākiñcaññāyatanasamāpattiyaṃ nikantiyā abaddhassa tato vuṭṭhāya nevasaññānāsaññāyatanasamāpannakālo. Aṭṭhamarukkhato oruyha pārimaṃ tīraṃ khemantabhūmiṃ gatakālo viya nevasaññānāsaññāyatane nikantiyā 3- abaddhassa samāpattito vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pattakālo veditabbo. @Footnote: 1 Ma. tato 2 cha.Ma. gamissāmīti 3 Sī. niyantiyā

--------------------------------------------------------------------------------------------- page400.

Avijjāppabhedaṃ manasikarotīti aṭṭhasu ṭhānesu aññāṇabhūtāya ghanabahalamahāavijjāya pabhedasaṅkhātaṃ arahattaṃ manasikaroti. Na pakkhandatīti ārammaṇavaseneva na pakkhandati. Jambālīti gāmato nikkhantassa mahāudakassa patiṭṭhānabhūto mahāāvāṭo. Anekavassagaṇikāti gāmassa vā nagarassa vā uppannakāleyeva uppannattā anekāni vassagaṇāni 1- uppannāya etissāti anekavassagaṇikā. Āyamukhānīti catasso pavisanakandaRā. Apāyamukhānīti apāyavāhanakacchiddāni. 2- Na āḷippabhedo pāṭikaṅkhoti na pāḷippabhedo pāṭikaṅkhitabbo. Na hi tato udakaṃ uṭṭhāya pāḷiṃ bhinditvā kacavaraṃ gahetvā mahāsamuddaṃ sampāpuṇāti. Imassa panatthassa āvibhāvanatthaṃ uyyānagavesakaopammaṃ āharitabbaṃ. Eko kira nagaravāsī 3- kulaputto uyyānaṃ gavesanto nagarato nātidūre nāccāsanne mahantaṃ jambāliṃ addasa, so "imasmiṃ ṭhāne ramaṇīyaṃ uyyānaṃ bhavissatī"ti sallakkhetvā kuddālaṃ ādāya cattāripi kandarāni pidhāya apavāhanakacchiddāni vivaritvā aṭṭhāsi. Devo na sammāvassi, avasesaudakaṃ apavāhanakacchiddena parissavitvā gataṃ. Cammakhaṇḍapilotikādīni tattheva pūtikāni jātāni, pāṇakā saṇṭhitā, samantā anūpagamanīyā jātā. Upagatānampi nāsāpuṭe pidhāya pakkamitabbaṃ hoti. So katipāhena āgantvā paṭikkamma ṭhito oloketvā "na sakkā upagantun"ti pakkāmi. Tattha nagaravāsī kulaputto viya yogāvacaro daṭṭhabbo, uyyānaṃ gavesantena gāmadvāre jambāliyā diṭṭhakālo viya cātummahābhūtikakāyo, āyamukhānaṃ pihitakālo viya dhammassavanodakassa aladdhakālo, apāyamukhānaṃ vivaṭkālo viya chadvārikasaṃvarassa vissaṭṭhakālo, devassa sammā avuṭṭhakālo viya sappāyakammaṭṭhānassa aladdhakālo, avasesaudakassa apāyamukhehi parissavitvā gatakālo viya abbhantare guṇānaṃ parihīnakālo, udakassa uṭṭhāya pāḷiṃ bhinditvā kacavaraṃ ādāya mahāsamuddaṃ pāpuṇituṃ @Footnote: 1 Ma. vassagaṇanāni 2 apavāhanacchiddāni. evamuparipi 3 cha.Ma. nagaravāsiko

--------------------------------------------------------------------------------------------- page401.

Asamatthakālo viya arahattamaggena avijjāpāliṃ bhinditvā kilesarāsiṃ vidhamitvā nibbānaṃ sacchikātuṃ asamatthakālo, cammakhaṇḍapilotikādīnaṃ tattheva pūtibhāvo viya abbhantare rāgādikilesehi paripūritakālo, tassa āgantvā disvā vippaṭisārino gatakālo viya vaṭṭasamaṅgipuggalassa vaṭṭe abhiratikālo veditabbo. Ālippabhedo pāṭikaṅkhoti pālibhedo paṭikaṅkhitabbo. Tato hi udakaṃ uṭṭhāya pāliṃ bhinditvā kacavaraṃ ādāya mahāsamuddaṃ pāpuṇituṃ sakkhissatīti attho. Idhāpi tadeva opammaṃ āharitabbaṃ. 1- Tattha āyamukhānaṃ vivaṭakālo viya sappāyadhammassavanassa laddhakālo, apāyamukhānaṃ pihitakālo viya chasu dvāresu saṃvarassa paccupaṭṭhitakālo, 2- devassa sammā vuṭṭhakālo viya sappāyakammaṭṭhānassa laddhakālo, udakavāhakassa 3- uṭṭhāya pāliṃ bhinditvā kacavaraṃ ādāya mahāsamuddaṃ pattakālo viya arahattamaggena avijjaṃ bhinditvā akusalarāsiṃ vidhamitvā arahattaṃ sacchikatakālo, āyamukhehi paviṭṭhena udakena sarassa paripuṇṇakālo viya abbhantare lokuttaradhammehi paripuṇṇakālo, samantato vatiṃ katvā rukkhe ropetvā uyyānamajjhe pāsādaṃ māpetvā nāṭakāni paccupaṭṭhapetvā subhojanaṃ bhuñjantassa nisinnakālo viya dhammapāsādaṃ āruyha nibbānārammaṇaṃ phalasamāpattiṃ appetvā nisinnakālo veditabbo. Sesamettha uttānatthameva. Desanā pana lokiyalokuttaramissikā kathitā. 9. Nibbānasuttavaṇṇanā [179] Navame hānabhāgiyā saññātiādīsu "paṭhamassa jhānassa lābhiṃ kāmasahagatā saññāmanasikārā samudācaranti, hānabhāginī paññā"ti 4- evaṃ abhidhamme vuttanayeneva attho veditabbo. Yathābhūtaṃ nappajānantīti yathāsabhāvato maggañāṇena na jānanti. @Footnote: 1 Ma. āharitvā katā 2 Ma. paṭisaṇṭhitakālo @3 cha.Ma. udakassa 4 abhi. vi. 35/799/402 catukkaniddesa

--------------------------------------------------------------------------------------------- page402.

10. Mahāpadesasuttavaṇṇanā [180] Dasame bhoganagare viharatīti parinibbānasamaye cārikaṃ caranto taṃ nagaraṃ patvā tattha viharati. Ānandacetiyeti ānandayakkhassa bhavanaṭṭhāne patiṭṭhitavihāre. Mahāpadeseti mahāokāse mahāapadese vā, buddhādayo mahante mahante apadisitvā vuttāni mahākāraṇānīti attho. Neva abhinanditabbanti haṭṭhatuṭṭhehi sādhukāraṃ datvā pubbeva na sotabbaṃ. 1- Evaṃ kate hi pacchā "idaṃ na sametī"ti vuccamānopi "kiṃ pubbeva ayaṃ dhammo, idāni na dhammo"ti vatvā laddhiṃ na vissajjesi. Nappaṭikkositabbanti "kiṃ esa bālo vadatī"ti evaṃ pubbeva na vattabbaṃ. Evaṃ vutte hi vattuṃ yuttāyuttampi na vakkhati. Tenāha anabhinanditvā appaṭikkositvāti. Padabyañjanānīti padasaṅkhātāni byañjanāni. Sādhukaṃ uggahetvāti "imasmiṃ ṭhāne pāli vuttā, imasmiṃ ṭhāne attho vutto, imasmiṃ ṭhāne anusandhi kathitā, imasmiṃ ṭhāne pubbāparaṃ kathitan"ti suṭṭhu gahetvā. Sutte otāretabbānīti sutte otaritabbāni. Vinaye sandassetabbānīti vinaye saṃsandetabbāni. Ettha ca suttanti vinayo vutto. Yathāha "kattha paṭikkhittaṃ, sāvatthiyaṃ paṭikkhittaṃ, suttavibhaṅge"ti. 2- Vinayoti khandhako. Yathāha "kosambiyā 3- vinayātisāre"ti. Evaṃ vinayapi ṭakampi na pariyādiyati. Ubhatovibhaṅgaṃ pana suttaṃ khandhakaparivārā vinayoti evaṃ vinayapiṭakaṃ pariyādiyati. Athavā suttantapiṭakaṃ suttaṃ, vinayapiṭakaṃ vinayoti evaṃ dveyeva piṭakāni pariyādiyanti. Suttantābhidhammapiṭakāni vā suttaṃ, vinayapiṭakaṃ vinayoti evampi tīṇi piṭakāni na tāva pariyādiyanti. Asuttanāmakañhi buddhavacanaṃ nāma atthi. Seyyathīdaṃ? jātakaṃ paṭisambhidā niddeso Suttanipāto dhammapadaṃ udānaṃ itivuttakaṃ vimānavatthu petavatthu theragāthā therīgāthā apadānanti. Sudinnatthero pana "asuttanāmakaṃ buddhavacanaṃ natthī"ti taṃ sabbaṃ paṭikkhipitvā "tīṇi piṭakāni suttaṃ, vinayo pana kāraṇan"ti āha. Tato taṃ kāraṇaṃ dassento idaṃ suttamāhari:- @Footnote: 1 Ma. na gahetabbaṃ 2 vi.cu. 7/457/301 sattasatikakkhandhaka 3 cha. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page403.

"ye kho tvaṃ gotami dhamme jāneyyāsi, ime dhammā sarāgāya saṃvattanti no virāgāya, saṃyogāya saṃvattanti no visaṃyogāya, saupādānāya saṃvattanti no anupādānāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, kosajjāya saṃvattanti no viriyārambhāya, saṅgaṇikāya saṃvattanti no pavivekāya, ācayāya saṃvattanti no apacayāya. Ekaṃsena gotami jāyyeāsi `neso dhammo neso vinayo netaṃ satthusāsanan'ti. 1- Ye ca kho tvaṃ gotami dhamme jāneyyāsi, ime dhammā virāgāya saṃvattanti no sarāgāya, visaṃyogāya saṃvattanti no saṃyogāya. Anupādānāya saṃvattanti no saupādānāya, appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, viriyārambhāya saṃvattanti no kosajjāya, pavivekāya saṃvattanti no saṅgaṇikāya, apacayāya saṃvattanti no ācayāya. Ekaṃsena gotami jāneyyāsi `eso dhammo eso vinayo etaṃ satthusāsanan"ti. 1- Tasmā sutteti tepiṭake buddhavacane otāretabbāni. Vinayeti ekasmiṃ rāgādivinayakāraṇe saṃsandetabbānīti ayamettha attho. Na ceva sutte otarantīti sutte paṭipāṭiyā katthaci anāgantvā jalliṃ 2- uṭṭhāpetvā guḷhavessantaraguḷha- ummaggaguḷhavinayavedallapiṭakānaṃ aññatarato āgatāni paññāyantīti attho. Evaṃ āgatāni hi rāgādivinaye ca apaññāyamānāni chaḍḍetabbāni hontīti. Tena vuttaṃ "iti hidaṃ bhikkhave chaḍḍeyyāthā"ti. Etenpāyena sabbattha attho veditabbo. Idaṃ bhikkhave catutthaṃ mahāpadesaṃ dhāreyyāthāti idaṃ bhikkhave catutthaṃ dhammassa patiṭṭhānokāsaṃ dhāreyyāthāti. Sañcetaniyavaggo tatiyo. @Footnote: 1 vi.cu. 7/406/239 bhikkhunikkhandhaka 2 cha.Ma. challiṃ


             The Pali Atthakatha in Roman Book 15 page 392-403. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=9001&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=9001&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=529              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6232              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6388              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6388              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]