ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

Maggavajjhataṇhaṃ samūlikaṃ chindi. Vivaṭṭayi 1- saṃyojananti dasavidhampi saṃyojanaṃ
vivaṭṭayi ubbaṭṭetvā pajahi. Sammāmānābhisayāti hetunā kāraṇena navavidhassa mānassa
pahānābhisamayā. Antamakāsi dukkhassāti vaṭṭadukkhaṃ paricchinnaṃ parivaṭumaṃ akāsi,
katvā ṭhitoti attho. Iti satthārā  saṃyuttamahānikāye rāhulovāde 2- vipassanā
kathitā, cūḷarāhulovādepi 3- vipassanā kathitā, ambalaṭṭhikārāme rāhulovāde 4-
daharassa sato musāvādā veramaṇī kathitā, mahārāhulovāde 5- vipassanāva kathitā.
Imasmiṃ aṅguttaramahānikāye ayaṃ catukoṭikasuññatā nāma kathitāti.
                        8. Jambālīsuttavaṇṇanā
     [178] Aṭṭhame santaṃ cetovimuttinti aṭṭhannaṃ samāpattīnaṃ aññataraṃ
samāpattiṃ. Sakkāyanirodhanti tebhūmikavaṭṭasaṅkhātassa sakkāyassa nirodhaṃ, nibbānanti
attho. Na pakkhandatīti ārammaṇavasena na pakkhandati. Sesapadesupi eseva nayo.
Na pāṭikaṅkhoti na pāṭikaṅkhitabbo. Lepagatenāti lepamakkhitena.
     Imasmiñca panatthe 6- nadīpāraṃ gantukāmapurisopammaṃ āharitabbaṃ:- eko kira
puriso caṇḍasotāya vāḷamacchākulāya nadiyā pāraṃ gantukāmo "orimatīraṃ sāsaṅkaṃ
sappaṭibhayaṃ, pārimatīraṃ khemaṃ appaṭibhayaṃ, kiṃ nu kho katvā pāraṃ gamissāmī"ti
paṭipāṭiyā ṭhite aṭṭha kakudharukkhe disvā "sakkā imāya rukkhapaṭipāṭiyā gantun"ti
manaṃ katvā "kakudharukkhā nāma maṭṭhasākhā honti, sākhāya hatthā na saṇṭhaheyyun"ti
nigrodhapilakkharukkhādīnaṃ aññatarassa lākhāya 7- hatthapāde makkhitvā dakkhiṇahatthena
ekaṃ sākhaṃ gaṇhi. Hattho tattheva laggi. Puna vāmahatthena dakkhiṇapādena vāmapādenāti
cattāropi hatthapādā tattheva laggiṃsu. So adhosiro lambamāno uparinadiyaṃ deve vuṭṭhe
puṇṇāya nadiyā sote nimuggo kumbhīlādīnaṃ bhakkho ahosi.
@Footnote: 1 Sī. āvattayi, cha. vivattayi                 2 saṃ.kha. 17/91/108 rāhulasutta
@3 Ma. u. 14/416/356 cūḷarāhulovādasutta      4 Ma.Ma. 13/107/84 cūḷarāhulovādasutta
@5 Ma.Ma. 13/113/91 mahārāhulovādasutta         6 cha.Ma. panettha      7 Ma. lepassa
     Tattha nadīsotaṃ viya saṃsārasotaṃ daṭṭhabbaṃ, sotassa pāraṃ gantukāmapuriso
viya yogāvacaro, orimatīraṃ viya sakkāyo, pārimatīraṃ viya nibbānaṃ, paṭipāṭiyā
ṭhitā aṭṭha kakudharukkhā viya aṭṭha samāpattiyo, lepagatena hatthena sākhāgahaṇaṃ
viya jhānavipassanānaṃ pāripanthike asodhetvā samāpattisamāpajjanaṃ, catūhi hatthapādehi
sākhāya baddhassa olambanaṃ viya paṭhamajjhāne nikantiyā laggakālo, uparisote vuṭṭhi viya
chasu dvāresu kilesānaṃ uppannakālo, nadiyā puṇṇāya sote nimuggassa kumbhīlādīnaṃ
bhakkhabhūtakālo viya saṃsārasote nimuggassa catūsu apāyesu dukkhānubhavanakālo veditabbo.
     Suddhena hatthenāti sudhotena parisuddhahatthena. Imasmiṃpi atthe tādisameva
opammaṃ kattabbaṃ:- tattheva hi pāraṃ gantukāmo puriso "kakudharukkhā nāma
maṭṭhasākhā, kiliṭṭhahatthena gaṇhantassa hattho parigaleyyā"ti hatthapāde sudhote
katvā ekaṃ sākhaṃ gaṇhitvā paṭhamarukkhaṃ āruḷho. Tato otaritvā dutiyaṃ .pe.
Tato otaritvā aṭṭhamaṃ, aṭṭhamarukkhato 1- otaritvā pārimatīre khemantabhūmiṃ gato.
     Tattha "imehi rukkhehi pārimatīraṃ gamissāmī"ti tassa purisassa cintitakālo
viya yogino "aṭṭha samāpattiyo samāpajjitvā samāpattito vuṭṭhāya arahattaṃ
gaṇhissāmī"ti 2- cintitakālo, suddhena hatthena sākhāgahaṇaṃ viya jhānavipassanānaṃ
pāripanthikadhamme sodhetvā samāpattisamāpajjanaṃ, tattha paṭhamarukkhārohaṇakālo viya
paṭhamajjhānasamāpattikālo, paṭhamarukkhato oruyha dutiyaṃ āruḷhakālo viya paṭhamajjhāne
nikantiyā abaddhassa tato vuṭṭhāya dutiyajjhānaṃ samāpannakālo .pe. Sattamarukkhato
oruyha aṭṭhamaṃ āruḷhakālo viya ākiñcaññāyatanasamāpattiyaṃ nikantiyā
abaddhassa tato vuṭṭhāya nevasaññānāsaññāyatanasamāpannakālo. Aṭṭhamarukkhato
oruyha pārimaṃ tīraṃ khemantabhūmiṃ gatakālo viya nevasaññānāsaññāyatane nikantiyā 3-
abaddhassa samāpattito vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pattakālo veditabbo.
@Footnote: 1 Ma. tato       2 cha.Ma. gamissāmīti        3 Sī. niyantiyā
     Avijjāppabhedaṃ manasikarotīti aṭṭhasu ṭhānesu aññāṇabhūtāya ghanabahalamahāavijjāya
pabhedasaṅkhātaṃ arahattaṃ manasikaroti. Na pakkhandatīti ārammaṇavaseneva na pakkhandati.
Jambālīti gāmato nikkhantassa mahāudakassa patiṭṭhānabhūto mahāāvāṭo.
Anekavassagaṇikāti gāmassa vā nagarassa vā uppannakāleyeva uppannattā
anekāni vassagaṇāni 1- uppannāya etissāti anekavassagaṇikā. Āyamukhānīti catasso
pavisanakandaRā. Apāyamukhānīti apāyavāhanakacchiddāni. 2- Na āḷippabhedo pāṭikaṅkhoti
na pāḷippabhedo pāṭikaṅkhitabbo. Na hi tato udakaṃ uṭṭhāya pāḷiṃ bhinditvā
kacavaraṃ gahetvā mahāsamuddaṃ sampāpuṇāti.
     Imassa panatthassa āvibhāvanatthaṃ uyyānagavesakaopammaṃ āharitabbaṃ. Eko kira
nagaravāsī 3- kulaputto uyyānaṃ gavesanto nagarato nātidūre nāccāsanne mahantaṃ
jambāliṃ addasa, so "imasmiṃ ṭhāne ramaṇīyaṃ uyyānaṃ bhavissatī"ti sallakkhetvā
kuddālaṃ ādāya cattāripi kandarāni pidhāya apavāhanakacchiddāni vivaritvā aṭṭhāsi.
Devo na sammāvassi, avasesaudakaṃ apavāhanakacchiddena parissavitvā gataṃ.
Cammakhaṇḍapilotikādīni tattheva pūtikāni jātāni, pāṇakā saṇṭhitā, samantā anūpagamanīyā
jātā. Upagatānampi nāsāpuṭe pidhāya pakkamitabbaṃ hoti. So katipāhena āgantvā
paṭikkamma ṭhito oloketvā "na sakkā upagantun"ti pakkāmi.
     Tattha nagaravāsī kulaputto viya yogāvacaro daṭṭhabbo, uyyānaṃ gavesantena
gāmadvāre jambāliyā diṭṭhakālo viya cātummahābhūtikakāyo, āyamukhānaṃ pihitakālo
viya dhammassavanodakassa aladdhakālo, apāyamukhānaṃ vivaṭkālo viya chadvārikasaṃvarassa
vissaṭṭhakālo, devassa sammā avuṭṭhakālo viya sappāyakammaṭṭhānassa aladdhakālo,
avasesaudakassa apāyamukhehi parissavitvā gatakālo viya abbhantare guṇānaṃ parihīnakālo,
udakassa uṭṭhāya pāḷiṃ bhinditvā kacavaraṃ ādāya mahāsamuddaṃ pāpuṇituṃ
@Footnote: 1 Ma. vassagaṇanāni     2 apavāhanacchiddāni. evamuparipi     3 cha.Ma. nagaravāsiko
Asamatthakālo viya arahattamaggena avijjāpāliṃ bhinditvā kilesarāsiṃ vidhamitvā
nibbānaṃ sacchikātuṃ asamatthakālo, cammakhaṇḍapilotikādīnaṃ tattheva pūtibhāvo viya
abbhantare rāgādikilesehi paripūritakālo, tassa āgantvā disvā vippaṭisārino
gatakālo viya vaṭṭasamaṅgipuggalassa vaṭṭe abhiratikālo veditabbo.
     Ālippabhedo pāṭikaṅkhoti pālibhedo paṭikaṅkhitabbo. Tato hi udakaṃ uṭṭhāya
pāliṃ bhinditvā kacavaraṃ ādāya mahāsamuddaṃ pāpuṇituṃ sakkhissatīti attho.
     Idhāpi tadeva opammaṃ āharitabbaṃ. 1- Tattha āyamukhānaṃ vivaṭakālo viya
sappāyadhammassavanassa laddhakālo, apāyamukhānaṃ pihitakālo viya chasu dvāresu saṃvarassa
paccupaṭṭhitakālo, 2- devassa sammā vuṭṭhakālo viya sappāyakammaṭṭhānassa laddhakālo,
udakavāhakassa 3- uṭṭhāya pāliṃ bhinditvā kacavaraṃ ādāya mahāsamuddaṃ pattakālo
viya arahattamaggena avijjaṃ bhinditvā akusalarāsiṃ  vidhamitvā arahattaṃ sacchikatakālo,
āyamukhehi paviṭṭhena udakena sarassa paripuṇṇakālo viya abbhantare lokuttaradhammehi
paripuṇṇakālo, samantato vatiṃ katvā rukkhe ropetvā uyyānamajjhe pāsādaṃ
māpetvā nāṭakāni paccupaṭṭhapetvā subhojanaṃ bhuñjantassa nisinnakālo viya
dhammapāsādaṃ āruyha nibbānārammaṇaṃ phalasamāpattiṃ appetvā nisinnakālo veditabbo.
Sesamettha uttānatthameva. Desanā pana lokiyalokuttaramissikā kathitā.
                        9. Nibbānasuttavaṇṇanā
     [179] Navame hānabhāgiyā saññātiādīsu "paṭhamassa jhānassa lābhiṃ
kāmasahagatā saññāmanasikārā samudācaranti, hānabhāginī paññā"ti 4- evaṃ abhidhamme
vuttanayeneva attho veditabbo. Yathābhūtaṃ nappajānantīti yathāsabhāvato maggañāṇena
na jānanti.
@Footnote: 1 Ma. āharitvā katā     2 Ma. paṭisaṇṭhitakālo
@3 cha.Ma. udakassa         4 abhi. vi. 35/799/402 catukkaniddesa
                       10. Mahāpadesasuttavaṇṇanā
     [180] Dasame bhoganagare viharatīti parinibbānasamaye cārikaṃ caranto taṃ nagaraṃ
patvā tattha viharati. Ānandacetiyeti ānandayakkhassa bhavanaṭṭhāne patiṭṭhitavihāre.
Mahāpadeseti mahāokāse mahāapadese vā, buddhādayo mahante mahante apadisitvā
vuttāni mahākāraṇānīti attho. Neva abhinanditabbanti haṭṭhatuṭṭhehi sādhukāraṃ
datvā pubbeva na sotabbaṃ. 1- Evaṃ kate hi pacchā "idaṃ na sametī"ti vuccamānopi
"kiṃ pubbeva ayaṃ dhammo, idāni na dhammo"ti vatvā laddhiṃ na vissajjesi.
Nappaṭikkositabbanti "kiṃ esa bālo vadatī"ti evaṃ pubbeva na vattabbaṃ.
Evaṃ vutte hi vattuṃ yuttāyuttampi na vakkhati. Tenāha anabhinanditvā
appaṭikkositvāti. Padabyañjanānīti padasaṅkhātāni byañjanāni. Sādhukaṃ
uggahetvāti "imasmiṃ ṭhāne pāli vuttā, imasmiṃ ṭhāne attho vutto, imasmiṃ
ṭhāne anusandhi kathitā, imasmiṃ ṭhāne pubbāparaṃ kathitan"ti suṭṭhu gahetvā. Sutte
otāretabbānīti sutte otaritabbāni. Vinaye sandassetabbānīti vinaye
saṃsandetabbāni.
     Ettha ca suttanti vinayo vutto. Yathāha "kattha paṭikkhittaṃ, sāvatthiyaṃ
paṭikkhittaṃ, suttavibhaṅge"ti. 2- Vinayoti khandhako. Yathāha "kosambiyā 3-
vinayātisāre"ti. Evaṃ vinayapi ṭakampi na pariyādiyati. Ubhatovibhaṅgaṃ pana suttaṃ
khandhakaparivārā vinayoti evaṃ vinayapiṭakaṃ pariyādiyati. Athavā suttantapiṭakaṃ suttaṃ,
vinayapiṭakaṃ vinayoti evaṃ dveyeva piṭakāni pariyādiyanti. Suttantābhidhammapiṭakāni
vā suttaṃ, vinayapiṭakaṃ vinayoti evampi tīṇi piṭakāni na tāva pariyādiyanti.
Asuttanāmakañhi buddhavacanaṃ nāma atthi. Seyyathīdaṃ? jātakaṃ paṭisambhidā niddeso
Suttanipāto dhammapadaṃ udānaṃ itivuttakaṃ vimānavatthu petavatthu theragāthā therīgāthā
apadānanti.
     Sudinnatthero pana "asuttanāmakaṃ buddhavacanaṃ natthī"ti taṃ sabbaṃ paṭikkhipitvā
"tīṇi piṭakāni suttaṃ, vinayo pana kāraṇan"ti āha. Tato taṃ kāraṇaṃ dassento
idaṃ suttamāhari:-
@Footnote: 1 Ma. na gahetabbaṃ  2 vi.cu. 7/457/301 sattasatikakkhandhaka  3 cha. ayaṃ pāṭho na dissati
              "ye kho tvaṃ gotami dhamme jāneyyāsi, ime dhammā sarāgāya
         saṃvattanti no virāgāya, saṃyogāya saṃvattanti no visaṃyogāya,
         saupādānāya saṃvattanti no anupādānāya, mahicchatāya saṃvattanti
         no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, kosajjāya
         saṃvattanti no viriyārambhāya, saṅgaṇikāya saṃvattanti no pavivekāya,
         ācayāya saṃvattanti no apacayāya. Ekaṃsena gotami jāyyeāsi `neso
         dhammo neso vinayo netaṃ satthusāsanan'ti. 1-
              Ye ca kho tvaṃ gotami dhamme jāneyyāsi, ime dhammā virāgāya
         saṃvattanti no sarāgāya, visaṃyogāya saṃvattanti no saṃyogāya. Anupādānāya
         saṃvattanti no saupādānāya, appicchatāya saṃvattanti no mahicchatāya,
         santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, viriyārambhāya saṃvattanti no
         kosajjāya, pavivekāya saṃvattanti no saṅgaṇikāya, apacayāya saṃvattanti
         no ācayāya. Ekaṃsena gotami jāneyyāsi `eso dhammo eso vinayo
         etaṃ satthusāsanan"ti. 1-
      Tasmā sutteti tepiṭake buddhavacane otāretabbāni. Vinayeti ekasmiṃ
rāgādivinayakāraṇe saṃsandetabbānīti ayamettha attho. Na ceva sutte otarantīti
sutte paṭipāṭiyā katthaci anāgantvā jalliṃ 2- uṭṭhāpetvā guḷhavessantaraguḷha-
ummaggaguḷhavinayavedallapiṭakānaṃ aññatarato āgatāni paññāyantīti attho. Evaṃ
āgatāni hi rāgādivinaye ca apaññāyamānāni chaḍḍetabbāni hontīti. Tena
vuttaṃ "iti hidaṃ bhikkhave chaḍḍeyyāthā"ti. Etenpāyena sabbattha attho veditabbo.
Idaṃ bhikkhave catutthaṃ mahāpadesaṃ dhāreyyāthāti idaṃ bhikkhave catutthaṃ dhammassa
patiṭṭhānokāsaṃ dhāreyyāthāti.
                        Sañcetaniyavaggo tatiyo.
@Footnote: 1 vi.cu. 7/406/239 bhikkhunikkhandhaka      2 cha.Ma. challiṃ



             The Pali Atthakatha in Roman Book 15 page 398-403. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=9136              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=9136              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=529              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6232              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6388              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6388              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]